________________
धीमंत
(२७५६) भाभिधानराजेन्द्रः ।
धुत्तक्खाण धीमंत-धीमत्-पुं० । धीः प्रज्ञाऽस्त्यस्य मतुए। बृहस्पती, बु | धुंधुमार-धुन्धुमार-पुं० सुसुमारपुरस्थे स्वनामख्याते नृपे, "मुंद्धिमति, परिमतादौ च । त्रि०ावाचा द्वा०१६ द्वार । यो. | सुमारधुंधमारे, अंगारवई य पज्जोए।" प्राचू०४०। प्रा. बि०। कल्पनाशानचतुष्टययोगाद महाप्रकेचा हा०२७ अधु। क० । इसापयाम्, दे० ना०५ वर्ग ६० गाथा। (तत्कथा धीर धीर-त्रि० । धियं बुकिं राति ददातीति धोरः । रा-कः । 'संवेग' शब्दे बक्यते) उत्त०७ म०। मातु० । घिया औत्पत्यादिकया बस्या राजत धुण-धुम-धासाधूग कम्पने, स्वादि०-उम०-सक-धेट । "धूगेइति धीरः । ग.१ अधि० । व्य० । भाचा० । सूत्र। उत्त। धुवः" ॥५६॥ इति प्राकृतलूत्रेण धुव इत्यादेशो वा । 'धुवा' नंगआवाभातु घियमीरयति धीईर अपा, घी कन्या । वा-] प्रा०४ पाद । “चि-जि-शु-हु-स्तु-लू-पू-धूगां णो महस्वश्च" ॥८ चातीर्थकरे, गणधरेच। आचा०१ शु०५ ०१.३० मावा ।४।२४१॥ एषामन्ते षकाराऽऽगमो, दस्वश्च । 'धुण।' आतुग बुझा विराजिते,ध०५ अधिकााचा धोरो विशुरु प्रा.४ पाद । धावति-ते। अधावीत् । अधविष्ट । अधोष्ट। किमानिति। प्रातु। 'धीरः सदधुष्यलकृतः।' स्त्र० श्रु०१३ वाच० । धू कम्पने, स्वा० । उभ०-सक०-वेट । धनोति । प्र० । बुद्धिमति, प्रश्न. ५ संब० द्वार । दश० । व्या पश्चा। धुनीते । धुनाति । धुनीते । अधावीत् । अविष्ट । अधोष्ट । सूत्र० । उत्त । विवकिनि, सून. १४० अ० । विदुषि, मा. " धूनोति चम्पकवनानि धुनात्यशोकम् ।" इति । " वा तु। धीरा विदितवेदितव्याः। सूत्र.१० १३ अातुन युर्विधूनयति।" इति च कबिरहस्यम्। वाचा जाबकर्मणोः साहसिके, सूत्र०१ श्रु.१.४ ३० । इदचित्ते, दर्श० ५ | " नवा कर्मभावे वः क्यस्य च सुक॥८।४। २४२ ॥ इति तत्व । पं०चू० । परीषदोपसर्गाऽऽदिभिरकोभ्ये, अष्ट० ३० प्राकृतसूत्रेण क्यस्य लुक्, द्विरुक्तो व्यकाराऽऽगमः। " धुवः । अष्टः । प्रश्न० । सूत्र । उत्त० । पि० । स्था० । प्राचा० । वृ०।। धुणिज्ज।" प्रा०४ पाद । औ० । धीराः कर्मविदारणसहिष्णवः । सूत्र०१ श्रु० ३ ० णण-धनन-न। अपनयने, सूत्र०ा कृशीकरणे, आचा०१ श्रु० ४ उ०। स्थिरे, प्रा. म०१०१ खपम । उत्त० । नं० ।
उत्तः । न । ४० उ० परित्यागे, प्राचा० १ शु०६ अ० १००। स्था। महासावे, पञ्चा०४ विब० । सूत्र | स० । धैर्यान्विते, विनी
भिन्नग्रन्थैरनिवृत्तिकरणेन सन्यक्रवावस्थानरूपे कर्मणोऽव. ते, बलिराजे, बुद्धिप्रेरके बुझिसाक्विणि परमेश्वरे च । पुं० ।। स्याटे. प्राचाot००१०। कुमकुमे, न0 1 नायिकाभेदे, काकोल्याम, महाज्योतिष्मत्याम्, खिरायां चित्तवृत्तौ च । स्त्री० । वाच०।
धुणित्तए-धनयितुम्-व्यः। अपनेतुमित्यर्थे, सूत्र० १ ध्रु० २ धैर्य-न। धिज्ज'शब्दार्थे । प्रा०१ पाद।
उ० । " उबहिं धुणित्तए।" धूननायापनयनाय । सूत्र.१ श्रु० २ धीरकरण-धीरकरण-न। धीरत्वोत्पादने, धीरकरणकार
प्र०२ उ०। णानि । स०६ अङ्ग।
धुणिया-धूत्वा-अव्य० । कपयित्वेत्यर्थे, दश ६ मा ३ धीरकित्तिपुरिस-धीरकीर्तिपुरुष-पुं०।धीराणां सतां या की- 30। सूत्रः। तिस्तत्प्रधानः पुरुषो धीरकीर्तिपुरुषः । सत्कीर्तिप्रधाने पुरुष, धुणेज्ज-धूननीय-न० । पापकर्मणि, श्रा०चू.१०। प्रश्न०४ पाश्र द्वार।
धुम-धून्य-पापे, दश० १ अ.१०। धीरत-धीरत्व-न० । परीषहोपसर्गाकोभ्यतायाम्, सूत्रः १ भु. ० अ० । "धीरस्स पस्स धीरतं, सब्वधम्माणुवत्तिणो।"
धुएणबहुम-धून्यवहुत-न । ध्यते इति धून्यं प्रास्वखं कर्म त.
स्प्रचुरे, दशा० ६ अ०॥ उत्त०७ अ०।
धुममन्न-धृन्यमल-न । पापमले, दश १ ० १ २० । धीरपुरिस-धीरपुरुष-पुं० । धीवुद्धिस्तया राजत इति धीरः, स वाऽसौ पुरुषश्च धीरपुरुषः । प्रज्ञा०१पद एकान्ततो वीर्यान्त.
धुतोवाय-धुतोपाय-पुं० अष्टप्रकारकर्मधूननापाये संयमाऽऽदि. रायकर्मापगमात् तीर्थकरे, धिया राजितत्वाद् गणधरे च ।
के, आचा० १७०६ अ० १००। आब०४ अ० । व्य० । दश । महासत्वे,महाबुछो, “धीरपुरिस | धुत्त-धुत-jाधुर्व-धुर-वा-क्तः। "स्याऽधूर्ताऽदौ"॥5॥२॥ पात्तं । " महासवमहाबुकितीर्थकरगणधरप्ररूपितम् । श्राव. ३०॥ इति प्राकृतस्त्रेणा दाविति निषेधात्र्तस्य टोन । ६मा बुद्धिमति नरे, अकोभ्यनरे च । पञ्चा०४०। प्रा०२ पाद । धुस्तूरवृके, चोरकवृक्के, नायकभेदे, " धृत्तॊऽपरां धीरवणा-धीरापना-स्त्री.पुःखेन परिताध्यमानस्य धीरो भव | चुम्बति।" सोहकीटे, विमलवणे च । वश्चके, छूनकारके च । धीरो भव, अहं तबैतद् दुःखं विश्रामणाऽऽदिनाऽपनेभ्वामि, |
त्रि०।“धुत्तेव कलिणा जिए।" उत्त. ५० विस्तीर्णे, दे० अपि च पुण्यन्नागिन् ! सहस्वैत पुःखं सम्यग, अत एव तत्ल
ना०५ वर्ग ५७ गाथा। हनानन्तरमचिरात्सर्वपुःखप्रहीयो भविष्यसीत्यादिके आ-| धुत्तक्खाण-धूर्ताऽऽख्यान-नधूर्तकथानके, ग०। तद्यथाश्वासने,“ धीरवणं चेच धम्मकहणा य।" व्य०१ उ०। "भवंतीजवर अज्जेणी णाम णगरी। तीसे उत्तरपासे जिधीरिय-धैर्य-न। धिज' शब्दार्थे, प्रा० १ पाद ।
घुज्जाणं नाम उज्जाणं । तत्थ बहवे धुत्ता समागया। तेसि धुअगाअ-न० । देशी-नमरार्थे, दे० ना.५ वर्ग ५७ गाथा। अहिवणो इमे-सगो १, एमालाढो २, मूलदेवो ३, खंडपा
णा य इस्थिया ४। पक्केकस्स पंच पंच धुसलता। धूतीण य धुक्कुधु-न० । देशी-उब्वसिते, दे० ना.५ वर्ग ६० गाथा।
पंच सता खंमपाणाए । अहमया पाउसकाले सत्ताबद्दले धुक्कुधगिअ-नादेशी-उल्लसिते, देखना०५ वर्ग ६० गाथा।
शुक्खत्ताणं श्मेरिसी कहासंवुत्ता-को अम्हं देज भत्तं ति? मू.
पाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org