________________
(१४७२) जिगाकप्प अभिधानराजेन्द्रः।
जिणकप्प योः प्रतिमाचतुष्टयं यत्पीठिकायामुक्तं तत्रायवर्जमुत्तरयो
कथं पुनरित्याररेव प्रहणं तत्राप्यन्यतरस्यामभिप्रहः।।
जइ किं वि पमाएणं, न मुटु ने वहियं मए पुग्छ । अथ " पंतं लूहं ति" व्याची
ने खामि अहं, निस्मल्लो निकमामा ।। निप्फावचणकुम्मा, अंतं तं तु दाइ वावनं ।
दि-किंचिप्रमादनानाभोगादिना न सुष्ठ (भ) भवतां मया नेहरहियं तु बूह, जं वृत्रलई सनावेण ।।
पतितं पूर्व, तदू (भ) युप्मान् कमयाम्यहं निःशस्यो
निष्कषायश्च । निषावाः खलः, चणकाः प्रतीत, आदिशनात कुस्माषा
इधं तन कमित सति शेषसाधवः किं कुर्वन्तीत्याहदिक च 'अन्नम'त्युच्यते।'प्रान्त' पुनस्तदेव व्यापन, विनष्टुं.
आणंदमंसुपायं, कुणमाणा ते विमिगयसीसा । यत्पुनः स्नेहरहितं तद्रूज, यद्वा-स्वभावेनोपमम्धादिकं तदपि ककं मन्तव्यम। ..
खामिति जहरिहं खलु, जहारिहं स्वामिता तेणं ।।
सेऽपि साधवः मानन्दाभुपातं कुर्वाणा भूमिगतशीयाः कितिअत्रैव विधिविशेषमाह
निहिताशरसः सन्तः कमयन्ति । यथाई यो यो रत्नाधिका नककुडयासणसमुई, करेइ पुढवीसिन्झाइमूव विसे ।। स सः प्रथममित्यर्थः । तेनाचार्येण यथाई यथापर्यायज्यष्ठं का. पस्विनो पुण नियमा, उक्कुम्भो केई उ जयंति ॥ मिताः सन्तः इति।
भयत्ध कामपायां के गुणा इत्याहतं तु न जुज्जा जम्हा, भतरोणऽत्यि भूमिपरिजोगी।
खाभितम गुणा खलु, निस्मल्लयविण यदीवणामग्गे । तम्मि य हु तस्स काले, भोवग्गहियोवह। नत्यि।
लापक्षियं एगतं, अप्पमिधा अजिएकप्पे । (उकरुयासणममुनि) देशीवचनस्वावल्यामं करोति ।
जिनकल्पे प्रतिपद्यमाने साधून कमयन्तः खलु एते गुणाःतयपृथिव शिलादिषुवा पृथियौशिलापट्टके. भादिशब्दादपरचापि
पा-निःशल्यता, मायादिशब्याभाबो नवति। विनयश्च प्रयुक्तो तथाविधेषु यथासंस्तुतेषु उपविशेा जिनकल्यं प्रतिप
- भवति।मार्गस्य दीपना कता प्रवति । इत्थमन्यैरपि क्षामणकपु. सः। पुननियमादुत्कुटुकः कंचिद्भजन्ति । विकल्पं कुर्वन्ति। उत्कु
रस्सर सर्व कर्तव्यमिति । लाघवमपराधनारापगमतो लघुटुको पा तिष्ठत्, उपविशेदा, तत्तु न युज्यत, यस्मादनन्तरोऽ
भाष उपजायते । एकत्वं नामिता मया मा सीद च । ताकमव्ययहिता नास्ति साधूनां नवेदमिपरिजोगः “ सुम्पुढवाए
क पचास्मीत्यनुभ्यान भवति। मप्रतिबन्धश्च, ममत्वस्य किन. नासिरति" बचनात्। तस्मिइच जिनकम्पकाले मोपप्रहिकोप' चिनास्ति। तदभावारच निषचापि नास्ति, प्रति गम्यते। ततश्चा
वाद् भूयः शिष्येषु प्रतिबन्धो न भवति ।
अप जिपनपदस्थापितस्य प्रेरनुशिष्टिमाहघोदापमं तु उत्कुटुक परतिष्ठति। उक्तशम्दसचितो विधिशपः। (१७)बिहारद्वारगतं षष्ठं वटवृक्षारमा न्यायानुकूल्ये,
मह ते सवालवुलो, गच्छो साइज णं अपरितते । कस्य पार्षे, कस्य तरोरधस्तनप्रदेशे बा, जिनक- स्वीकर. ण य साहु परंपरओ, तुमं पिअंते कुणसु एवं ॥ णीयम् । तबकेन विधिमा । ततःकामणम् । शेषाः किं कुर्व पुनपविनं विणयं, मा हुपमाए हि विणयजोगेमु । न्ति । कामणायां के गुणाः जिनपदस्थापितसूरेग्नुशिहिंसाधूः
जो जेण पगारेणं, उब उज्जइ तं च जाणाहि ॥ नामनुशिहिं च प्रदाय किंकरोतीत्यादिप्रतिपादितम्।।
प्रयच (ते)तबमबाल पयो गच्छो निसष्ट इति शेषः । अतोदबाई एकले, संघ समिद्धे य तो ग असा ।
ऽपरितान्तोऽनिर्षिलो (क)एनं गई सान्तयः संगोपयः, स्मारजिण-गणहरे य च उदम-अभिनेय असावकमाई॥ जावारणादिना सम्यक पारित्यर्थः । न च परित्यक्ताऽहममीरथमारमान परिकर्म । द्रव्ये, माविशदात् कंत्र, काले, भाष भिरित्याविपरिभाब्य । यतः एष एव परंपरकः शिष्याचार्यक्रमो -, अनुकूले प्रशस्ते स मालयिस्वा. सश्यस्यासस्पभावे गणं पदम्यवमितिकारक शिष्यं निष्पाय, शक्ती सत्या मत्युतबि. स्वकीयमवश्यमेव समाइय, ततः प्रथमं जिना, साधंकरस्त. हारः प्रतिपत्तभ्यः। त्वमप्यन्त शिष्यनिष्पादनारिकार्यपर्यवसाने स्थान्तिके। तदभावे गणधरः, तनिधाने। तबलाभे.चतुवंशपूर्व. पर्वमेव कुयाः। ये बहुभुतपर्यायज्येष्ठादयो बिनय योग्या गौरपरान्तिके। तदसंभवे, अभिनाशपूर्वधरपा । तस्याप्पमति, बाहास्तंषु पूर्वप्रवृत्तं यथोचितं विनयं मा प्रमादयः, प्रमा. बरपास्याधः । मादिग्रहणाचप्राप्तावशोकपकादीनामध. देने परिहापयेः । पञ्च साधुर्यन तपःसाध्याययावृत्याविना स्ताजिनकल्प प्रतिपद्यते।
प्रकारेणोपयुज्यते, मिजंराप्रन्युपयोगमुपवाति तंब जानीहितं केन विधिनेत्याह
तथैव प्रवर्तयत्यर्थः। गणि-गणारं नेता, खामे अगणी केवलं खामे।
. मध साधूनामनुशिक्षिप्रयच्छतिसम् च पालवु, पुनविरुके विमेणं ॥
मोमो श्राराक्षणिओ, अप्पतरसुओऽज मा प्रभो तुम्भे। गणी, गम्छाधिपाचार्यास पूर्वमित्वरनिकितगणं स्थशिष्यगः परिजवह तुम एसो, विमेसो संपर्य पुज्जो। नधर स्थापयित्वा भ्रमणसचं कमयति । (अगणिति) यस्तु । भवमोऽयम प्रध रालिकाऽयम अल्पतरश्रुती चा अपमम्मा. गणी न भवति, किंतु मामाभ्यसाधुः स कयलं शमयति।न | पेकया, अतः किमर्थमस्याहानिदेशं षय कुमंह, कति माऽध तु किमपि स्थापयति । किं पुनः कमयतीत्याह-सवै सकल ययम परिभवत । यत एष युष्माकं सांप्रतमस्मरथानांबवा. मपि स च शब्दात्तनाव स्वगच्छ बालवृद्धाकुन, पेच पूर्व. गुरुतागुणाधिकरवाच विशेषतः पूज्यो म पुनरपकातुमावत विस्था प्राविधितास्ता विशरण कमपात ।
इति भाषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org