________________
धम्म
बधार्थ समतामालम्बेत । किमिति ?, यतः समतया माध्यस्थ्येनाताराः प्रवेदिन आदी प्रकर्षेण या कथित इति । ते स मध्यमे वयसि श्रुत्वा धर्मसंबुद्ध्यसामाः समुत्थिताः सन्तः किं कुरिवाद अभि माणा इत्यादि) ते निष्क्रान्ता मोकमभिप्रस्थिताः कामजो गानजिकान्तस्तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्त माद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम् । तथा मृषाचादन्तस्यायाः स वावति स ) सर्वस्मिन्नपि लोके, चः समुच्चये, स च भिन्नक्रमः । समितिवाक्यालङ्कारे । नोपरिग्रहवन्तश्च जवन्तीति या बत् । किञ्च - (शिदाय इत्यादि ) प्राणिनो दमयतीति दमः परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा निवाय खा स्वत्वा पायोपादानं कर्मामेनि सोनाचरन्नेष महान विद्यते ग्रन्थः स बाह्याभ्यन्तरोऽस्यत्य ग्रन्थः व्याख्यातस्तीर्थकर गणधराऽऽदिनि प्रतिपादित इति आचा १. भु० ८ अ० ३ ० । इह हि दुरन्तानन्त चतुरन्तासारविसारि संसारापारपारावारे निमज्जता मध्यजन्तुमा निगम तीतादिदशनिदर्शन दुष्यायां कथमपि प्रशस्तमस्त मनुजजन्माऽऽदि सामग्रीमवाप्य भवजलधिसमुसरणप्रवणप्रत्र
(२६७६) अभिधानराजेन्द्रः ।
स्वधर्मसमंविधाने विधेयः यवादि-"त्रको दुष्प्रापा-मवाप्य नृभवाऽऽदिलकल सामग्रीम् । भवजलधियान पात्रे, धर्मे यत्नः सदा कार्यः ॥१॥" सङ्घा०१ अधि०१ प्रस्ताव० । कामार्थयोस्तु बाधायां धर्मो रक्क्षणीयः, धर्ममूलत्वादर्थकामयोः । वर्क धावसीदेत रूपालेनापि जीवतः यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ १॥ " (१३) ध०१ अधि०। पुत्रकथा 'तेरा लिय' २३५२ पृष्ठे गा जाव न दुक्ख पत्ता, माणसं च पाणिणो पायं । ताव नत भाषाओं व
"
“
१ ० १ ० १४० ने लोके सुखं कखादिना भूशम् । मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ॥ १ ॥
०
म० १ ० २ खराम ।
प्रक्रान्तमेव समर्थयन्नाह
जरा आव न पीमेइ, बाही जात्र न बहु |
आत्रिंदिया न हायंति, ताव धम्मं समायरे ।। ३६ ।। जरा वयोहानिलकणा यावन्न पीमयति, व्याधिः क्रियासामदिद्रियाण कियासामध्योपकारीणि श्रोत्रादीनि न हीयते तावदत्रान्तरे प्रस्ताव इति कृत्वा धर्म स मायदेव चारिचमिति सूत्रार्थः ॥३६॥ दश०८० पापाद्विधर्ममेवाश्रयेत तथा ब वेरामिद्धे चियं करेति, इओ र दुगं । तम्दा उ मेधावि समिक्ख धम्मं,
चरे मुणी सओ विषमुके ॥ 8 ॥ येन केन कर्मणा परोपताप मनुबध्यते जन्मान्तरसानुयायि भवति, तत्र गृद्धो वैरानुगृद्धः । पाठान्तरं वा "आरमोति प्रारम्ने सानुष्ठानको निरनुक म्पो निवयं श्योपचयं तम्मापादिकर्मनि
लगा
Jain Education International
धम्म
च्युतो जन्मान्तरं गतः सन् वा करोत्युपादत्ते स एवंभूत उपा सवेरः कृतकर्मापचय इत्यतोऽस्मात्स्थामा गतः सन् दुःखयतीति दुःखं नरकाऽऽदिकं यातनास्थानमर्थतः परमाथैतो दुर्गविषमं स्तरमुपैति । यत एवं त विवेकी माया या संपूर्ण समाचिगुणं जानानो धनवा रिक समयाऽयमुनिः साधुः बाह्याभ्यन्तरात्सङ्गाद्विप्रकोपनः संप
:
कहेतुभूतं चरेदनुतिष्ठेत स्त्र्यारम्भाऽऽदिसङ्गाद्विप्रमुक्तो विश्रि सावन विहरेदिति यावत् ॥ ए ॥ सूत्र० १ ० १० अ० । (१६) तथा च
दियाई दोष तिथि, प्रकाणं होई जं तु सम्मेण । सात विसंगति ।
"
जो पुण दीपवासो, चुलसीइ जोणिलक्खनियमें । तस्य तपसी वलयं न चिंतेह | जजह पहरे दिय, माससंवसरे ति बोलिति । तह तह गोयम ! जाणसु. 5के आसन्नमरणं च ॥ जस्स न नज्जइ कालं, न य बेला नेत्र दियहपरिमाणं । नाप कि सत्य को वि, जगम् अजरामरो एत्य ॥ पायो पायवसथ, जीवो संसारकज्जमुज्जुनो। एक्लेनि निषिको मुक्लेहिं न गोयमा तिप्ये ॥ जीवेण जाणि वि, सज्जयाणि जो इसएयु देहाणि । ये तो सगलं पित होत पनिहत्थं ॥ नदेत मुभमुह- क्खिकेसजीवेण विष्पमुसु । सह विवि कुलसेलमेरुगिरिसभ कुमे ॥ हिमवंत मलय मंदर - दीवोदहिधराणसरिसरासीओ । अहिवारो आहारो, श्रीवेाहारिओ अशांतनुतो ।। गुरुदुक्खनरकंत-स्स अंसुनिवारण जं जलं गन्नियं । गमतझापलाई समुदमाईसु यथा विहोता । वयं घणबीरं, सागरसलिलान बहुयरं होज्जा । संसार भने अमिता जोधी पकाए || सप्ताह विन्नकुसा जोशी सम्मि किमया केवल साथि मुकाणि देशी ।। तेसि सत्तमढवी - ए सिद्धिखेत्तं च पावओो कुरुडं । चोदसरज्जु लोगे, अनंतनागेण विनरेज्जा ॥ एते य कामनोगे, कालम इदं सभवभोगे य । प्रपुवं वियमन्न, जीवो तह विय विसय सोक्खं ॥ ज कबुलो तुमायो, पुढं मुइ सोक्खं । मोहरा मस्सा, तह कामदुई सुई पैति । जाणंति अणुवंतिय, अणुजम्मजरामर संजवे दुक्खे | न विसरतोय गणपरिवए जीवे ।। सन्त्रगहाणं पजवो, महागहो सच्चदोसपायट्टी | कामग्गहो दुरप्पा, जेणजिजूयं जगं सव्वं ॥
"
For Private & Personal Use Only
-
www.jainelibrary.org