________________
(१४९७) जिणपालिय धाभिधानराजेन्द्रः।
जिणपासिय बीसु प० जाव मालिघरएम य० जाब विहरति । तते ते रयणदीनदेवयाए हत्याओ साहत्थि नित्यरजामो। ततेणं मागंदियदारगा तत्थ विसई वा जाव भलनमाणा जेणेव से सूलाइए पुरिसे ते मागंदिअदारए एवं वयासी-एस नत्तरिखे वणसंडे तेणेव उवागच्छति,उवागच्छतित्ता तत्थ णं णं देवाणप्पिया पुरचिमिद्धे वसंडे सेलगस्स जक्खस्स बावीसुय० जान मालिघरएम य० जाब विहरति । तते णं ते जक्खाययणे सेलए णामं प्रासरूवधारी जक्खे परिवसति । मागंदियदारया तत्थ णं विसईचा जाव जेणेव पच्चाच्छामो
तते णं से सेलए जक्खे चाउद्दसमुष्टिपुष्टामामिणीस वाणुसंकेतेणेव उवागच्छंति, नवागच्छंतिता जाब विहरनि।। भागयसमए पत्तसमए महया महया सद्देणं एवं बयासी-के तते णं ते मागंदियदारगा तत्थ बिमतिं वा. जाव अलजा |
तारयामि, पालयामि। तं गच्च णं तुम्भे देवाणप्पिया! माणा असम एवं वयासी-एवं खबु अम्हे देवाणप्पिया! पुरच्छिपिवं वणसं जेणेव सेंलगम जक्खस्स महरिहं रयणदीवदेवया सवयणसंदेसेणं मुडिएणं सवणाहिवाणा | पुप्फच्चणियं करेह, अक्खपायवडिया पंजलिउडा विणएणं •जाच मा णं तुझे सरीरस्स वावत्ती जविस्सति, तंज
पज्जुबासमाणाचिट्टह । जाहेणं से सेलए जक्खे प्रागयसवियन्वं । एत्थ कारणेणं तं सेयं खलु अम्हं दक्खिणिनं
पए पत्तसमए एवं बग्रेज्जा-कतारयामि?,कंपालयामि?। तारे बणसं गमित्तर ति कह अधमास्स एयममु पमिसुणेति,
तुज्के बदा-अम्हे तारयाहि, अम्हे पानयाहि, सेझए जक्खे जेणेच दक्विणिवे वणसंमे तेणेव पहारेत्थगमपाए तोणं परं रयणदीवदेवयानो हत्याप्रो साहत्यि णित्यारेजा.भ. गंध णिजाए से जहाणामए अहिमदेति वा जाव अणिह
महाभेण याणामि इमेसिं सरीरगाणं का म आबई नचितराए । तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अ.
स्सइ । तएणं ते मागदियदारया तम्स सूलाइमस्स पुरिसस्स भिजूया समाणा सरहिं सरहिं उत्सरिज्जेहिं प्रासातिएहिं
अंतिए एयमढे सोचा णिसम्म सिग्घं चं चवलं नुरियं चइयं पीति । पीहेतित्ता जेणेव दक्खिणिवे वणसंमे तेणेव उवा
जेणेव पुरच्छिमिल्ने वाम पोव पोक्खरिणी तेणेव उरागया। तत्थ णं महं गं आघतणं पासंति अध्यिरासिसयसं.
गच्चइ । उवागच्छत्तिा पोक्खरिणिं ओगाद। ओगाहेत्ता कुसंजीमदरिसणिज्ज, पगं च णं तत्य मूलाध्यं पूरिसं
जलमजएं करेइ । करेइत्ताजाई तत्य नप्पलाईजाव गिएहंकलुणाति कहातिं विस्सरातिं कुव्वमाणं पासंति। पासंतिचा
ति । गिएहतित्ता जेणेव सेलगस्स जक्खस्स जक्खाययणे
तेणेव उवागच्छ नवागच्छइत्ता पालोर पणामं करिति, जीया. जाव संजातभया जेणेव से सूनाइए पुरुसे तेणेव स्वागच्छंति । नवागच्छंतिचा तं मूलाइ पुरिसं एवं
महरिहं पुप्फचणियं करिति, जापायचडिया सुस्सुसमाणा वयासी-एस ण देवाणुपिया! कस्साघयणे, नुमं चणं किं
णमसमाणान्जाव पज्जुवासंति तए णं से सेलए जवखे को वा इहं हन्धमागते ?,केण वा इमेयारूवे प्रावई पातिए ।
आगयसमए पत्तसमए एवं वयासी-कं तारयामि?, पानतते णं से सूलाइते पुरिसे मागदियदारए एवं चपासी-एस
यामि । तए.णं ते मागंदियदारया उडाए जडेश,करयझजाव णं देवाणुप्पिया!रयणदीवदेवयाआघयणे, अहं णं देवाण
कह एवं वयासी-अम्हे तारयाहि, अम्हे पानयाहि । तरण प्पिया ! जंबुद्दीवातो दीवातो जारहामो वासाओ कार्क
से सेलर जक्खे तं मागंदियदारयं एवं बयासी-एवं खयु दिमए पासवाणियए विनलं पणियनंडगमायाए पायव
देवाणुप्पिया ! तुम्मे मए सविणसमुई मऊ मझणं हणेणं लवणसमुई नवागो । तते णं अहं पोयवहणवि
| वीईवयमाणाणं सा रणदीवदेवया पावा चंका रुद्दा खुद्दा वत्तीए निच्चूढभंडसारे एग फागखं आसाएमि । तते
साहसिया बहुहिं स्वरएहि य मउएहि य अणुणं अहं खुज्माणा उबुकमाणा रयणदीचं तेणं संबूढो ।।
लोमेहि य पमिलोमेदि य सिंगारेहि य कसुणेहि य उवततेणं सारयणदीवदेवया ममं श्रोडिणापासति । पामतित्ता
सग्गेहि य उवसग्गं करोहिं ति। तं जड़ णं तुम्भे देवाणपिममं गेएहति, मए सदि विउलातिं नोगभोगाई तुंजमाणी
या! स्थणदीवदेवयाए एयमर्ट आढाह वा, परियाणहवा, विहरति । तते णं सा रयणदीवदेवया अप्पया कयाई अहा
अवक्खएह वा, तो भे महं पिट्ठामो विहुणामि, अहणं मदुगंसि अबराइंमि परिकुतिया समाण ममं एयारूवं |
तुम्ने रयणदीवदेवयाए एयमटुंणो आदाह, णो पारजाणह, श्रावई पावेति। तते गजति देवाणुप्पिया! तुज्कं पि.
यो अवयक्खह, तो भे रयणदीवदेवयाहत्यातो साहत्थि मेसि सरीरगाणं कामठो प्रावती य जविस्सति । तते णं ते
णित्यारेमि । तते णं ते मागंदियदारगा सेलगं नक्खं एवं वमागंदियदारमा तस्स सूलाझ्यगस्स पुरिसस्स अंतिए एय- यासी-जणं देवाणाप्पया वइस्संति तस्स एं उवायवयणणिमहं सोचा णिसम्म वलियतरं जीया० जाच संजातजया इसे चिहिस्सामो। तते णं सेबग जक्ख उत्तरपुराच्छमादास मलाइतं पुरिसं एवं वगामी-करणं देवाणप्पिया! अम्टे । जागं अवकपड़ । अवकमत्ता बेचियममुग्याएणं मया
३७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org