________________
(9.453) अभिधानराजेन्द्रः ।
दुबई
घोणियं गिएहेइ, गिएहेत्ता जेणेत्र वासघरे तेणेव उवागच्छ. जवागच्छिता सुकुमालियं दारियं० जाव कियायमा
पासेति, पासेत्ता एवं क्यासी- किं णं तुमं देवापिए ! हमजाव कियादि । तए णं सा सुकुमालिया दारिया तं दाराचेमियं एवं बयासी एवं खलु देवाणुपिया ! सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासाग्रो उट्टेति, नट्टेत्ता वासवदुवारं अवगुणेति, अवगुणेत्ता० जाव मगर, तर मुहुत्तंतरस्स० जाव दारं विहामियं पासामि, गए गं से सागरए त्ति कट्टु ग्रहयमण० जाव जियामि । तर ं सा दासचेडी सुकुमालियाए दारियाए एयमहं सोचा जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छ, उवागच्छित्ता सागरदत्तस्स एयमहं निवेदोति । तए णं से सागरदते दासचेडीए अंतिए एनई सोचा खिसम्म
मुहत्ते ० ५ जेणेत्र मिणदत्तस्त्र सत्यवाहस्स गिहे तेऐत्र उत्रागच्छ, नत्रागच्छित्ता जिणदत्तं सत्यवाई एवं बयासी - किं णं देवाप्पिया! एवं जुतं वा पत्तं वा कुलागुरूवं वा कुलसरिसं वा, जं गं सागरए दारए सुकुमालियं
दारियं दिवमयं विष्पजहाय इहमागए, बहूहिं खिजगियाहिय रुंटणियाहि य नत्रालभति । तए एं जिलदत्ते सत्यवाहे सागरदत्तस्म सत्यवाहस्स एयमहं सोचा जेणेव सागरए द्वारए तथेव उवागच्छति, नवागच्छित्ता सागरं दारयं एवं बयासी-5 पुत्ता ! तुभे कयं, सागरदत्तस्स ர் सत्यवास्स गिड़ाओ इह हव्यमानं तं गच्छहणं तुम पुत्ता ! एवमधि गए सागरदत्तस्स सत्यवाहस्स गिद्दे । तर मां से सागरए निगदत्तं सत्यवाई एवं बयासी- अविया अहं ताओ गिरिपमणं वा तरुपमणं वा मरुपत्रायं वा जलपत्रे वा जलणपत्रेसं वा विसनक्खणं वा वेहालसंवासत्यावारुणं वा गिद्धपट्टु वा पव्वज्जं वा विदेसगमणं वा अन्वगच्छेज्जामि, नो खलु अहं सागरदत्तस्स मत्थबाहस्स सिंहं गच्छेज्जामि । तए से सागरदत्ते सत्यबाहे कुतरिए मागरस्त एयमहं निसामेति, लज्जिए कि पट्टेि विव जिदत्तस्स गिदाओ पमिक्खिमति, पमिणिक्खमत्ता जेणेत्र मए गेहे ब्रेव उवागच्छ, वागच्छिता सुकुपालियं दारियं सदावेति, सदावत्ता अंके नित्रे सेति, पिवेत्ता एवं वयासी- किं णं तव पुत्ता ! सागरएणं दारएणं मुका, अहं गं तुमं तस्स दाहामि, जस्स
तुम इ० जान मणाभिरामा जस्सिसि त्तिसुकुमालियं दारिताहि इडा०ि जाव बहूहिं वग्गुर्हि समामासे, ममासामेत्ता पमित्रिमज्जेति । तर णं से सागरदने सत्यवादे अक्षया उपि आगासतन्नगंसि गु
Jain Education International
For Private
दुबई
दनिसन्ने रायमगं अवलोएमाणे अवलोएमाणे चिट्ठति । तए णं सागरदत्ते सत्यवाहे एवं मदं दमगपुरिसं पासति दमक निवमणं खं ममलगखं मघ महत्यगयं मच्छियासह - स्सेहिं० जाव असिजमाए मग्गं । तए एं से सागरदत्ते मत्यवाहे कोयिपुर सदावेति, सहावेत्ता एवं त्रयासीतुब्ने देवापिया ! एतं दमगं पुरिसं विलेणं - स पाणं खाइमं साइमं पमिलोमेह, पढिलोनेता गिहं
पसे, अणुपवसेत्ता खंगमलगं खंडघडगं च से एगंते पामेद, पामेता अलंकारियकम्मं करेह, करेता एड्रायं कयवलिकम्मं० जात्र विभूसियं करेह, करता मणूं असणं पाणं खाइमं साइमं जोयावेड, भोयावेत्ता ममं अंतियं नवरोह । तए णं ते कोमुंबिय पुरिसा ० जाव पमिति, परिमुत्ता जेणेत्र से दमगरिसे तेव उवागच्छ, उवागच्छित्ता तं दमगं असणं पाएं खाइम साइमं पमिलोति, सयं गिद्धं अणुष्पत्रेसंति, अप्प - सेत्ता तं नगं खघडगं च तस्स दमगपुरसस्स एते पार्डेति । तए णं से दमगपुरिसे तंमि मपबसि खंडघसि य पाडिजमाएंसि महया महया सद्देणं आरसति । तए से सागरदत्ते सत्यवादे तस्स दमपुरिमस्स तं महया महथा आरसिय सदं सोच्चा एिसम्म [ तए णं ] सागरदत्ते कोमुत्रियपुरिसे सदावे, सदावेत्ता एवं बयासी - किं णं देवापिया ! एस दमगपुरिसे महया महया सदेणं आरमति । तए णं ते कोमुं बियपुरिसा तं सागरदत्तं सत्यवादं एवं बयासी एस णं सामी ! तंसि
ममल्ल गंसि वरुघमगंसि य पामिज्जमाणमिमहया महया सद्देणं आरसति । तए एं से सागरद ते सत्यवाहे तं को मुंबिय पुरिसं एवं बयासी - मा गं तुब्भे देवाणुप्पि - या ! यस दमगपुरसस्स तं खममार्ग जात्र पाडेह, पासे वेह, जहा णं पत्तियं भवति । ते वि तहेव ठवेंति, उवेत्ता तस्स दमगस्स पुरिसस्स अझकारियं कम्मं करेंति, करेत्ता सयपागसहस्सपागेहिं तेब्लेहिं जगति, अजिगिए समाघे सुरभिरणा गंधुन्बट्टएवं गायं उन्नति, उसिणोदगगंधोदगेणं एहाएंति, सीओदगेणं एहावेति, एहावेत्ता प म्हलसुकुमालाए गंधकासाइए गाया लूति, बुहेत्ता हूंसनक्खणपमझामगं परिहिंति, परिहिता मन्त्रालंकारविजूसियं करोति, करेता विलं असणं पाएं खाइमं साइमं भोयावेंति, जोयावेत्ता सागरदत्तस्स सत्यवाहस्स उवर्णेति । तए णं से सागरदत्ते सत्यवाहे सुकुमालियं दारियं एहायं० जाव सव्त्रालंकारविनूसियं करेत्ता तं दमगपुरिसं एवं बयासी - एस णं देवाणुपिया ! मम बूया
Personal Use Only
www.jainelibrary.org