________________
नम्मया
मम्पया नर्मदा खीयता प्रसिद्धन्द्याम् " मै अनकन्ना य नम्मया रेवा । " को० १३० गाथा । श्राप० । नम्रता - स्त्री० । श्रौचित्ये, नमनशीलतायाम्, द्वा० १२ द्वा० । नयण - नयन-न० । प्रापणे, आ० म० १ ० १ खण्ड। निवेशने. पं० [सं० ५ द्वार । नेत्रे, “ अनि नयणं च लोनणं नित्तं । ” को० १११ गाथा ।
-
(२७७२)
अभिधानराजेन्रूः ।
नपणा श्री०-नयन-म० "वाग्दवचैवचन
॥ १।
३३ ॥ इति नयनशब्दस्य प्राकृते स्त्रीत्वमपि । 'नयणा - नयणाई।' प्रा० १ पाद ।
1
नर-नर-पुं० । पुरुषे, प्रा० १ पाद आचा० आ० म० । " म को० ६० १६०३
हुआ नरा मणुस्सा, मच्चा तह प्राणवा पुरिसा । गाथा । ( नराणां भेदाः ' गर' शब्देऽस्मिन्नेव भागे पृष्ठे उक्ताः )
नरणाह- नरनाथ- पुं० राजनि "मरनाहो परियोनियो रा या । " को० १०० गाथा ।
नल-नर- " रसोशी " ॥ ८ । ४ । २७८ ॥ इति मागध्यां रस्य
नयजल - नयनजल - न० 1 नेत्रजले, "घप्फं बाहो य नयणज- नारी - नारी स्त्री० नरस्त्रियाम् वृ० ४ उ० ।" पुरिसाणां नो अनो परिलो अरी अस्थि त्ति नारी उ" तं० । ( व्याख्या
स्तं । " को० ११२ गाथा ।
4
शास्मि भने २०१३ पृष्ठे गया )
एकार्थिकानि
सः। नले, प्रा० ४ पाद ।
नलय - नन्चक - न० | कमलवन्तो, " नलयं सामजयं उसीरं च । " को० १४६ गाथा ।
नसिय नलिन १० कमले, "बुरुस
सरो
वं तामरसं महष्य पंक नलि ॥१०॥* को० १० गाथा । (अस्य बहवोऽर्थाः ' एलिय' शब्देऽस्मिन्नेव भागे १९२८ दर्शिताः)
नक्षिणी नलिनी बी० कमलिन्यास "मिलिणी नखिची कमलिणी य । " को० १४८५ गाथा । पद्मिन्याम, झा० १० १ अ० ।
नवरंग - नवरङ्ग - त्रि० । “ रग्गयं च नवरंगं । " को० २६१
गाथा ।
नवरि-- अव्य० । शीघ्रे, "सयराहं नवरि य-ति झति सहसक्किसरि विधि मि क्खणं सहसा ॥ १७ ॥ " को० १७ गाथा ।
नवसिम - नमस्थित त्रि० । नमस्कारकर्तरि, " ओवाश्मं न
बसिश्रं । " को० १५६ गाथा ।
Jain Education International
16
नह-नख- पुं० । पाणिपादजे, प्रच० ४० द्वार | कररुहा । " को० १०६ गाथा । ननम् - न० । झाकाशे, एकार्थिकानि " खं अन्भं अंतरिक् घोमं नह-मंबरं गयणं । " को० २७ गाथा । नाम-नाक-पुं० [स्वर्गे
तिविरूपं तद्द सुरालम्रो नाओ ।"
को० ६५ गाथा । ज्ञात - त्रि० । श्रवबुद्धे, प्रा० ४ पाद । नाइ नाइ - अव्य० ।
इवार्थे नं-नल- नाइ नाव इ-जणि जणवः ॥ ८।४।४४४॥ इति इवार्थे 'नाइ' आदेशः । "बलयावलिनिव रणभप-ण घण उरूम्भुम जाइ । बढद्दविरद्दमद्दादद्दर, पाह
"
नासा
गवसेइ नाइ ॥ १ ॥” नायिका वक्षयावलिनियतनज येन ऊर्ध्वजा याति । "नाइ" उत्प्रदेयते वजवि रद्दमहाहदस्य स्तांघ गवेपयतीत्यर्थः । प्रा० ४ पाद ।
नक्खा नहा
नाम-नामन् - न० । अन्यबोधाय कृते पदार्थानां संज्ञायाम्, “स ना गुत्तं च नाम अभिहाणं । " को०१६१ गाथा (नाम्नो नेदा णाम' शब्देऽस्मिन्नेव जागे १०७ पृष्ठे दर्शिताः )
"
-
ic
रामा रमणी सीमं तिणी बहू वामलोचणा विलया | महिला जुवई श्रबला, नियंत्रिणी अंगणा नारी ॥ १२ ॥ " येकार्थका नि
" सच्छंदा उद्दामा, निराला मुकला बिसंखझया | निरवगहा य सहरा, निरंकुसा हुंति अध्वसा ॥ १३ ॥ " को० १२-१३ - गाथा ।
95
| नारुह-नारुह-पुंसारेको० १३२ गाथा । दे० ना० । नालिअ मूढ भि० " शीघ्रादीनां बहाऽऽयः ॥ ४।४२२ ।। [इस्यन्तर्गणसुत्रेय मुदस्य नामिमादेशः मूर्खे, वाले, जमे प्रा० "जो मन दम्मु सनम राज कौतु गुण सोनाक्षि ॥ १ ॥ " पुनर्मनश्येय (फसि अ) व्याकुलभूतः सन् चिन्तयति-द्रम्मं न ददातिन रूपकम्. स मुझे रयिशन भ्रमणशीयः सन् करातिं कुतं भ गृहे एव गुणयति चानयतीत्यर्थः । प्रा० ४ पाद । नालिमा नायिका श्री० समय नियामके
यः
"ना सिया घडिया । " को० २७२ गाथा । ज्यो० । अनु० । ( नालिका किंप्रमाणेत्यादि सर्वां वक्तव्यता णानिया' शब्देSस्मिकशेष भागे २०१४ पृष्ठे गता )
नासिका श्राम्राऽऽदिमय घटिकायाम, धनु
-
नावइ - नात्रइ – अव्य० । श्वार्थे, " इवार्थे नं नल-नाइ - नाव - जणि जणवः ||८||४४४ ॥ इति इवार्थे नावइ आदेशः । "पेक्खेविजियो, दीदरनयण सोना गुरु
मरिच,जनणि पवीसह झोपु ॥१॥" 'नाव' उत्प्रेक्ष्यते, गुरुम त्सरभूतं सवणं ज्वलने प्रविशति, किं कृत्वा ?, जिनवरस्य दी र्धनयनं सलवणं सनावएयं मुखं प्रेदयेत्यर्थः । प्रा० ४ पाद । नास-नाश-पुं० । अभावे, द्रव्या० ६ अध्या० । (अस्य नेदप्रति• पादनं 'पास' शब्देऽस्मिन्नेव भागे २०१५ पृष्ठे गतम् ) " पलयो निणं नासो । " को० १६७ गाथा । नाशि-नश-धा० । णिच्-विधाते, "स्वराणां स्वराः" ॥ छ | ४ । २३८ ॥ इति स्वाकारस्थाने दीर्घाऽऽकारः । प्रा० ४ पाद । मासा - नश्यति था। विदारय-विध्यमा ॥ ८ | ४ | ३१ ॥ इति नशेएर्यन्तस्य नासाऽऽदेशः । ल-पलायाः 'नासइ । ' नाशयति । प्रा० ४ पाद ।
13
नासा-नासा स्त्री० । घ्राणग्रहणेन्द्रिये, “नास्ता घाणं घोला ।"
को० १११ गाथा ।
For Private & Personal Use Only
www.jainelibrary.org