________________
मंभिघानराजेन्यः ।
दुवारपिहाणं
जेणेव सहस्संबवणे उजाणे जेणेव जुहिच्झेि अणगारे धुदिव तरुणाः प्रत्यप्राः किरणा यस्य तत्ता, तस्य तफ्नीयस्य तेणेव उवागच्छंति, उवागच्चित्ता नत्तपाणं पञ्चक्खति, ग- संबन्धीनि बद्धानि चिह्नानि बाचनानि यत्र तत्तथा । "पदरम. मणागमषं पमिकशि,एसाणमधेसणं आलोयंति, भत्तपाएं
बयगिरिसिहरकेसरचामरबालयद्धचंदधिं।" दहरमलयानि
धानो यौ गिरी,तयोर्यानि शिखराणि,तत्संबन्धिनो ये केसरचापमिदंसेंति,पमिदंसेत्ता एवं बयासी-एवं खलु देवाणुप्पि
मरबालाःसिंहस्कन्धचमरपुच्चकेशा अचम्भाश्च तखवणानि या! जाव अरिहा अरिहनेभी कानगए,तं मेयं खलु अम्हं | चिह्नानि यत्र तत्तथा। " कालहरियरत्तपीयसुक्किल बहुपहारुसंदेवाणुपिया ! इमं पुवगहिअंनत्तपाणं परिदृवित्ता सेत्तुं..
पिनरूजी।" कालाऽदिवा या बहवः स्नायवः शरीरान्त.
बंडास्ताभिः सपिनद्धा जीवाः प्रत्यश्चा यस्य स तत्तथा । नए पवए सणियं सणियं दुरूहित्तए संजेहणाए झोस
"जीवियंतकरण ति।"शत्रूणामिति गम्यते। (समग्गेत्यादि) पाए जसिया कालं अणवखमाणाणं विहरित्तए त्ति भन्नानि प्राकारो गोपुराणि च प्रतोल्या,अट्टालकाश्च प्राकारोकटु श्रमायमस्त एयमढे पमिसुणेति, पडिमुगणेत्ता त पुच्च- परिस्थानविशेषाः, चरिका च नगरप्राकारान्तरेऽरहस्तो मार्गः, गहियं जत्तपाणं एगंते परिचेति, परिहवेत्ता जेणेव सेतुं
तोरणानि च यस्यां सा तथा । पर्यस्तितानि पर्यस्तीकृतानि,स
वतः किसानीत्यर्थः। प्रवरभवनानि श्रीगृहाणि चनाएमागारानए पब्बए तेणेव नवागच्छति,उवागच्चइत्ता सेचुंजयं पञ्च
णि यदयां सा तशातत्तः परवयश्य कर्मधारयः। ( सरसरस पंसणियं दुरूहंति, दुरूहइत्ताजाव काझं अणवकंखमाणा
शि) अनुकरणशब्दोऽयमिति । ( उल्लपडसाडप ति) सद्यः विहरति । तर णं ते जुडिडिसपामोक्खा पंच अणगारा स्नानेन आईओं पटशारकी उत्तरीयवस्त्रपरिधाने यस्य मतथा । सामाइयमाइयाई चनहसपुदाई अदिजित्ता बहृणि वासा
(ोचलगवत्थनियत्थे ति) अवचूलमधोमुखचूलं मुकलाणि सामन्नपरियागं पाउणिचा दोमासियाए संलेहणाए
श्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा । (तं पवन
वि गए नत्थि ते ममाहितो श्याणि भयमस्थि ति) तत्तस्मादिअत्ताणं सित्ता जस्सहाए कीरइ नग्गभावे. जाव तमट्ठ
त्थमपि गत अस्मिन् कायें नास्ति अयं पक्को-यत ते तव प्रत्तो माराति,अणंतेजाव केवसवरणाणदसणे समुप्पामे जाव भयमस्ति जयति (पगठिय ति) तो (मुसति ति) गोग्यन्ति । सिखा । तए णं सा दोबई अज्जा सुव्बयाणं अज्जियाणं अंते श्रान्तः खिन्नः, तान्तः सूर काण्डकाङ्कावान जातः, परितान्तः
सर्वथा खिन्नः। एकाथिकाश्चैते । (इच्छंतपार्ह ति) हया कसामाइयमाइयाई इक्कारम अंगाई अहिजइ, अहिन्जित्ता ब
याचिदित्यर्थः। (वेयालीए ति) वेत्रातटे इति । श्वापि सूत्रे उपहणि वासाणि सामनपरियागं पाणित्ता पासियाए सं-।
नयो दृश्यते । एवं चासो व्यःबेहणाए आलोइयपमिकते समाहिपत्ता कानमासे कालं "सुबह वितकिलेलो, निमाणदोलण सिओ संतो। किच्चा बनलोए कप्पे देवत्ताए उववमा । तत्थ णं अत्ये- मसिवायदोवतीए,जह किस उमाविघा जम्मे॥१॥" गइयाणं देवाणं दससागरोचमाइंटिई पन्नत्ता । तत्थ एं दुब.
अथवा-- यस्स देवस्स दससागरोषमाई लिई पमत्ता । से णं भंते !
"श्रमणुन्नमभत्तीए, पत्ते हाणं नवे अणत्थाय। सुवर देवो नाओ देवलोगाओ ग्राउक्खएणं महाविदेहे वासे
जह कम्यतुंबहारणं, नागसिरिजवम्मि दोवाए ॥२॥” इति ।
झा. १२० १६० ।ता.स्था। प्रइन। आ० म०। सिज्मिाहितिजाव संसारस्म अंतं काहिति । एवं खलु जंबू! | हो । प्रति।। समणेणं भगवया महावीरेणं सोनसमस्स णायज्कयएस्स | बग्ग-द्विवर्ग-पुं० । उभयकोटी, नि० चू. १५ उ० । साचा । अयमझे पपत्ते ति बेमि ।
उवण-वन-न० । उपतापने, प्रश्न० २ आश्र0 द्वार। (वेढो त्ति) वेष्क एकवस्तुविषयपदपद्धतिः । स चेह धनुर्वि.
सुचय-द्विपद-पुं० । 'दुपय' शब्दार्थे, स. १२ अङ्ग । पयो जम्बूदीपप्रचलिप्रसिकोऽध्येतव्यः। तद्यथा-"अश्रुग्गयबालचंदईदधणुसनिगा।" अचिरोदगतो यो बालचन्द्रः शुक्लपक्क- पुवामतस्य-मुर्वाम्यतरक-पुं० । दुस्त्याज्यतरकलङ्के, भ०६ द्वितीयाचा ,तेनेधनुषा च वक्रतया सन्निकाशं सदृशं यत्त. श०१ उ०। नथा।"वरमाहसदरियदपियदढघणीसगमगारश्यसार।" वरम- वार-द्वार-न। "पद्मछद्ममूर्सद्वारे वा" ॥८।२।११२॥ इति हिषस्य दृप्तदपितम्य संजातदातिशयस्य यानि रढानि धनानि संयुकस्यान्त्यव्यजनात्पूर्व उद्वा । 'दुवारं।'पके बारं।' 'देर।' चङ्गाग्राणि तेः चितं सारं च यत्तत्तथा । "उरगवरपवरगव.
'दारं ।' प्रा०२पाद । प्रतोल्याम, प्रा०म० अ०१खगड । ग्रालपवरपरहुयभमरकुलनीतिनिद्धातधोयप।" उरगपरो नाग
मस्य मुखे, वृ०१ १०३ प्रक०। प्रासादजवनदेवकुलादीनां प्र. वरः,प्रवरगवलं वरमहिषश्रृङ्गं प्रवरपरवृतो वरकोकियो,भमरकु- बेशमखेचा वृ०१०३प्रक० । प्रा०। (अपावृतद्वारवस.
मधुकरनिफरो,नीश्री सिका,पतानीव स्निग्धं कालकान्तिमत्, तौ द्वारपिधानं संयतीभिः कर्तव्यमिति 'वसई' शब्दे वक्ष्यते) भातमिव ध्मात च तेजसा चलत, धौतमिव धोतं च निर्म पृष्ठ यस्य तत्तथा । "निउणोचियमिसिमिसिंतमणिरयणट
मुबारकम्म-द्वारक-नाद्वारस्य विषमायाः नूमेः समीकरयाजाल परिक्खित्तं । " निपुणेन शिहिपना उपचितानामुज्ज्वा
णे. नि० चू० ५ उ०। नितानां मणिरत्नघएिट कानां यजालं तेन परिक्षितं वेष्टितं य-1
दुवारपिहाण-द्वारपिधान-२० । कपाटमाश्रित्य द्वारस्थगने, सत्तथा। "तमितरुणकिरणत वणिज्जबकचिंधं" तमिदिव वि.। भाचा०२ श्रु०१चू०२ म० २००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org