________________
दोकिरिय
सामान्य ज्ञानन्तरमीहितं तद्भेदं सामान्य भेदं घटत्वाऽऽदिसाबदाऽऽदिविशेषमित्यर्थः, श्रवैति घटाऽऽदिरेवायम् पीत्यर्थः । तत उत्तरभेदापे या घट एव सः गृहीते ईहित्वा धातुजोऽयं न मार्त इत्येवं नि विधातुमोच्युत्तरभेदापेक्षया सामान्यम् । तस्मि ग्रह हित्वा ताम्रोऽयं न तु राजताऽऽदिः इतीत्थं निश्चि नवीन एवं सामान्य
दो-दोष-वि० दोनो "जा"
भेदः स कश्चियदनन्तरमीहा न प्रवर्तते । ततश्चेत्रं न कचिद्विशेष
आवा० २ श्रु० १ ० ४ ०२३० ।
ज्ञानानां युगपत्प्रवृत्तिसंभवः, सामान्यरूपतया तु समकालमपि दोण - झोल-पुं० । माने, चत्वारः पुनराडकाः समुदिता को विशेषाणां ग्रहणं भवेत् । यथा-सेना, वनमित्यादि, न तु युग पदुपयोग इत्युक्तमेव । तथा च सति भिन्नकाले पत्र शीतोष्णाविशेषखाने । ततो घ्रान्तमेव समकालं शीतोष्णक्रियाद्वय वेदनं भवत इति ॥ २४४७ २४४८ ||
इत्यादियुक्ति शतैः प्रज्ञापितोऽपि न स्वाग्रहं मुक्तवान् गङ्गः, ततः किमित्याद
पत्रविपिनोन पर तोतयो को को। तो रायगि समयं किरियाओ दो पकतो || २४४५॥ मणिनागेशारको ओपिनियोदिओ पोतुं । इच्छामो गुरुमूलं, गंतॄण तो पडिकतो ।। २४५० ॥ व्याख्यातायें एवेति । २४४९ ।। २४५० ॥ विशे० । उत्तः । झा० सू० । आ० म० । श्र० । दोक्श्वर-द्रयक्षर-न० | पराडे, कृ० ।
""
3
गती भने पश्चवलोइयं च मिदुत्तया सीयलगतया य । ध्रुवं भवे दोकरनामधेजा, सकार पश्चंतरिश्रो ढकारी ॥१॥"
( २६३८ ) अभिधानराजेन्द्रः ।
करनामधेयो भवेत्, तच्वाक्षरद्वयं मकारप्रत्यन्तरितो ढकार इति प्रतिपत्तव्यम्, प्राकृत शैल्या सण्ढा, संस्कृते तु षण्ढ इति । ० ४ ० | दामे, व्य० ४ ० । दोगच्च दौर्गत्य -
-२० | दुर्गतिमा, दारिये । पं० ० ४ द्वार | बृ । नि० च० पश्चा दोनो
म्. "दोगिद्धिदसाणं दस अभया पणत्ता । तं जहा "बाए विचार उबार णातीसं महासुविणा वायत्तरिसव्वसुमिणाहारेराम
तो
ऽप्यनवसिता । स्था० १० Jo
दो मुसि
मादारं विना धर्मधुराधररणा क्षमामत्येवंशीलो जुगुप्सी । उ-
रा० ६ प्र० ।
दोग्ग- देशी-युग्मे, दे० ना० ५ वर्ग ४६ गाथा |
दोगड़ - दुर्गति - स्त्री० । ष्टा गतिः दुर्गतिः । श्रथवा दुर्गा गतिः दुर्गतिः । अथवा दुःखं वा यत् सा दुर्गतिः । दुर्गती विषमेत्यर्थः । अथवा-- कुत्सिता गतिः दुर्गतिः । निषितार्थे दुःशब्दः । यथा - दुर्गभः । नरकगता तिर्यगूनच स्था
१ ० ।
।
दोग्गुण - दौरा - न० | दुर्गुणत्वे, हा० ३१ अ० । टोचंग-द्वितीयाङ्ग - न० शाक दिनाज्याम दोचंगत्ति " सामयिकी संज्ञा (ओटनाऽऽदि मूलापक्षय जोजनस्य रुपाणी द्वितीयाङ्गानि
शाक
३० ।
Jain Education International
"
दोतिष्पभा
दोच्च दौत्य - त्रि० । दूतकर्मणि, का० १० ८ ० । द्वितीय- द्वित्वसंख्यापूरके, विपा० १ ० ३ ० भ० उपा दोषा-द्वितीया - स्त्री० । द्वितीय सप्तर। त्रिन्दिवप्रतिमायाम, पञ्चा० १५ वि० ।
ज्यां०२ पाहु० औ० । पत्रप्रमाणं द्रोणमानम् । तं । sोणाsssये सिन्धुलालयिते नगरे, सूत्र० २००२ अ० । इति प्र उत्तरम् चतुर्भिः कुरवः प्रस्थःप्रस्यैश्चतुर्भिराडकादि केन अब नाममालावृत्तौ कुडवशब्देन प्रसृतिद्वयव्याख्यातमस्ति, तदनुसारेण यद्भवति सद्रोणमानमत्रसेयं परमियन्मणमानो द्रोण इति तु कापि व्यक्तं दृष्टं न स्मरतीति । १०० प्र० सेन ३ उल्ला० । दोणदेशी बायु ० ० ४ वर्ग ५०
गाथा ।
दोणका - देशी - सरघायाम्, दे० ना० ५ वर्ग ५१ गाथा ।
दो मुहारेण मुरव - न० 1 द्वयोः पथेोर्मुखमस्येति द्रोणमुखम् । जनस्थलनिर्गमप्रवेशने, श्राचा० १ ० ८ श्र०६ ० | पट्टने, रा० । प्रश्न० व्य० भ० । जी० | बाहुल्येन जलनिर्गमप्रवेटो, दशा ०७ अ० । स्था० । गग यत्र जलस्थलपधावुभावपि भवतः । कल्प १ अधि० ४ क्षणु । जी० नि०चु०॥ जं०] अनु० । स्था० । उत्त| "दोणमुहं जन्त्रयन्त्रहेण ।" यस्य तु जलपथेन स्वत्रपथेन वां द्वाभ्यामपि प्रकाराज्यां भाण्डमागच्छति तद् द्वयोः पथयोर्मुखमिति निरुक्त्या द्रोणमुखमुच्यते तच्च तथा भृगुकच्छे ताम्रलिप्तं वा । बु० १ ० नि०० औ० । जनस्थल पथोपेते नगरे, प्रश्न० ३ आश्र० द्वार ।
दोण मेह-द्रोमेघ- पुं० । यावता वृष्टेनाऽऽकाशविन्दुभिर्महती गगरी जिते सामान मे दोरिरिपुं० [अलि पट्टननगरे
देि समकालिके स्वनामख्याते विद्वद्वरे, येन नवस्वङ्गेषु स्थानाकादिषु यदेकार "पटकनगरे संघमायुधः । येति ॥ १ ॥ "
'शास्त्रान
16
गणस्य च श्रीमान
श्री घोणसूरिश्वनद्य यशःपरागः ॥ २ ॥ " स्था० १० ना० । २०
णवप्रियेण संशयिता चेयम इ० १ ० ६ वर्ग १ श्र० । दोणी - द्रोणी - ० नौकायाम, प्रश्न ०१ श्राश्र० घार ज पण मदस्य कृषिकायाम् अनु ।
मायाम् ०१
भु० ६ वर्ग १ अ० ।
For Private & Personal Use Only
बी०
-
www.jainelibrary.org