________________
(२६५२) अभिधानराजेन्द्रः।
घण
धण
पिरोक्तिः, तथा दुई शीलं स्वजाब प्राकार आकृतिश्चरित्रं वा. | गमवि न पत्त त्ति) इतः पूर्वमेकमपि डिम्भकं न प्राताः। अअनुष्टानं यस्य स तथा । ततः कर्मधारयः। घूतप्रसङ्गी द्यूता55- थवा इत उक्तलकणात् मिम्भकविशेषणकापादेकमपि विशेष. सक्तः। एवमितराणि, नवरंजोज्यामि खण्डखाद्याऽऽदीनि, पुन- णं न प्राप्ता |"बहिया नागघराणि वा" इत्यादि प्रतीतम्। (जादक्षिणग्रहणं रदयदारक इत्यस्य विशेषणार्थत्वात् न पुनरुतम्। गुपायवडिय त्ति) जानुभ्यां पादपतिता जानुपादपतिता, जानु. लोकानां दयानि दारयति स्फोटयतीति हदसदारकः । पावा- मी तुवि विम्यस्य प्रणति गतत्यर्थः। “जाय च" इत्यादि। यानं मप्तरेण-(जणहियाकारप) जनहितस्याकसेत्यर्थः। साहसिको पूजा, दायं पत्र दिवलाऽऽदौ दानं भागं नाभांशम् । अकयनिधि. वितर्कितकारी, संधिच्छेदकः केत्रस्वानकः, औपधिको मा. मव्ययं भाएमागारम, अक्षयनीची वा सूत्रधनं, येन जीणीभूत . पित्वेन प्रकृन्नचारी, विसम्मघाती विश्वासघातका, प्रादीप.। स्य देवकुलस्योहारः करिष्यते । अक्षीण कां वा प्रतीतां बद्धकोऽनिदाता, तीर्थानि तीर्थ नूतदेवद्रोण्यादीनि, भिनत्ति द्विधा यामि, पूर्वकाले अल्प सन्तं महान्तं करोमीति जावः । (उपयाकरोति, तदव्यमोषणाय तत्परिकरजेदनेनेति तीर्थनेदः । ल. इयं ति) उपयाच्यते मृग्यते स्म यत्तत् उपयाचितमीप्सितं ध. शुन्या क्रियासु दक्षान्यां दस्ताच्यां संप्रयुक्तो यः स तथा, ततः स्तु याचितुं प्राधयितुम् । ( उल्लपमसामिय त्ति ) स्नानेनाईपदत्रयस्य कर्मधारयः । परस्य व्यहरणे नित्यमनुषः, प्रति- पटशाटिके उत्तरीयपरिधानबस्ने यस्थाः सा तथा । (आनोए बश्त्यर्थः । तीववैर अनुबद्धविरोधः, अतिगमनानि प्रवेश- | त्ति) दर्शने नागाऽऽदिप्रतिमानां प्रणाम करोति । ततः प्रत्युन्नमार्गान्, निर्गमनानि निस्सरणमार्गान्.काराणि प्रतोदयः, अपद्वा. मति,लोमहस्तकं प्रमार्जनिक परामृशति गृह्णाति, ततस्तेन ताः राणि द्वारिकाः, "छिरामी" चिण्डिकावृतिभिरूपाः,"ख एमी" प्रमाउर्जयति । (अनुक्खे त्ति) अभिषिञ्चति वस्त्रारोपणाप्राकारभिरूपाः, नगरनि मनानि नगरजलनिगमकालनान् दीनि प्रतीतानि । "चाउद्दसी" इत्यादी "उद्दष्ट त्ति" अमावा. संवर्तनानि मार्गमिलनस्थानानि,निवर्तनानि मार्गनिवर्तनस्था. स्था, (आपन्नसत्त त्ति) आपन्न उत्पन्नः सत्त्वो जीवो गर्ने यस्याः मानि,यूतखलकानि चूतस्थविमलानि, पानागाराणि मद्यगेहानि, सा तथा। डिम्भदारककुमार काणामल्पबहबहतरकाल कृतो वि. पेश्यागाराणि वेश्याभवनानि, तस्करस्थानानि शून्यदेवकुलागा. शेषः। मूचितो मूढो, गतविवेकचैतन्य इत्यर्थः । प्रथितो लोभ. राऽऽदीनि,तस्करगृहाणि तस्करनिवासान् नाटकाऽऽदीनि तन्तुभिः सन्दभितः, गृक आकाक्षावान्, अध्युपपन्न:-अधिक प्राण व्याख्यातानि सजाजनोपवेशनस्थानानि, प्रपा जन्नदानस्था- तदेकाग्रतां गत इति । शीघ्राऽऽदीनि एकाथिकानि शीघ्रनातिमानि, लिसव्यत्ययश्च प्राकृतत्वात् । पणितशालाहवान् शून्यगृ- शयण्यापनार्थानि । निःप्राणमुच्चासाऽऽदिरहितं, निश्चेष्ट व्यापाहाणि प्रतीतानि, आजोगयन पश्यन, मार्गयन् अम्बयधर्मपर्या- ररहितं ( जीवविप्पजढं ति) आत्मना विषमुक्तो निश्चलो लोचनतः, गवेषयन् व्यतिरेकधम्मपालोचनतः, पहुजनस्य गमनागमनाऽऽदिवर्जितः, निष्पन्दो हस्ताऽऽद्यवयवचलनरहिनिद्रेषु प्रबिरलपरिचारत्वाऽऽदिषु चौरप्रवेशावकाशेषु विषमेषु तः, तूष्णीको वचनरहितः, क्षेपयन् प्रेरयन्, श्रुति बातामात्र, वीवरोगाऽऽदिजनितातुरत्वेषु,विधुरेषु श्ष्टजनबियोगेषु व्यसनेषु कुर्ति तस्यैव संबन्धिनं शब्द, तश्चिह्न वा, प्रवृत्ति व्यक्त्यन्तरराजाऽऽद्युपपनवेषु, तथाऽभ्युदयेषु राजलदम्यादिलानेषु, उत्स- वाती नतिो मित्राऽऽदिना स्वगृहे अपहृतश्चौरेण पाक्षिप्त उ. बेषु इन्द्रोत्सवाऽऽदिषु, प्रसवेषु पुत्राऽऽदिजन्मसु,तिथिषु मदन- पलोभितः । ( परसुनियते व त्ति) परशुना कुवारेण निकृत्तः भयोदश्यादिषु,कणेषु बहुलोकनोजनदानादिरूपेषु, यज्ञेषु ना. किन्नो यः स तथा तद्वत । (नगरगुत्तिय त्ति) नगरस्य गुप्ति गाऽप्रदिपूजासु, पर्वणीषु कौमुदीप्रभृतिषु अधिकरणभूतासु रकां कुर्वन्तीति नगरगुप्तिका भारतिकाः । (संनद्धबध्व. मत्तः पीतमद्यतया, प्रमत्तश्च प्रमादवान् यः स तथा, तस्य ब- म्मियकवय त्ति) सनकाः संहननाभिः कृतसन्नाहाः, बद्धाः
जनस्येति योगः। व्याक्षिप्तस्य च प्रयोजनान्तरोपयुक्तस्य, व्या- कशाबन्धनेन चम्मिताश्च अङ्गरक्कीकृताः शरीरारोपणेन क. कुलस्य च नानाविधकार्याक्केपेण पुखितस्य दुःखितस्य च, वि- वचाः कवटा यैस्ते तथा । ततः कर्मधारयः । अथवा-धर्मितदेशस्थस्य च देशान्तरस्थस्य, विप्रोषितस्य च देशान्तरं गन्त शब्दः कचिन्नाधीयत एव । (उप्पीलिय सरासणपट्टिया) उत्पी. प्रवृत्तस्य,मार्ग च पन्यानं, छिच अपवारं,विरदं च बिजनम, मिता भाक्रान्ता गुणेन शराऽऽसनं नुस्तलक्षणा पट्टिका यैस्ते भन्तरं चाबसरमिति । आरामादिपदानि प्राम्बत् । (सुमाणेसु य तथा । अथवा-स्पीमिता बहा शरासनपट्टिका बाहुपट्टको ति) इमशानेषु, गिरिकन्दरेषु गिरिरन्धेषु, नयनेषु गिरिवर्ति- यैस्ते तथा ! दृश्यते च धनुकराणां व हौ चर्मपट्टवन्ध शत । पाषाणगृहेषु, उपस्थानेषु तथाविधमएमपेषु, बहुजनस्य न्द्रि श्व स्थाने यावरकरणादिदं दृश्यम्-" पिणरूगेवेबद्धयाविबित्यादि पुनरावर्तनीयम । (जाव एवं च णं विहर सि)। कविमलवरचिधपट्टा ।" पिनद्धानि परिहितानि धेयकाशि (कुटुंबजागरियं जागरमाणीए चि) कुटुम्बचिम्तायां जागर. प्रीवारकाणि यैस्ते तथा । बद्धो गाढीकरणेन प्राधिकः परि. णं निकालयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् । हितो मस्तके विमलो वरश्चिह्नहो वैस्ते तथा । ततः कर्मधातया जाग्रत्या विशुकमानया, अथवा कुट्रम्ब जागरिकां जान- रयः । “गहिया नहपहरणा।" गृहीतान्यायुधानि प्रहरणाय प्र. स्याः कुर्वन्त्याः (पयायामिति) प्रजनयामि । "तासि मन्ने।" इ. हारदानाय यैस्ते तथा । अथवाऽऽयुधप्रहरणयोः वेष्याक्षेप्यकृ. स्यत्र तासां सुसम्ध जन्म जीवितफलम, अहं मन्ये वितर्कया- तो विशेषः । (ससक्खं ति) ससाक साक्षिणायकान् वि. मि यासां निजककुक्तिसम्नूठानीत्येवमकरघटना कार्या; निजक- धायेत्यर्थः। (सहोद ति)समोषम्, (सगेवेनं ति) सह ग्रैवेकुक्तिसंजूतानि मिस्नरूपाणि इति गम्यते । स्तनदुग्धलुब्ध- यकेन ग्रीवाबन्धनेन यथा भवति तथा गृहन्ति । (जीयम्गाई कानि मधुरसमुद्धापकानि मन्मनं स्खलनजहिपतं येषां तानि गिएदति त्ति) जीवतीति जीवस्तं जीवं जीवन्तं गृहन्ति श्र. तथा । स्तनमूलात्ककादेशभागमभिसरन्ति संचरन्ति, स्तनजं
स्थिमुष्टिजानुकूपरेस्तषु वा ये प्रहारास्तैः संभग्नं मथितं मो. पिबन्ति, ततध कोमल कमलोपमाच्यां हस्ताभ्यां गृहीत्वा च | टित जर्जरित गात्रं शरीरं यस्य स तथा, तं कुर्यन्ति । (श्रसानियोशितानि ददति समुद्धापकान् समधुरान्, (एतो.। बउमगधणं ति) अवकोटनेनायमोटनेग कृकाटिकाया यादोश्च
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only