________________
(२॥५२) अभिधानराजेन्दः ।
बई पायरी जणेव अगुजाणे तेणेव उवागच्छा, नवा- जाव वनका। तए णं से कच्चुलए णारए कएहं वासुदेवं गच्छत्तिा हत्यिखंधाश्रो पचोरुहइ, पञ्चोरुहित्ता को- एवं बयासी-एवं खयु देवाणुप्पिया ! अम या कयाइ धायमुंबियपुरिसे सद्दावेश, सदावेत्ता एवं बयासी-
गह गं ईसंदीपुरच्चिमिवं दाहिण हजरह वासं अवरककं रायतुम्भे देवाणुपिया ! जेणेव वारवई नगरी तेणेव वारवई ण. हामि गए । तत्थ एमए पउमाणाभस्स रमो भवणंसि दोबई गरिं अणुप्पविसह, अप्पविसित्ता कएई वासुदेवं क- देवी जारिसिया दिडपुत्वा यावि होत्था। तए णं से कराहे रयल०माव एवं वयह-एवं खनु सामी! तुम्नं पिउत्था कुं- वासुदेवे कच्चुवं णारयं एवं वयासी-तुब्नं चेव देवाप्पिती देवी हरियणाउराओ जगराओ इह इन्वमागया तुभं या! एयं पुनकम्म। तएणं से कच्चुसनारए कएहणं वा. दंसणं कंख । तएणं ते कोबियपुरिसा. जाव कहिं- मुदेवेणं एवं वुत्ते समाणे उप्पयाणियं विजं आचाइति, जानि। तए णं काहे वासुदेवे कोकुंबियपुरिमाणं अंतिए ए- मेव दिसिं पाउब्लूए तामेव दिसि पझिगए । तए णं से यमटुं सोचा शिसम्म हडतुढे हत्थिखंधवरगए हयगय. कराई वामदेवे दृतं सदावेद, सहावेत्ता एवं बयासी-गजाव वारवईए एयरीए मऊ मऊफेणं जेणेव कुंती देवी च्छह णं तुमं देवाणप्पिया! हरियाणारं एयरं पंगुस्स रहो तेणेव उवागच्छइ, उवागच्छत्ता हत्यिखंधाओ पञ्चोरुहइ, एयमढे निवदेह-एवं खबु देवाणुप्पिया ! धायसमे दीवे पञ्चोकहइत्ता कुंतीए देवीए पायग्गहणं करेति, करेत्ता कुंतीए पुरच्छिमके अवरकंकाएरायहाणीए पउमणाजस्म भवगंमि देवीए सधि हस्थिखंधं रूहति, दुरूहइत्ता वारवई न
दोवईप देवीए पवत्ती नवाचा, तं गच्छंतु पंच परवा चाउरंगरि मऊ मऊोणं जेणेव सए शहे तेणेध नवागच्छ, गिणीप सेणाए सर्वि संपारवुमे पुरच्छिमवेयानिममुद्दाए ममं उवागच्चइत्ता सयं गिहं अणुप्पविसति । तर एणं से कएहे वा. पमिवासमाणाचिटुंतु । तएणं से दृतेजाव भएइ-पमिवाने मुदेवे कुंति देविं एहायं कयनिकम्म जिमियत्नुत्तुत्तरागयं० माणाम् जाव चिह. ते वि० जाव चिहति । तए से कराई जाव सुहासणवरगयं एवं बयासी-संदिसह पिनत्या ! वासुदेवे कोमबियपुरिसे सहावे,सद्दावेत्ता एवं बयासी-गकिमागमणपओयणं । तए णं सा कुंती देवी कएहं वासु- च्छह णं तुम्ने देवाणुप्पिया! सप्ताहियं भेरि सालेह,ते वि देवं एवं बयासी-एवं खलु पुत्ता! हथिणारे एयरे जाहहि. ताजेति। तए तीए समाहिपाए नेरीए सई मोचा समुद्दबस्स रएणो भागातलगंसि मुहप्पमुत्तस्स दोबईए देवीए विजयपामोक्खा दम दमाराजाच उप्पमं बनवगसाहसीपासाओ ण णज केण अवहिया वा० नाव नक्खित्ता वा, प्रो समबद्धा० जाव गहियानहप्पहरणा अप्पेगड्या तं इछामि पुत्ता ! दोबई ए देवीए मग्गणगवेसणं कयं । हयगया अप्पेगया गयगया० जाव वग्गुरापरिक्खित्ता तए | से कराहे वासुदेवे कुंतिं देविं पिनत्यं एवं बयासी- जेणेच सजा सुहम्मा जेणेव काहे वासुदेवे तेणेव नवागच्छं. जं नवरं पिनत्या ! दोवईए देवीए कत्या सुई वा जाबन- ति,उवागच्चइत्ता करयल जाव बचावति। तएणं से कए हे नापि, तो णं अहं पायालाओ वा भवणाओ वा अचभर- वासुदेवे हत्यिखंधवरगए सकोरंटमल्लदाम छनेणं धारिहाओवासमंताप्रो दुवईदेवि साहत्यि उवणमित्तिक कुंति जमाणे सेयवरचामराहिं उद्धव्यमाणीहिं महया हयगयपिउत्य सकारेऽ, सम्माणे,सम्माणेत्ता जाव पडिविसाजे । भमचमगरपह करेणं वारवतीए नगरीए मज्कं मज्केणं नितए णं सा कुंती देवी कण्हेणं वासुदेवेणं पमिविसज्जिया गच्छति, णिगच्छइत्ता जोगव पुरच्छिपवेयाजीसमुदे तेगेव समाणी जामेव दिसिं पानब्ल्या तामेव दिसि पगिया । उवागच्चइ,उवागच्छइत्ता पंचहि पंझयेहि सकिं एगो मिन्नतए रंग से काहे वासुदेवे कोचियपुरिसे सदावेइ, सद्दा- ति,खंधावारनिवेमं करोत,करेत्ता पोमहमालं कारावेड,कारावेत्ता एवं वपासी-गच्छह णं तुम्ने देवाणुप्पिया! वावई वेत्ता पोसहमालं अणुप्पविसति, अणुप्पविसइत्ता मुट्टियं पायरि एवं जहा पं तहा घोसणं घोसाति, घोसावेत्ता० देवं मणसीकरमाणे चिति । तए णं काहस्स वासुदेवस्म जाव पञ्चप्पिणंति, पंकुस्स जहा । तर णं से कराहे वासुदेवे अहमजतंसि परिणममाएं मि मुट्टियो जाच आगओ। भण अमया कयाई अंतो अंते उरगए ओरोहे नाव विहरति । देवाणुप्पिया! जमए कायव्वं ?। तए णं से कण्हे वासदेवे इमं च ६ करणारए जागेव कएहस्स राणो गिहं सुट्टियं देवं एवं बयासी-एवं खलु देवाणु प्पिया! दोबई देतेणेव जाव समोवप० जाच शिसीइत्ता कएई वासुदेवं कु- वीजाव पनमणानस्स जवणंसि माहरिया,तं | तुम देवासन्नोदंतं पुच्छड़ । तए ए से करदे वासुदेवे कच्चुलं णारयं एप्पिया! मम पंचहिं पंम्वेहि सफि अप्पस्स बएई रएवं बयासी-तुमं णं देवाणुप्पिया! बहणि गामाणि जाव हाणं लवणसमद्दे मग्गं वियराहि, जणं अहं अवरकंकंगप्रणप्पविससि, अस्थियाई त कहिं विदोबईप देवीप सुईचा। यहाणं दोबई ए देवीए कूवं गच्छामि । तए णं से सुट्टिए देवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org