________________
(२७७.) घूवण अन्निधानराजेन्दः ।
ध्रुव क्षु. २०१३ अ० । धूपनमित्यात्मवत्राऽऽदे,तश्चानाचरितम् ।। धोज्ज-धर्य-त्रि० । धौरेये, “धोजेहिं हुति उवणीया।"धुरज्ञा० १ श्रु०१७ १० । नो शरीरस्य स्वीयवस्राणां वा धूपनं | धौरेयैः । व्य०१ उ०। कुर्यात् । सूत्र. २६० १०॥
धोय-धौत-त्रि. धाव-क्त-ऊत् । प्रतिनिर्मशीकृते, जी० ३ धूवणजाय-धूपनजात-न० । धूपनप्रकारे, प्राचा० २ श्रु) २ |
प्रति०४०। श्रा०म० ।ज्ञा० । जलाऽऽदिना प्रक्षालिते. भ. ६ चू० १३ अ०।
श० ३ उ०। प्रनूतजल कासनक्रियया धोतं मलिनं सत प्रकाधूवण विहि-धूपनविधि-पुं० । धूपदानप्रकारे, "धूबणविहिपरि
नितम् । वृ०१ १०२ प्रक० । औ०। "कहं देदो धो सको।" माणं करेणापत्य अगुरुतुरुवधूवमाएहिं।" उपा०१०।। धोतुं कालयितुं शक्यम् । तं०। प्रतिनिशितीकृते,रा०। प्रका। (विशेषस्तु 'आणंद' शब्दे द्वितीयभागे १०ए पृष्ठे द्रष्टव्यः) । धौत 'चोक्वं' कृतमिति । बृ० ३ उ० । शोधिते, ज्ञा०१ ० धूबधूम-धूपधूम-पुं०। अगुर्वादिगन्धकव्योत्थे धूमे, दर्श०१ तव ।। १०रा०। जी। शुभ्र च । रजते, न० । वाच०। धूवपूया-धूपपूजा-स्त्री० । धूपप्रदानरूपे पूजानेदे, दर्श०१ तस्व । धोयरत्त-धातरक्त-त्रि०। पूर्व धौते पश्चाद्रक्त वस्त्राऽऽदौ, “णो
ना-त्रि-त्रिः। -त-वा अायाभावः। अश्वालिंगमनेन | धोयरत्ताई वत्थाईधारपज्जा।" पूर्व धौतानि पश्चाद्वक्तानि। श्रान्ते, सन्तापिते च । वाच० । अगुर्वाविसुगन्धितव्यैः सुग
आचा०१० अ०४०। न्धीकृते च । “दुग्गंधत्ति काउं अगुरुमाईहिं सुगंधीकयं । "ग• धोवण-धावन-न० । 'धावण' शब्दार्थ, प्रव० १ द्वार। १ अधि० । दुर्गन्धाऽऽद्यपनयनाथ धूपादिना धूपित इति । |ध्रुव-ग-व्यक्तायां वाचि,"ब्रु (बू) गो ध्रु(यु)वो वा" ॥८४.३५१॥ प्राचा०२ श्रु०१ चू०२ ० १ उ०॥
अपभ्रंशे ब्रु (बू) गोधाताळू (बु)व श्रादेशो वा भवति। "ध्रुवह सु. धूमर-धूसर-पुं० । गर्दने, उष्टे, कपोते, तैलाऽऽकारे ईषत्पारा
हासिउ किंपि" पके-"इत्तउंब्रोप्पिणु समणिचिउ,पुणु दूसासणु बणे, कृष्णश्वतवणे, शुक्लपीतवणे च । तद्वर्णवति, त्रि० । वाच । ब्रोपि। तोहचं जाण उपहो हरि,जमहुअम्ग(ब्रोप्पि ॥१॥"दुर्यो. "धूलिधूसरसर्याङ्गो।" प्रा० क० । प्रामा०।
धनोक्तिरियम-शकुनि म मातुल श्यद् क्त्वा स्थित पुनर्दुःशाधूसरिअ-धूसरित-त्रि० । " गुंमिश्र उलि अं च धूसरिभं।" सनो चूम्बा स्थितः। अहं ततस्तहि जाने यदि एष हरिममा को० १९२ गाथा।
ब्रुत्वा तिष्ठति शेष इत्यर्थः। पके-अन्वा । प्र० । "एप्प्यधिएवेन्ये. घे-ध्यै-धा० । चिन्तने, ज्वा०-पर०-सक०-अनिट् । ध्याय.
विणवः" 11८।४।४४०॥ क्वास्थाने एप्यिणु । "स्वराणां स्व
रा:प्रायोऽपभ्रंश"Gi|३२६॥ इति एकारेण सहकारस्य उ. ति । अध्यासीत् । वाच । भ०१ श० १३०।
कारः। ब्रोपिणु। बपिणु। क्त्वा प्र०।"पप्पेप्पिणु."॥18॥४४०॥ धै-धा। तृप्ती, भ्वा०-पर०-क-अनिट् । भ्रायति । अध्रा
इति स्वास्थाने। एप्पि। शेषं पूर्ववत् । ब्रोप्पि । प्रा.दु०४ पाद । सीत् । वाचा
यथाऽत्र भरते मेरुदिशि ध्रुवो वर्तते, तथा महाविदेहे वरच. घेज-धेय-त्रि० । धारणीये, पालनीये, ज्ञा०१ श्रु०१०।
ते वर्ततेन वा तथा-जम्बूद्वीपे कति ध्रुवारसाती?, इति प्रश्ने, ध्येय-त्रि.हिदि धारणीये, झा० १ श्रु. १ अ० । विपा।
उत्तरम-भरतवदन्यत्रापि ध्रुवाः संनाध्यन्ते, परमेतत्प्रतिपाद• । धयात सुतान् ध-नु-३च । नवप्रसूताया ग | कान्यक्कराणि तु न दृष्टानि स्मरन्तीति । २२२ प्र० । सेन. बि, वाच.1वृ०१०२प्रक०।प्रा.आचा
३ नवा.। धेवय-धैवत-पुं० । अतिसंधयते अनुसंधयति शेषस्वरानिति नि- धुकु-ध्रुवम्-न । " एवं-परं-सम-ध्रुवं-मा-मनाक् एम्ब-पररुक्तिवशाद् धैवतः। "मनुसंधयते यस्मा-देताम् पूर्वोत्थितार स्व. समाणु--म-मणाउं" ॥८181४१८॥ इति प्राकृतसूत्रेण रान्। तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते ॥१॥" इत्युक्ता- धुवमो ध्रुवुः । नित्यमित्यर्थे, प्रा०४ पाद । " चंचल जीविउ
के रैवतापरनामधेय, स्था.ग.। अनु० गत्वा नाभेरधोभा- ध्रवु मरणु,पि रूसिज्ज काइँ। होसदिहा रूसणा दिव्य गं, शक्ति प्राप्योवंगः पुनः । धावनिन च यो बाति, करदेश बरिससया॥१॥" जीवितं चञ्चत्रं, मरणं ध्रुवं, हे प्रिये !क. स धैवतः॥१॥" इत्युक्तलक्षणे करायोक्ते स्वरभेवे, वाच । प्यते कथं रोषणस्य दिवसा अपि दिव्यानि वर्षशतानि भवि“धेवयस्सरसंपणा, चंति कलहपिया।" साठा०। । यन्तीत्यर्थः । प्रा०४ पाद ।
********************************************************
*
इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वकल्प-श्रीमद्भट्टारक-जैन श्वेताम्बरा. ऽऽचार्य-श्री १००७ श्रीविजयराजेन्द्रसूरीश्वरविरचिते 'अजिधानराजेन्डे'
धकाराऽऽदिशब्दसङ्कलनं समाप्तम् ।
-000
FETTTTTT
TTTTTTT
TTTTTTTTT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org