________________
(२५८५ ) अभिधानराजेन्द्रः ।
दुबई
तीसे दारिया निव्वत्ते वारसाहिए दिवसे इमं एयारूवं णामं, जम्हा णं एसा दारिया दुवयस्भ रह्यो धूया, चुनणीए देवीए अत्तया, तं होऊणं श्रम्हं इमीसे दारियाए णामधिज्जं दोवई । तरणं तीसे अम्मापियरो इमं एयारूवं गोणं गु
निफन्नं पामघेज्जं करिंति दोवई । तए णं सा दोबई दा रिया पंचधाईपरिग्गढ़िया । तं जहा-खीरधाईए, अंकधाईए, मंडणाईए, कीला घाईए, मज्जधाईए । गिरिकंदरमस्त्रीणा इव चंपगञ्जया शिवाया निव्वाघायांस सुद्धं सृहेणं परिवहु । तए णं सा दोबई रायवरकमा जम्मुकबालभावा० जाव उकिदुसरीरा जाया यानि होत्या । तए णं सा दोवई रायवरया माया कयाई अंतउरिया एहायं ०जाव विचूसियं करेति, दुवयस्स रनो पायबंदियं पेसेइ । तए सा दोवई रायवरकष्णा जेणेव हुए राया तेणेव उबागच्छ, उवागच्छइत्ता दुत्रयस्म रमो पायग्गहणं करेति । तए
सेदुए राया दोवई दारियं के निवेसेति दोवईए रावरकमाए रूवेण य जोब्बणेण य लावणेण य जायविम्हए दोवई रायवरक एवं बयासी - जत्य णं श्रहं तु पुता ! रायस्स वा जुवरायस्स वा भारियचाए सयमेव दलस्सामि, तत्य णं तुमं दुहिया वा सुहिया वाजवेज्जासि ?, तरणं ममं जावज्जीवाए हिययदाहे भविस्सतितं णं महं पुता! अज्जयाइ सयंवरं रयामि, अज्जो ! पाएणं तुमं दिष्वासयंबरा, जंणं तु सयमेव रायं जुवरायं वा वरेहिसि, से णं तत्र भतारे भविस्सइत्ति कट्टु ताहिं इट्ठाहिं कंताहिं०जात्र आसानेइ, परिविमज्जेति । तए णं से दुवए राया दूयं सदावेति, सहावेत्ता एवं बयासी - गच्छहणं तुमं देवाणुपिया ! वारवई नगर, तत्य
तुम कहं वासुदेवं समुदविजयपापोक्खं दसदसारे बन्नदेवपामुक्खं पंचमहावीरे लग्ग से पामोक्खे सोलस रायसहस्से पज्जुपामोक्खाओ अबुट्टाओ कुमारकोमीओ संबपामोक्खाओ सहि दुदंतसाहस्सी यो वीरसेणपामुक्खाओ एकनीसं वीरपुरिससाहस्सीग्रो महसेणपामुक्खाओ छप्प ं नव गसाहस्सीओ असे य बहवे राईसरतझवरमा मंबिय कोटुंबिय - इब्नमेट्ठिमेणात्रइसत्यवाप्यभिओ करयल परिग्गहियं दसएवं सिरसावत्तं मत्थए अंजलिं कट्टु जए विजए बचावेहि, बद्धविना एवं बयाहि एवं खलु देव। णुपिया ! कंपिल पुरे नगरे दुवयस्स रोधूयाए चुलणीए देवीए अत्याए घट्टज्जुणकुमारस्स जगिणीए दोबईए रायवरकष्णाए सयंवरे विस्सइ, तं णं तुब्ने दुवयं रायं अणुगिरहमाणा अकालपरिदीपा चैव कंपिनपुरे नगरे समोसरह । तए ां से दूए करबल० जात्र कट्टु डुवयस्स रखो एयमहं विणएणं परिसुति, डिसुता जेणेव सए गिहे तेणेव जत्रागच्छ, उवागच्छ
६४७
Jain Education International
For Private
दुबई
इत्ता काकुंबियपुर से सद्दावेति, सहावेत्ता एवं बयासी - खिपामेत्र भौ देवाणुपिया ! चाउग्घंटं आसरहं जुत्तामेव उवडह० जाव उबवेति । तए गं से दूए एहाए०जात्र सस्सिरीए चाट सरहं दुरूहति, दुरूदत्ता वहिं पुरिसेहिं सन्नद्धबच्च० जाव गहिया उपहरणेहिं सद्धिं संपरिवुडे कंपिल पुरं गरं म मज्जेणं णिग्गच्छति, णिग्गच्छत्ता पंचालजणवयस्त मऊं मज्जेणं जेणेव देसप्पंते तेणेव जवागच्छति, उवागच्छत्ता सुरट्ठजणवयस्स मज्ऊं मज्जेणं जेत्र वारवती गरी तेणेव उवागच्छ, उवागच्छत्ता वारवरं नगरं मज्जं मज्जे अणुष्पविसति, जेणेव कएहस्सासुदेवस बाहिरिया उबष्ठाणसाला तेथेच उबागच्छइ, नवागच्छित्ता चा उग्वंटं आसरहं वेति, उजेता रहाओ पचोरुहेइ, मणुस्वग्गु। परिक्खित्ते पायचारविहारेणं जेक्षेत्र कहे वासुदेवे तेत्र उवागच्छति, नबागच्छित्ता क एवं वासुदेवं समुदविजयपामुक्खे य दसदसारे० जाव बलवगसाहस्सी करयल ० तं चैव ० जाव समोसरह । तए से कण्डे वासुदेत्रे तस्स दुयस्स अंतिए एयमहं सोच्चा सिम्प
० जाहिए तं दूयं सकारेइ, सकारिता माइ, संमाणित्ता परिविसज्जेइ । तए णं से कएडे वासुदेवे कोबियपुरिसे सहावे, सहावेत्ता एवं क्यासी - गच्छह एं तुमं देवापिया ! सभाए सुहम्माए सामुदाणियं नेरिंताहि । तए से कोकुंबिय पुरिसे करयल ०जाव कएहस्स वासुदेवस्स एयमहं पडिसुणेति, परिणेत्ता जेणेव सभाए हम्मा सामुदाणिया मेरी तेथेच नवागच्छर, नवागच्छि
सामुदायिं भेरिं महया महया सद्देणं तालेड़ । तर तार सामुदालियार जेरीए ताझियाए समाणीए समुद्दविजयपामुक्खा दस दसारा० जाव महसेापामुक्खाओ छपनं च बल्लबगसाहसीओ एहाया० जाव विनूसिया ज हाविभवं इष्टिकारसमुदपणं अपेगइया हयगयगया, - पेगइया०जाब पायविहारचारेणं जेणेव कण्ठे वासुदेवे तेव नवागच्छंति, उवागच्छित्ता करयल०जाब कएहं वासुदेव जए विज बार्तेति । तए गं से कहे वासुदेवे को कुंविपुरिसे सदा सदावेत्ता एवं बयासी - खिप्पामेत्र भी देवापिया! अभिसेक हत्थिरयणं पटिकप्पेह, हयगय० जाव पञ्चप्पियंति । तए णं से कपडे वासुदेवे जेणेव मज्जणघरे तेथेव उवागच्छड़, जवागच्छित्ता समुत्तजाला लाजिरामे० जाब अंजणगिरिकूडसमिभं गयवरं नरवई दुरूढे । तए सेवासुदेवे समुहविजय पामोक्रखेहिं दस दसारेहिं०जाब
1
गणपा मोक्खाहि अगाहिं गणिया साहस्सीहिं सच्चि संपरिवु सब्बडीए० जाव खेणं वारवई एगरिं म
Personal Use Only
www.jainelibrary.org