________________
धुवाय
अध्यात्मानं नाशयन्तीत्याह-- (ममाणा इत्यादि) नमन्तोऽप्या. तानाचे नादिनायविनयानावारकमदान सर्वे संयमजीवितं विपरिणामपत्यपनयन्ति स चरितादात्मानं ध्वंसयन्तीत्यर्थः ।। १०५ ।। किं चापरमित्याह(पुा वेगे इत्यादि ) एके अपरिमित प्रति स्पृष्टः परीषदेत किमर्थम जीवितस्यैवासंयमाऽऽख्यस्य, कारणान्निमित्तात् सुखेन वयं जीविष्याम इति सावधानुष्ठानतया संयमान्निवर्त्तन्ते । तथाभूतानां च यत्स्यासदाह - ( क्विंतं पि इत्यादि) तेषां गृ· पाशाशिकान्तमपि ज्ञानदर्शन या त्रिमूलोत्तर गुणान्यतरो पघातानिष्क्रान्तं निष्क्रान्तं भवति ॥ १०६ ॥
(२७९४) अभिधानराजेन्द्रः ।
तकर्माणां च यत्स्यातदाद
बालवयधिज्जा हु ते खरा, पुथो पुणो जातिं पगति, अड़े संभयंता विदायमाणा अमस्सि वि
दासी फरुसं वदंति पलियं पगंधे, 5वा पगंथे अतहेहिं तं मेदाची जाणिजा धम्मं ।। १०७ ।।
(बाल इत्यादि) दुर्दैती यस्यादसम्यगनुष्ठानादुर्निष्कान्सा स्तस्माद् बालानां प्राकृतपुरुषाणामपि वचनीया गह्य बालबच गया। ( से जरा इति) किच- (पुणो पुरा इत्यादि) पौन पुण्येनारदीयन्त्रन्यायेन जातिस्टपतिस्तां कल्पयन्ति कि म्भूतास्त इत्याह-- ( अहे इत्यादि ) अधः संगमस्थानेषु स म्भवन्तो वर्तमाना विद्यया वाऽधो वर्तमानाः सन्तो विषांसोचयमित्येवं मन्यमाना लघुउत्कर्षयेयुः पश्चि जानानोऽपि मानवासासागौरव बहुखोऽहमेवाथ बहुश्रुतो यदाचार्यो जानाति त न्मयाऽहपेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति । नात्मा वापरामध्यदेरबाद- उदासीने इत्या दि) उदासीना रागद्वेषरहिता मध्यस्था बहुत्वेत्युप शान्ताः, तानू स्खलितान् चौदनोद्यतान् परुषं वदन्ति । तद्यथास्वयमेव तावत्कृत्य मकृत्यं वा जानीहि ततोऽन्येषामुपदेश्यसीति। यथा च परुषं वन्ति तथा सूव दशयितुमाह-पक्षि इत्यादि ) (पलियं ति) अनुष्ठानं तेन पूर्वाऽऽचरितमानुष्ठानेन तृऽऽहाऽऽदिना प्रकथयेदेवम्भूतस्त्वमिति । श्रन्यथा वा कुएटभण्टाऽऽदिभिर्गुणैर्मुखविकाराऽऽदिभिर्वा प्रकथयेदिति । कितैरतथ्यैरविद्यमानैरित्युपसंहृन्नाह - (तं इत्यादि) तद्वाच्यमवायरिमेादाय पस्थितो जानीवारसम्यक परिच्छिन्द्यादिति ॥ १०७ ॥ सोऽभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते, तथा दर्शयितुमाह
"
हम्मट्टी तुमं सि णाम वाले, आरंजडी, अणुवयमाणे इमाणे घायमाणे, दणओ यात्रि समणुजाणमाणे, घोरे घम्मे उदीरिए उde, णं णाणाए एस विसो वितदेविपादिति बेमि ॥ १०० ।।
Jain Education International
( अहम्मट्टी इत्यादि ) अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी, यतो नाम मेनुशास्यते कुतोमांच यतो बा लाशा, कुतो बासो यत आरम्भार्थी सावधाऽऽरम्भप्रवृत्तः,
धुयत्राय
कुत आरम्नार्थी, यतः प्राण्युपमर्दवादाननुवद शेतदू बूषे । तद्य था दिनपरेरेवं पातयन् प्रसिमाना गौरवत्रिकाका पचनपाचनाऽऽदिकिपी रात्मानको दोषो नपा अतो धर्म्माssधारं शरीरं बनतः पालनीयमिति । उक्तं च- "शे. शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्छूते धर्मो, यथा बीजात्सदः ॥ १ ॥ " इति । किञ्चैवं ब्रवीषि त्वं, तद्यथाघोरो भयानको धर्मः सर्वाऽऽव निरोधाद् रनुचर उत्प्राबल्येमेरितः कथितः प्रतिपादितस्तीर्थकर गणधर दिन व्यवसायी भवान्तरमनुष्ठानत उपेक्षते उपेक्कां विधते, णमिति वाक्यालङ्कारेगामापा तीर्थकरणचरानुपदेशेन स्वेच्छया प्रवृत्त इति क एवम्भूत इति दर्शयति-यथ इत्यनन्तरोको उच कर्नार्थी बाल श्रारम्नार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति विषयः कामभोगेषु विि
तद हिंसकः, 'ई' हिंसायामित्यस्मात्कर्तरि पचाऽऽद्यत् । संय मे या प्रतिकृति इत्येवमेव्याण्यात इस्थतोऽहं त्रवीमि त्वं मेधावी धर्म जानीया इति ॥ १०८ ॥
पतश्च वक्ष्यमाणमहं ब्रवीमोत्यत आहकिमणेन जो जण करिस्मापि चि मद्यमाणा एवं एगे विदित्ता, मातरं पितरं हिच्चा णाइयो य परिग्गदं वीरायमाणे समुद्वाय अविहिंसा सुब्वया दंता पास दीखे उप परिमाणे ॥। १०७ ।। बसट्टा कायरा य जा लूसगा जयंति ।। ११० ॥ अहमेगोस सिझोए पावर भवति से समणविक्ते समतेि ।। १११ ॥
(किम इत्यादि) केचन विदितवेद्या धीरायमलाः स गुत्थानेनात्थाय पुनः प्रायुषमईका भवन्तीति कयमुख्याय किमहमनेन, नोरियामन्त्रणे जनेन मातापितृपुत्रफला 55दिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनाऽऽदेरल मित्यनेन किमहं क रिष्ये। यदि हितः किमनया सिकताकवलसन्निजया प्रव्रज्यया करिष्यति भवान् श्रदृष्टवशाऽध्यातं तावद्भोजनाऽऽदिकं भुङ्क्ष्वेत्यभिहितो निरागतामापन्नो ब्रवीतिकिमहमवेन भोजनादिमा करिष्येतुकं मयानेकशः संखा पता, तथापि निस्किमा जन्मि व्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा विदित्वाऽप्येवं ततो मातरं जननीं पितरं जनयितारं हित्वा त्यक्त्वा, ज्ञातयः पूर्वापरसंबन्धिनः स्वजना वा परिगृह्यत इति परिप्र हो धनधान्यहिरण्यद्विपदचतुष्पदाऽऽदिस्तं किम्भूताः ?, धीर मिवात्मानमाचरन्तो धीरायमाणाः सम्यक संयमनुष्ठानो स्थाय समस्याय विविधेन विधाने श्रविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, दान्ता द्वियदमनाद्दान्ता इत्येवं समुत्थाय । नागार्जुनीयास्तु पति" समणा भविस्लामो अणगारा अकिंचणा अपुता अपसू
,
"
सगा सुब्वया देता परदत्तभोइणो पावं कम्मं ण करेसामो समुहार । सुगमत्वान्न वित्रियत इति । एवं समुत्थाय पूर्व पश्रपश्य नित्रालय दीनान् शृगालत्वविहारिणो व्रतं जिघृकून पूर्वमुत्पतितान संयमारोह वात्पश्चात्
इति । १०६ किमिति नाभवन्तीति दर्शयितवश य
For Private & Personal Use Only
-
www.jainelibrary.org