________________
(२६५२) अभिधानराजेन्द्रः ।
धम्म
क्ति तदुक्तैकक्रियापालनपरो भूयात, भवाय सिद्धौ तपलिमोवमं छिन्कइ सागरोवमं,
ततो मुक्तिसिद्धेरिति सूत्रार्थः ॥ १० ॥ दश०१०। किमंग! पुण मज्म इमं मणोऽहं ॥ २५ ॥
(२५) किमभिसन्य धर्ममाचक्षीतेति दर्शयतिअस्य तावदित्यात्मन एव निर्देशः, नारकस्य जन्तोः, नरक
दयं लोगस्स जाणित्ता पाइणं पमाणं दाहिणं मनुप्राप्तस्येत्यर्थः । दुःखोपनीतस्य सामीप्येन प्राप्तःस्खस्य,
नदीणं आइखे विजए कि? वेदवी मे लट्ठिएस वा अ. केशवृत्त-एकान्तकेशवेष्टितस्य सतो, नरक पत्र पल्योपमं क्षी. यते, सागरोपमं च यथाकर्मप्रत्ययम, किमल! पुनर्ममेद संय- एटिएमु वा सुस्सूसमाणेमु पवेदए संति विरतिं उबसमं मरतिनिष्पन्नं मनोदुःख तथाविधक्लेशदोषरहितम्, पतत्- णिवाणं सोयवियं प्रज्जवियं मद्दवियंसाघवियं प्रणवकीबत पवैतचिन्तनेन नोत्प्रवजितव्यमिति सूत्रार्थः ॥१५॥
त्तियं सम्बसिं पाणाणं सम्बेसि नूयाणं सम्बेसि जीवाणं विशेषेणतदेवाऽऽह
सम्बसि सत्ताणं अणुवीइ भिक्ख धम्ममाइक्खेजा। न मे चिरं दुक्खमिणं भविसई,
दयां कृपां लोकस्य जन्तुलोकस्योपरि व्यतो ज्ञात्वा, केत्रतः असासया भोगपिवास जंतुणो।
प्राचीनं, प्रतीचीनं दकिणमुदीचीनम्, अपरानपि दिग्विभागानन चे सरीरेण इमेणऽवस्साई,
जिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचकीत, कालतो यावजीवं,
भावतोऽरक्तोऽद्विष्टः कथमाचक्कीत। तद्यथा-सवें जन्तबोधःखअवस्सई जीविभपज्जवेण मे ॥ १६॥
द्विषः सुखलिप्सव आत्मोपमया सदा अष्टव्या इति। उक्तं च "त. नमम चिरं प्रतूत कामं पुःखमिदं संयमारतिमकणं प्रविष्य- तत्परस्य संदध्या--प्रतिकूनं यदात्मनः । एष मंग्रहिको ध. ति। किमित्यात भाद-प्रशाश्वती प्रायो यौवनकालावस्थायि- मः, कामादन्यत् प्रवर्तते ॥१॥" इत्यादि । तथा धर्ममानी, मोगपिपासा विषयतृष्णा, जन्तोः प्राणिनः । अशाश्वती- चक्राणो विभजेद् अध्यकेत्रकालभावभेदैराक्षेपिण्यादिकथाविस्खे एव कारणान्तरमाह-न चेचरीरेणानेनापयास्यति न शेषेवा प्राणातिपातमृषावादादत्ताऽऽदानमैथुनपरिग्रहरात्रिभोयदि शरीरेणानेन करणभूतेन वृहस्यापि सतोऽपयास्यति, जनविरतिविशेष| धर्म विभजेत्, यदि बा कोऽयं पुरुषः तथाऽपि किमाकुलत्वं यतोऽपयास्यति जीवितपर्यायण जी-1 के नतो देवताविशेषमभिगृहीतोऽनजिगृहीतो वा एवं वि. वितस्थापगमेन, मरणेनेत्येवंनिश्चितः स्यादिति सूत्रार्थः ॥१६॥ मजेत,तथा कीतयेद् व्रतानुष्ठानफनं, कोऽसौ कोर्सयेद् ?, वेदवि. अस्यैव फलमाह
दागमविदिति । नागार्जुनीयास्तु पन्ति-"जे स्वमु भिक्खू बजस्वमप्पा न हविज निकृनो,
हुस्सुए बागमे आहरणहेउकुसले धम्मकहासद्धिसंप.
नो खेतं कासं पुरिसं समासज्ज कहेयं पुरिसे कं वा दरि. चइज देहं न हु धम्मसासणं ।
सणमभिसंपन्नो एवं पुण जातीए पनू धम्मस्ट आघवित्त. तं तारिसं नो पइलंति इंदिमा,
ए।" इति कण्ठ्यम् । स पुनः केषु निमित्तनूतेषु कीर्त यदिउति वाया व सुदंसणं गिरिं ।। १७॥
स्थाद-( से नहिपसु बा इत्यादि ) सागमवित् स्वसमबस्येति साधो, एवमुक्तेन प्रकारेण, प्रारमा, तुशमस्येव.
पपरसमय उत्थितेषु वा भावोत्थानेन यतिषु, वाशकारार्थत्वात प्रात्मैव, भवेनिश्चितो रदः, स त्यजेइहें क्वचि.
ब्द उत्तरपिकया पक्षान्तरद्योतकः । पाश्वनाथशिष्येषु चतुर्यो. हि उपस्थिते, न तु धर्मशासनं न पुनर्धर्मकानमिति, तं
मोत्थितेवर, वर्कमानतीर्धाऽऽचार्याऽऽदिः पञ्चयामं धर्म प्रवे. तारशं धर्मनिश्चितं, न प्रचालयन्ति संयमस्थानान कम्पय
दयेदिति स्वशिष्येषु वा सदोस्थितवज्ञानज्ञापनाय धर्म प्र. तीन्छियाणि चक्षुरादीनि । निदर्शनमाह-उत्पतद्वाता श्व
बेदयेदिति । अनुत्थितेषु धा भावकाऽऽदिषु शुश्रूषमाणेषु धर्म संपतत्पवना व सुदर्शनं गिरि मेरुम्। एतदुक्तं भवति-य
भोतुमिच्छत्सु गुर्वादेः पर्युपास्ति कुर्षत्सु वा संसारोत्त. था मेकं वाता न चाजयन्ति तथा तमपीझियाणीति सू.
रणाय धर्म प्रवेदयेत । तरिकभूतं प्रवेदयेदित्याह-"संति".
त्यादि, यावत् “ भिक्खू धम्ममाइक्खेजा" शमनं शान्तिरभार्थः ।। १७॥
हिंसेत्यर्थः। तामाचकीत, तथाविरतिम,अनेन च मृषावादाऽऽदि. उपसंहरमाह
शेषतसंग्रहः। तमुपशमं क्रोधजयाद.अनेन चोत्तरगुणसंग्रहः,त. इच्चेव संपस्सिअ बुद्धिम नरो,
था नितिनिर्वाणं मूलगुणोत्तरगुणयोरहिकाऽऽभुमिकफाभूप्रायं उवार्य विविहं विआणि मा।
तमाचक्षीत । तथा, शौचं सर्वोपाधिशुचित्वं निर्वाच्य व्रतधा
रणं, तथा आर्जवं मायावक्रतापरित्यागात, तथा मार्दवं मानकारण वाया अदु माणसेणं,
स्तब्धतापरित्यागात, तथा लाघवं सबाह्याभ्यन्तरग्रन्थिपरितिगुत्तिगुत्तो जिणक्यणमहिहिजासि ॥१६॥ त्यागात् । कथमाचक्की तेति दर्शयाति-अनतिपश्य । यथावस्थिइत्येवमभ्ययनोक्तं पुष्पजीवित्वाऽऽदि संप्रेदयाऽऽदित मा य
तं वस्त्वागमाभिहित, तथाऽना..कम्येत्यर्थः, केषां कथययथावद् रष्ट्वा बुद्धिमान्नरः सम्यक बुद्धघुपेना, आयमुपायं
ति, सर्वेषां प्राणिनां, दशविधाः प्राणा विद्यन्ते योगं ते प्राणिविविध विज्ञाय, प्रायः सम्यग्ज्ञानाऽऽदे, उपायस्तत्साधन
नस्तेषां सामान्यतः संक्षिपश्चेन्द्रियाणां, तथा सर्वेषां जूताप्रकारः कानविनयाऽऽदिविविधोऽनेकप्रकारस्तं कात्वा, किमि नां मुक्तिगमनयोग्येन भव्यत्वेन भूतानां व्यवस्थिताना, तथा स्याद-कायेन, वाचा, मध-मनसा, त्रिनिरपि करणैर्यथाप्रवृत्त सर्वेषां जीवानां जिजीविषूणां च, तथा सर्वेषां सवानां तित्रिगुप्तिगुप्तः सन जिनवचनईदुपदेशमधितिष्ठेत यथाश-| बनरामराणां संसारे क्लिश्यमानतया करुणाऽऽपदानाम,ए.
Jain Education International
For Private & Personal use only .
www.jainelibrary.org