________________
(१७) जियाकप्प अन्निधानराजन्द्रः।
जिणकप्प खनक्रियागुरुः । समाधिकरणानि, समाधिव्यापारान् कारय- | पहाइजिक्खपंथे, जाण कालं विणा ठाइ ॥४०॥ तीन्द्रियाणि, इति गाथार्थः ।
मेघादिग्भेषु विभागेभयकालं प्रारम्भसमप्तिरूपम् । अथवोद्वारान्तरसंबन्धामिधिस्सयाह
पसमें दिव्यादौ । प्रेकादावुपकरणस्य भिक्षापथे औचिस्पेन श्रतमणिम्पानो खलु, पच्छा सो सत्तभावणं कुष।। आमाति, कालं योग्य विना स्थापयतीति गाथार्थः । निदानवविजयी, तस्य न पमिमा इमा पंच ॥३॥
एकत्वनावनामभिधातुमाह(अ) एवं तपोनिर्मातः खमु, पश्वादसौ मनिः,सस्वभावनां.
एगनभावणं तह, गुरुमाइसु दिष्ठिमाइपरिहारा। कराति। सत्वाच्यासमित्यर्थः । निद्राभयविजयामतस्करोति। भाषइ छिएणममत्तो, तत् हिअयम्मि काऊणं ॥४०२॥ सत्र तु प्रतिमाः सस्वभावनामामेताः पञ्चेति गाथार्थः। एकत्वभावनां, तथाऽसौ, यतिगुर्वादिषु दृष्ट्यादिपरिहागहपदमा उनस्मपम्मि, नीया वहिं तझ्या चनकाम्म । नालापपरिहारेण भावयत्ययस्यति । छिन्नममत्वः संस्तत्वं मुमघरम्मि पत्थी, तह पंचमिश्रा यसाणम्मि । ३५
हृदये कृत्वा-वश्यमाणमिति गाथार्थः। प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरूपाश्रयस्य, तृतीया चतु
एगो माया संजो-गिरं तुऽसेसं मत पाएणं । में स्थाने संबन्धिनि, शून्यगृहे चतुर्थी स्थानसंबन्धिदेव, तथा
दुक्खणिमित्तं सव्वं, मो मज्जत्थानावं तु ।। ४०३ ।। पञ्चमी श्मशाने प्रतिमा । इति गाभार्थः ।
एक प्रात्मा तत्वतः संयोगिकं । स्वशेषमस्य देहादि, प्रायेण एयाप्सु र थोत्रं, पुचपत्तं जिणइ निमसो। फुसनिमित्तं सर्वमेतत् । हितस्तु मध्यस्थभावो यस्य सर्वति मृसगरिकाओ तह, भयं च सहसुब्भवं अनिअं ॥३६॥
गाथार्थः। पतासु प्रतिमासु स्तोकस्तोक, यथा समाधिना पूर्वप्रवृत्तां
स्य नावियपरमत्थो, सममुहदुक्खोवहीरो होइ । जयति निद्रामसौ मूषिक पृष्टादौ । तथा प्राविशम्दान्मार्जारा तसो असो कमेणं, साहेइ जहिच्चिों कज्जं ॥४०॥ दिपरिग्रहः । भयं च सहसोद्भवमजितं जयतीति गाथार्थः। टीका तु-(मूलप्रतावप्राप्तवानलिखिता)। एएण सो कमेणं, मिजगतकरसुराइकयमेअं।
एगत्तजावणाए, ण कामनोगे गणे सरीरे वा। जिणिकण महासत्तो, वह जयं निम्भो सयझं ॥३७।। सज्जइ वेरग्गगो , फासेइ अणुत्तरं करणं । ४०५॥ अनेनासौ क्रमेण यथोपन्यस्तेन, झिम्भकतस्करसुरादिकृत- एकत्वज्ञावनया माध्यमानया, न कामभोगयोस्तथा, गणे, श. मेतद्भय जित्वा-महासत्त्वः सर्वासु प्रतिमासु वहति भयं रोरेया, सजने, स गच्छति। एवं वैराग्यगतः सन, स्पृशत्यनुप्रस्तुतं निर्नयः सकतमिति गाथार्थः ।
सरं करणं, प्रधानयोगनिमित्तमितिगाथार्थः।। भूतभावनामाह
बलभावमामाहअह मुत्तनावणं सो, एगग्गमणाऽगानसो उ भयत्र ।
इम एगत्तसमेमो, सारीरं माणसं च वि पि । कालपरिमाणहेज, सन्नत्यं सम्बहा कुणइ ॥ ३०॥
भावइ बनं महप्पा, नस्सग्गधिईसरूवं तु ।। ४०६॥ अथ सूत्रभावनामसौऋषिरेकाममना अन्तःकरणेन अना.
पचमेकत्वभावमासमेतः सन्,शारीरं, मानसं च.द्विविधमप्येकुलो बहिर्वृत्या भगवानसी, कालपरिमाण हेतोस्तदन्या
तत भाषयति बझम, महात्माऽसौ, कायोत्सर्गधृतिस्वरूपं यथा सादेव तक्तेः स्वज्यस्तां सर्वथा करोत्युच्चासादिमानेनेति
संख्यमिति गाथार्थः। गाथार्थः।
पापं उस्मग्गेणं, तस्म लिईभावणारझा एसो। एतदेवाद
संघयणे विदु जायइ, पण्डिं पाराश्बनतुलो ॥४०७॥ पस्सासाम्रो पाणा, तमो-अ थोवो तो विप्र मुलुत्तो।
प्रायः कायोत्सर्गेण,तस्य यतेः स्थितिभावनाबमाच्चैष कायोएएहि पोरिसीओ, ताहि वि णिसाइ माणे ॥३॥ सर्गः, संहननेऽपि सति जायते । इदानीं भारादिबलतुल्या, सपासात प्राणादित्युच्चासनिःश्वासः । ततश्च प्राणात,
शक्ती सत्यामप्यभ्यासता भारवहनिदर्शनादिति गाथार्थः। स्तोका, सप्तमाणमानः । तताऽपि च स्तोकान्महती, विघटिक- सह मुहजाचेण तहा, जंतं मुडभावटिजरूवाश्री। कामः । पभिमुहतः पौरुष्पः । ताभिरवि पौरुषीभिः, निशादिष
एत्तो चिय कायब्बा, धिई णिहाणाइलाजो व्य ||४00। सादि जानाति, सूत्राभ्यासतः । इति गाथार्थः ।
सदा शुभनाघेन, तथा तस्य स्थितिरिति वर्तते । यद्यम्मादेवं एतो उपभोगाउ, सदेव सो मूढलक्खयाए ।
तालुभभावस्थैर्यरूपा । अत एव स्थितिसंपादनार्थ कर्तव्या दोस अपात्रमाणो, करेइ कि अधिवरी ॥१०॥ धृतिस्तन निधानादिलाल श्वेष्टसिरिति गाथार्थः। प्रत उपयोगात स्वाभ्यासगर्भात, सदेवासोऽमूढलकतया घिइवलए वद्धकच्छो, कम्म जया भोज्जो मामो । कारणेन दोषमप्राप्नुवन्, निरतिचारः सन् करोति कृत्यं, घि- | सम्बत्या अविसाई, उवमग्गमहो दर्द होड ।। ४० ॥ हितानुष्ठानविपरीतमिति गाथार्थः ।
धृतिबलनियरूककः, सत्कर्मजयार्थमुद्यतो, मतिमानेष सर्वश्रामेहाश्वमेसु उ-नओ कालमहावा नबस्सग्गे । । विषादिभावनोपसर्गसहो, दृढमत्यर्थं भवतीति गाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org