________________
(२६३६१ अनिधानराजेन्ः |
दोकिरिय
ऽपि च वेधक समामेषविते किंतु कालपर्युपरत अवस्थ
बेपक युगपद्विदितमेव मन्दमस्य सूक्ष्मत्वेन दुर्लक्षत्वात् । यथा वा तत्प्रसिकमनातच कामेदेन दि समपि कालभेदस्य सूक्ष्म दुरगमाचरन्तरमेव पत्रमिद्वापि शीतो यानुभयकाल नेदस्य सूक्ष्मत्येन पुरवसे पत्वाद्युगपदिवसभवं मन्यते भवानिति ॥ २४३३ ।।
मनोऽपि शिरः पादाऽऽदिनिः स्पर्शेनेन्द्रिय देशैरिन्द्रियान्तरैश्च युगपन संय किंतु मेरिन सूक्ष्म त्वेन च तस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाहचित्तं पिनेंदियाई, समेइ सममइ य खिष्पचारिति । समयं व कसकुक्षि-दस सन्चोकि ति २४३४।। चितमपि नैवेद्रपाणि समनेवसमेत मनोऽपि यैः सह युगपत्संबध्यते इत्यर्थः । उपलक्षणत्वान्नाऽपि शिरःपा दिपने प्रचारि
विणिगंतरलाभे व किं त्थ नियमेण तो समं चैत्र ।
शीघ्र संचरणशीलं तदिति कृत्वा समकमिव युगपदिव सर्वत्र संबद्धं लक्ष्यते इति शेषः । दृष्टान्तमाद - ( समयं वेत्यादि ) समन्तरं योजितमध्यावृष्या पुनरपी योग्यते तत्र बाशब्दो यथार्थे, यथाशब्दश्च दृष्टान्तोपन्यासार्थे । यथा-शुष्कशकुलिकादशने सर्वेषामपि शष्कुलिकागत रूपरसगन्धस्पर्शशब्दानामुपः सर्वोपरि प्रताप समजयते, तथाऽत्रापि मनः शिरः पादाऽऽदिभिस्पर्शनेन्द्रियदेशैरिवोऽपि भवत्विति भावः । इह च " दवाउ असंखज्जे, संखेजे आवि पज्जवे सभइ । इति वचनादेकस्मिन्नर्थे समकालहोम्सच्या उपयोगाः प्राप्नुवन्ति शेषज्ञानिनां त्वनन्ता इत्यनिप्रायवता प्रोक्तम्- " पश्वत्थु अ संखेज्ज " इत्यादि ॥ २४३७ ॥
रथुममा वा जं न विशियोगा १ ।। २४३७ || कोपयोगका विनियोगान्तरस्यवियोगान्तरस्य वाला इष्यमाणे (तो ति) ततः किमत्र क्रियाद्वयोपयोग ऐन निय मेन (जति) वस्तु वा सममेव युग पदेच विनियोगा उपयोग ते भवति वेदनोयोगकाले उपयोगमन क्रियाद्वयोपयोगनैयत्येन यदसंख्येया अनन्ता वा प्रतिवस्तु युगपदुपयोग न भवन्ति, यथैककाले द्वितीयोपयामस्तथा व
मेरा संबध्यमानमपि युगपत्य क्ष्यत इत्यर्थः । इदमत्र हृदयम्-इह दीर्घा शुष्कां च शष्कुलि कां कस्यचिद्भयतस्तद्रूपं चक्षुषा वीक्ष्यमाणस्य रूपज्ञानमुपद्यते, तद्भन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम्, तसं च रसनया आस्वादयतो रसज्ञानं, तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानं, चर्वणोरथं तब्दं च शृएवतः शब्दज्ञानमुपजायते । एतानि च पञ्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा साङ्कमित्यादिज्ञानोपयोगका
अत्र पराभिप्रायमधिकृत्य परिहारमाद
बहुबहुविहाइगणे नणून ओमनहुया सुनिदिया । तमगरगहणं चिय, नत्र ओगाऐगया न त्थि ॥२४३८ || मनु बहुविपक्षिया निमिता दिग्वसेतरवस्तुग्रणे पूर्वमिदेवानामाने एकस्मिन्नुपगता - नितैिवेति । " पवन्धुमसंखेज्जे " इत्यादि साधनमेवेति पाद-मत्यादि तद्वादरूपं तुमने पर्यायाणां सामान्यपणमात्रमेव ज्ञाने उपयोगयोग्यतामात्र व्यवस्थापनमेव एकस्मिंस्तु वस्तुन्येकयोगानेका कमे दिति ॥ २४३६ ॥
"
"य" इति तदुपजी पर सममा जइ सी ओ गिम्मिको दोस्रो । केवजशियं दोनो उत्र ओगडुगे विधारो ऽयं २४३। यथाचार्थ समकं युगपदाची
ज्ञायते, तदा शीतोष्ये गृह्यमाणे को दोषः, येन गतायुपगमो दृष्यते । दयादि) केन पुनि
रमनेकार्य दोषान् युगपदपि सामा पतया सेनावनग्रामनगरादिवदनकेऽर्था इत्येतन्न निवारयामः, वयमित्यर्थः, केवलमिहोपयोगद्वये विचारोऽयं प्रस्तुतः । स चोपयोग एकदा एक एव भवति, न रखनेक इति ।। २४३६ ॥
योगस्यापि प्रति एकं घटादिकम
नामपि घटाऽऽद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच्च । न चैतदस्ति । ततः क्रमेण जायमानाम्यप्येतानि ज्ञानानि प्रतिपत्ता युगपत्पधन्ते इति मन्येत समानिकादिकाविनागस्य - वामपादादिभिः स्पन्द्रिया न्तरैश्च क्रमेण संबध्यमानमपि मनः। प्रतिपत्ता युगपत्संबध्यमानमध्यवस्यति, न तु तवतोऽसौ मनसः स्वभावः, तथा चोकम्-" युगपउज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । " यदि चोक्तन्यायेन सर्वेन्द्रद्वारा उपलम्भे कमेरो म सः संवारो स्तर्हि स्वस्पर्शी तवेदनोपयोगादुष्ण वेदनोपयोगरूप उपयोगान्तरे जन्ये तत्संचारः सुलकः स्वाद्, अवक्ष्यमाणे च तत्क्रमसंचारे शीतोष्णक्रियायोपयोगविषये पदव्यवसाय नयत इति ॥२४३४॥ देवादविनिवलंभे, जइ संचारो मणस्स लक्खो । मेदिओरगं तरम्म कि दो याक्खो | २४२५ व्याख्याताथैव ।। २४३५ ॥
Jain Education International
दो करिय उपयुकमपि मनोयोग को दोषः स्याद
-
विणिउत्तम विभगं स ज मह तेणं । हथि पिठयं पुरओ, किमन्नचित्तो न लक्खेइ || २४३६ ॥ अन्यस्मिन् शीतदनादेकेऽर्थे विमिमुपयुकमन्यविनियुक्तम्, मनो यदि (श्रमं ति) अन्य उष्ण वेदनाऽऽदिकोऽस्तद्वि[पय] उपयोगोपस्तमम्यं विनियोगमुपयोग अन
तईि किमित्यन्यचित्तोऽन्यार्थीपयुक्तचित्तो देवदत्ताऽऽदिर्हस्तिनमपि पुरतो व्यवस्थितं न लकयति ?, तस्मादेकस्मिन्नर्थे उपक्यार्थोयोग २४२६ ।। यदि विकोपयोगे उपयोगान्तरमपीष्यते, तदेतदपि किं नेयते किमित्याह
यदि पुनरेक
For Private & Personal Use Only
-
-
www.jainelibrary.org