________________
CRUE) अभिधानराजेन्थः ।
दुबई
.
चिड, घोसणं घोसेह, मम एयमाणत्तियं पच्चप्पियह । तए ते कोरिसा तहेब पच्चधिति । तएषं से पराया कोटुंबियपुरिसे सदावेति, सहावेचा एवं बयासी - गच्छह णं तुब्भे देवाणुप्पिया ! सयंवरमंत्रं आ सियं मज्जित सुपवरगंधियं पंच पुष्कोपार कलिये कालागुरुकुंदुरुकरुक० नाव गंधवमिं वामंचलिये करेड, फरेता वासुदेवपायोक्खाणं बहूणं रायवरमस्माकं पचेयं पचे नामकिवाई आसणाई से यवस्थपाई रहि रचायमाणतियं पचपिण्ड, तेवि तहेव० जाव पच्चध्विति । तए णं ते वासुदेवपामोक्खा बहुवे रापालो कई पाउप्यभार एडाया० जान विसिया इत्यखंचतरगया सकोरंटमदामेणं चचे धारिज्जमाणेणं सेयवरचामराहिं उडुन्त्रमाणेहिं महया हयगयरहभमचमगरेणं सधि संपरिवुमा सन्ची०जाव रखेणं जेणेव सयंवरमंडवे तेणेव उवागच्छंति, नवागच्छत्ता सर्ववरं अणुष्पविसंति, अणुष्पविसहता पत्ते 2 नार्थकिस असणे निसीयंति, विसीतित्ता बुनयरायवरकसं परिवालेमाणा चिद्वंति । तए णं से दुबए राया
पापा एाया जाय विनूसिए इस्थिर गए सकोरंटमदामेणं छतेणं धारिज्जमायेणं सेयवरचामरेहिं उदुव्यमाणे मइया हयगय० जाब सद्धिं संप कंपिनपुरं नगरं मऊं मज्जेणं णिग्गच्छति, णिग्गच्छत्ता जेणेव सयंवरमंत्रे जेणेव वासुदेवपायोक्खा बहवे रायवरसहस्सा तेणेव उवागच्छइ, छत्रागच्छत्ता तेसिं वासुदेवपामोक्खाणं करपल०मा पापाचा कराइस वा सुदेवस्य सेयवरचामरं महाय उपवीयमाणे उपचीयमाणे चिति तसा दोबई रायवरका कल पाउप्पभाए जेणेव मारे तेथेच खागच्छा, वागच्छता मज्जाघरं अणुप्पविसति, अणुप्यविसत्ता सहाया कपबलिकम्मा कपको उपमंगलपापच्छित्ता मुद्धा बेसाई मंगलाई पचरथ
9
परिहिया सकारविभूतिया मज घराओ पकिनिक्लम पमनिखमेचा शेव जिणपरे तेणेव उपागच्छना गच्छामिन अणुष्वसिति अणुण्यविसता जिलापरिमाणं आलोर पणामं करे, करेत्ता सोमहत्यगं परामुम, परामुखता एवं जहा सूरियामो निणपडियाओ प्रचेति तद्वेष नाणिपव्वं जात्र घुमहति ।
पति णं इत्यादि) अम् तिम जिताया इति गम्यते । अन्तर्मध्ये उपाश्रयस्य वसतेर्वृतिपरिक्षिप्तस्प, परेषामनालोकनत इत्यर्थः । संपादी निर्माधिकाप्रच्छदविशेषः, सा बद्धा निवेशिता, कार्य इति गम्यते । यया सा संघाटीद्विका, तस्याः, णमित्यलङ्कारे, समतले द्वयोरपि
Jain Education International
दुबई
भुवि विन्यस्तत्वात्पदे पादौ यस्याः सा समतनपदिका, स स्याः, श्रातापयितुमातापनां कर्तु कल्पत इति योगः । (ब्रलियसि ) क्रीमप्रधाना ( गोष्ठि ति) जनस्य समुदायविशेषः । (नरवदिनवियार त्ति ) नृपानुज्ञानकामचारा ( अम्मापीईनियनिवास) दिन (सविहारक पनियस) वेश्याविहारेषु श्यामन्दिरेषु निकेो निवासो यया सा तथा । ( णाखावि श्रविणयपढाणा ) इति कराव्यम् । ( पुप्फपुरियं रएइ ति ) पुष्पशेखरं करोति । (पापपत्ति) पादावलक्तकाऽऽदिना रज्जयति । पाठान्तरे-" रोवे सि" घूतजलाभ्यामायति । (सरीरवासि सि कुराः शमयरित्र, स च शरीरत उपकरणतश्चेत्युक्तं, शरीरवकुशा तद्विभूषाऽनुवतिनीति । (गणं वि) कायोत्सर्गस्थानं निषवनस्थानं वा श स्वम्वर्तनं नैधिकी स्वाध्यायमि चिन्तयति करोति । " श्रश्नोपहि० जाब इत्यत्र यावत्करणात्-" निंदाहि गरिहाहि परिक्रमादि विउट्टादि विसोदेहि अकरण्याए श्रब्भुडेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि ।" इति दृश्यमिति । तत्राऽऽलोचनं गुरोर्निवेदनं, निन्दनं पश्चातापो, गर्हणं गुरुसमक्षं निन्दनमेव, प्रतिक्रमणं मिथ्या दुष्कृतदानलक्षणम्. अकृयाविर्ता । विनमनुबन्धच्छेदनं विशोधनं न पुनर्नवीकरणं शुभं कयमिति (पादिति पृच (अणाहयित ) विद्यमानोषधको प
"
मानाया हस्तपादादिना निवर्तको यस्याः सा तथा । तथा नास्ति निवारको मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा । ( अपारस ) अद्यप्रभृति दिन पूजाव्याणि (पजं व ति ) पाददितं पाद्यं पादप्रकाशनस्नेहनोद्वर्तनाऽऽदि । मद्यमधुप्रसन्नाऽऽरूयाः सुराभेदा एव। (जिणपि मसाविवदते । बाचनान्तरे तु "पायाजान साकारविभूसिया मक्षणघराम्रो परिक्खिम, पडिणिक्ख महत्ता जेणेव जिण घरे तेच उपागच्छति उपागता जिपरं विस, अयुध्यसिरसा जिपमा समोर ना करे करे ता लोमहत्थगं परासर, परा मुसद्दता पवं जहा सूरियाभो जिपमा अति तदेवभणिय वंजाब महर थि।" दयाकरणादयम्-लोमस्तकेन नियमां प्रमाहिं सुरभिदा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माख्यानां ग्र थितानामित्यर्थः । गन्धानां चूर्णानां वस्त्राणामाभरणानां वाऽऽरोपणं करोति स मालाला पाचलम्बनं पुष्पप्रकरं तदुर्पणाऽऽद्यष्ट मङ्गलकाले रचनं करोति ।
महता वामं जाएं अंचेति, अचेत्ता दाहिणं जाएं धरणित शिसीय, णिसीयइता तिक्खुत्तो मुद्दाएं
"
निवेसे निवेसेचा ईसि पचचुसमद, प मत्ता करयन० जाव कट्टु एव बयासी - नमोऽत्यु अरिहंताणं जगवंताणं आदिगराणं तित्यगराणं स संबुद्धाणं० जाव ठगणं संपत्ताणं बंदर, नसइ, वंदिना णमंसित्ता जिघराओ पडिणिक्खमति, परिशिक्खमचा जेखे अंतेरे तेथेच उपागच्छ । तर णं तं दोवश्रायत्ररकां अंतेउरियाओ सब्वालंकार
For Private & Personal Use Only
www.jainelibrary.org