________________
(२७७) निदेस अभिधानराजेन्डः।
निविट्ठ भागे २०७२ पृष्ठे गतम्) (निर्देशनिक्केपः, तत्स्वरूपं च 'उद्देस' शब्दे द्वितीय भागे ७६६ पृष्ठे गतम)
बोधाऽऽविष्करणानुनाषणप्रवृत्ते वादिनि तद्भावनामत्यादि. निद्धंधस-निर्धन्धस-त्रि.। निर्दये, को०७३ गाधा । (अस्यै-|
कमूह्यामति वृत्तिः।२३ । गौ० सू० बा. भा० वि००।
निरत्य (ग) य-निरर्थक-पु.। सप्तमे निग्रहस्थानभेदे, कार्थिकानि " निक्किव" शब्देऽनुपदमेव गतानि)
स्था । "वर्णक्रमनिर्देशवनिरर्थकम् ।"८ गौ००। यथा-नित्यः निद्धामिअ-निर्धाटित-त्रि. निर्गते, “निद्धामि नीणि।" शब्द: कचटतपा: जवगडदशत्वात ऊभवढधष्वदिति एवं को. १७६ गाथा।
प्रकारं निरर्थकम् । अभिधानाभिधेयभावानुपपत्तौ अर्यगतरजा. निबंधण-निबन्धन-न० । कारणे,"निबंधणं कारणं निमाणंच।" | बाद वर्ण एव क्रमेण निर्दिश्यन्त इति । भा० निरर्थकं लक्कयको० १७६ गाथा । विशे० । वाच ।
ति-वर्णानां क्रमेण निर्देशो जवगरेत्यादिप्रयोगः,तत्तुल्यो निर्देशो निब्जर-निर्जर-त्रि०। अतिशयपूरिते, " निन्जर-महसयभ.
निरर्थक निग्रहस्थानम्, अवाचकपदप्रयोग इति फलितार्थः । रियं ।" को० २१४ गाथा । वाच०। प्रा. म०।
वाचकत्वं शक्त्या,निरूढलकणया,शास्त्रपरिजाषया वा बोध्यम्।
समयबन्धव्यतिरेकेणेति विशेषणीय, तेन यत्रापभ्रंशेन विचार: निम्भिम-निर्जिन-त्रि० । विदारिते, "कप्परिश्र दारियं च |
कर्तव्य इति समयसम्बन्धस्तत्रापभ्रंशे न दोषः, ऊटिति संवरणे निम्तिएणं।" को० १९६ गाथा ।
तुन दोष इत्युक्तप्रायम् । अस्य सम्भव:प्रमादादित्यवधेयमिति निमिअ-स्थापित-त्रि० । णिक्खित्त' शब्दार्थ, "केनाप्फुराणाऽऽ.
वृत्तिः । । । गौ० स० बा०भा०वि०० ० । उत्त। विशे। दयः" ॥८४॥२५८॥ इति स्थापितस्य "निमिअ' श्रादेशः । प्रा०४|
निरवग्गहा-निरवग्रहा-स्त्री० । स्वच्छन्दविहारिण्यां रमायाम, पाद । (अस्यैकार्थिकानि 'निक्खित्त' शब्दे गतानि)
को० १३ गाथा । ( पायाश्चास्य 'नारी' शब्दे गताः) निम्मल्ल-निर्मात्य-न । देवा व्ये, वाच। " सम्मालो।
निराय-निराय-त्रि०। सरले, "पणं निरायं उजुयं।" को. निम्मल्लं ।" को० १४१ गाथा ।पि।
१७५ गाथा। निम्महि-निर्मथित-त्रि० । निराकृते, "गंधुम्गिरणम्मि निम्म
निरोह-निरोध-पुं० । तापे, “धम्मो ताबो माहो, सम्दा सपदं हिअं।" को. १६६ गाथा ।।
निरोदो या" को.४६ गाथा । ( अस्यान्येऽप्यर्थाः 'णिरोह' निम्माण-निरमा-धा० । विरचने, " निर्मों निम्माण-निम्म.
शब्देऽस्मिन्नेव भागे २११६ पृष्ठे गताः) बो" ॥८॥8॥१६॥ निवस्य मिमेतेरेतावादेशौ वा निम्माण।
ण । निलय-निलय-पुं। गृहे, उत्त० ३२ अाको०। (अस्यैकानिम्मद । विरचयति। प्रा०४ पाद ।
थिकाः निहेलण' शब्दे वक्ष्यन्ते) निम्माय-निर्मात-त्रि० निष्पन्ने, वृ० ६ उ०। “निन्वमिनि
निलीय-निलीन-त्रि०। लीने, “परिलीणं च निमीण।" को. म्मायं।" को.२०. गाथा।
१६६ गाथा। नियच्छिप-निदर्शित-त्रि. | मिनिते, " सञ्चविश्न-दिह-
निव-नृप-पुं०। "कृपाऽऽदौ" ॥८।१।१२८ ॥ इति श्रादेसम-नियछिया निहालिब-स्थाम्म।" को• ७८ गाथा।
त इवम् । 'निवो।' प्रा०१ पाद । राजनि, को. १०० गाथा । नियम-निकट-त्रि० । समीपे, अस्यैकार्थिकनि-" अम्भासं श्रा
नि.चू०। पात्रा०।०। (अस्य पर्यायाः 'नरणाह' शब्दे भएणं, प्रासनं सविहमतिमं निमं।" को० ११ गाथा । अष्टन्याः ) निकमा-निरङकशा-स्त्री स्वतन्त्रस्त्रियाम,को.१३ गाथा|| निव-निar-olसाते. कोownlm
निवड-निवह-jo | सजाते, को० १५ गाया। (अस्य पर्यायाः (अस्यकार्थिकाः 'नारी' शब्दे गताः)
'निउरंब' शब्दे) (गम नशोस्तु णकाराऽऽक्रान्त एवादेशः 'णि. निरगला-निरर्गला-स्त्री० । स्वच्छन्दनायोम्, को० १३ गाथा।| वह 'इति)(निवह-णिवह-शब्दयोस्तुल्पार्थत्वम्). (एतत् पर्यायाः 'नारी' शब्दे गताः)
निन्ध-नीन-न० । पटले, "निब्वं पमलं ।" को० २११ गाथा। निरणुजुजाणुप्रोग-निरनुयोज्यानुयोग-पुं० ।विंशतितमे नि-| ककुदे, दे० ना०५ वर्ग गाथा। ग्रहस्थानभेदे, स्या० । “अनिग्रहस्थाने निग्रहस्थानाभियोगो निव्वमिअ-निष्पतित-त्रि० । कृते, को. १९६ गाथा । (अत्र निरनुयोज्यानुयोगः।"१३। गौ० सू० । निग्रहस्थानलकणस्य | पर्यायविषये निम्माय' शब्दो विमोकनीयः ) मिथ्याध्यवसायादनिग्रहस्थाने निगृहीतोऽसि परं युवन निरनुयोनिचल-निर्बल-त्रिका निर्गत बलं सामर्थ्य यस्येति निबलम् , ज्यानुयोगाम्रिगृहीतो बादतव्य हात । ना० । निरनुयाज्यानु- “निरः पदेवलः ॥१२॥ निरपूर्वस्य पदेबल इत्यादेशः । योगं लक्षयति-प्रवर रे यथार्थनिग्रहस्थानोदनावनाऽति
निव्वदा' पके निप्पज्जइ निस्सारे, प्रा०४ पाद । रिक्तं यनिग्रहस्थानोद्भावनं तदित्यर्थः । एतेनावसरे नि.
निवाण-निर्वाण-न । मोक्षे, पर्यायाः-" बोअगं परमपयं, प्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने
मुत्ती सिद्धी सिवं च निव्वाणं । " को० २० गाथा । (अत्र च नाव्याप्तिः । मोऽयं चतुर्धा--बलं, जातिः, आभा.
विशेषःणिब्वाण'शब्देऽस्मिन्नेव भागे २१२१ पृष्ठादारज्य सोऽनवसरग्रहणं च । आभासो व्यभिचाराऽऽदावसिद्ध्यायु
टक्य एवास्ति) द्भावनम् । अनवसरग्रहणश्चाकाले एवोद्भावनम् । यथा-त्य.
बहुत्।" को०
| निविट-निविष्ट-त्रि.। उपनुक्ते, " निधि स्यसि चेत् प्रतिज्ञाहानिः विशेषयसि चेत् हेत्वन्तरम् । एव. मवसरमतीत्य कथनमपि यथा उच्यमानग्राह्यस्यापशब्दाऽऽदे: १७७ गाथा । अनुपारिहारिके, स्था• ३ ग.४ उ०। उचिते, परिसमाप्ती एवमनुक्तग्राह्याज्ञानाऽऽद्यननुभाषणावसरे मुद्भाव्य | दे०मा०४ वर्ग ३४ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org