________________
(२५७०) दुवई अभिधानराजेन्छः।
दुबई नेरइयत्ताए नववणा। साणं तोऽणंतरं उच्चट्टित्ता दोच्चं पि
अनुस्वारो नैपातिकः । (सत्वज्क त्ति ) शस्त्रबध्या, जानेति
गम्यते । (दाहवक्रतीप ति ) दाहव्युत्क्रान्त्या दाहोपरया, "ख. मच्छेमु नववज्जति । तत्य वियएं सत्थवज्का दाहवकंतीए
इयरबिहाणाई० जाव अत्तरं च" इत्यत्र गोशालकाध्ययनस. दोच्चं पि अहे सत्तमाए पदवीए उक्कोसेणं तेत्तीसं सागरोव
मानं सत्रं तत एव दृश्यं, बहुत्वात तु न लिखितम् । महिपसु नेरइएसु उववजति । साणं तओहितो. जाच उ.
तए एं सा नद्दा सत्यवाही नवएहं मासाणं बव्यट्टित्ता तचं पिमच्चेसु उववमा । तत्थ वियणं सत्थवज्का०
हुपमिपुरमाणं जाव दारियं पयाया सुकुमालकोमलियगजाव कानमासे कालं किच्चादोच्चपिनाए पुढचीए नको- यतालुयसमाणा, तीसे एंदारियाए निव्वत्ताए वारसाहियाए सेणं, तोऽयंतरं उचट्टित्ता उरगेन, एवं जहा गोसालो
अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्नं नामधेनं पुढवी तहा नेयध्वं. जाव रयणप्पनामो सत्तमु उव- करेंति-जम्हा णं एसा दारिया सुकुमालगयताबुयसमाणा, वस्मा, तो उन्पट्टित्ता सप्लीस उपवाया, तो नुवाट्टि तं होऊणं अम्हं इमीसे दारियाए नामधेनं सुकुमासा जाई इमाई खयरविहाणाई० जाव अदुत्तरं च षं लिया । तए णं तीसे दारियाए अम्मापियरो णामखरवायरपुडविकाइयत्ताएसु अणेगसयसहस्सखुत्तो,साएं धेज करेंति सुकुमालियत्ति । तए णं मा सुकुमालिया दारितमोऽणंतरं नवट्टित्ता इहेव जंबुद्दीवे दीवे भारहे या पंचधाईपरिग्गहियो । तं जहा-खीरधाईए,मजणाईए, वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भद्दाए | मंडणधाईए, अंकाईए,कीमावणाईए,गिरिकंदरमब्बीणा इव भारियाए कुञ्चिसि दारियत्ताए पयाया।
चंपगलया णिवाया निव्वाघायंसि.जाव परिवद । तए एं इदं सर्व सुगमम् । नवरं (साबश्य ति) शारदिक, सारेण वा सा सुकुमालिया दारिया उम्मुक्कचाभावा रूवेण य जाब्वरसेन चितं युक्तम्-सारचितम्, (तित्ताबाउयं तिकटुकतुम्बक- णेण य लावणेण य उकिट्ठा उक्किट्ठसरीरा जाया प्रावि म्, (बहुसंभारसंजुत्तं ) बदुभिः संभारव्यरुपरि प्रकपडव्य.
होत्या। तत्थ | चंपाए गयरीए जिणदत्ते णाम सम्त्वगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा,स्नेहाबगाढं स्नेहव्याप्तम् । (दूनगसत्ताप त्ति) दुर्भगः सवः प्राणी यस्याः सा तथा ।
स्थवाहे परिवसइ अले । तस्स एं जिणदत्तस्म नद्दा भारि(भगनिबोबियाप ति) निम्धगुलिकेव निम्बफलमिव अत्यना
या सुकुमाला शहाजाद माणुस्सए काम भोगे पच्चभदेयत्वसाधाद् दुर्नगानां मध्ये निम्बगुलिका दुर्भगनिम्बगुनि- वमाणा विहरति । तस्स णं जिणदत्तस्स पुत्ते नहाए भा. का। अथवा-उगानां मध्ये निम्बोनिता निमजिता उर्भगनि.
रियाए अत्तए सागरए णामं दारए मूकुमाले० जाव सुम्बोबिता, (जाच्याउ त्ति) देवराणां जाया भार्या इत्यर्थः1 (वि
रूवे । तए णं से जिदले सत्यवाहे प्रणया कयाइ लमिवन्यादि) बिले श्व रन्ध्र व पन्नगभूतेन सर्पकल्पन श्रात्मना करणभूतेन सर्व तदताबु शरीरकोप्टकेन प्रक्षिपति । सयाओ गिहाओ पमिणिक्खमति, पमिणिक्खमइत्ता सायथा किल बिते मर्प पारमानं प्रतिपति प्रवेशयति पार्वान् गरदत्तस्स सत्यवाहस्स अदरसामतेण बीतीवयति, इमं च असंस्पृशन्, पवमसी बदनकन्दरपाश्र्वान् असंस्पृशन्नाहारेण
पणं सुकुमानिया दारिया एहाया चेमियासंपरिखमा - तरसंचारणतस्तदलाबु जगरबिले प्रवेशितवानिति जावः । (ग
पिं आगासतलगंलि कणगमइतंदुसणं कीझमाणी की. मणागमणाए पडिक्कमति त्ति) गमनागमनामीयोपधिकीम (उ. चाबाहिति) असप्रजमानिः (अक्कोसणाहिं ति) मृतासि त्व.
लमाणी विहरति । तए णं से जिणादत्ते सत्यवाहे मित्यादिभिवंचनैः (उद्धसणाहिं ति) दुष्कुबीनेत्यादिन्निः कुला- मुकुमालियं दारियं पासर, पासत्ता मुकुमालियाए दा
धभिमानपातनार्थः (निच्छ्हणा ति) नि:सराऽस्मद्गेहादि- रियाए रूवेण य जायविम्हए कोमुंबियपुरिसे सद्दात्यादितिः (निच्चोमणार्हि ति) त्यजास्मदीयं वस्त्राऽऽदीत्यादि।
बे, सहावेइत्ता एवं वयासी-एस णं देवाणप्पिया ! कस्स भिः (तति सि) ज्ञास्यसि पापे! इत्यादिनणनतः। (तामिति ति) चपेटादिभिः। हील्यमाना जात्युदघट्टनेन, खिस्यमाना
दारिया, किं णामधेनं । तए णं से कोमुंबियपुरिसा जिपरोककुत्सनेन,निन्द्यमाना मनसा जनेन, गद्यमाणा तत्समक्रमे
णदत्तेणं सत्यवाहेणं एवं वुत्ता समाणा हजुतुहा करघ,तय॑माना अङ्गलीचालनेन ज्ञास्यास पापे! इत्यादिभणनतः। यल० जाव एवं बयासी-पस णं देवाणुप्पिया ! सागरदप्रयध्यमाना यचादितामनेन, धिष्क्रियमाणा धिकशब्दविषथोक्रियमाणा, एवं यूरिक्रयमाणा,दयिक कृतसंधानं जीर्णवलं,त.
त्तम सत्यवाहस्स धूया भद्दाए अत्तए सुकुमालिया णाम स्य एड निवसनं परिधान यस्याः सा तथा,खराममहलकं ख.
दारिया सुकुमालपाणि जाव उकिट्टा । तए णं से जिणएशरावं नितानाजन,सएमघटकं च पानीयभाजन, ती हस्त
दत्ते सत्यवाहे तेसिं कोकुंबिवाणं अंतिए एयमढे सोच्चा योगता यस्याः सा तथा । (फुट्ट ति) स्फुटितं स्फुटेतकेशसंच- जेणेव सर गेहे तेणेव उवागच्छद, उकागच्छइत्ता एहा. यत्वेन विकीर्णकेशं. (हमाह ति) अत्यर्थ, शीर्ष शिरो य
एमित्तनातिसद्धिं संपरिवुझे संपाए णयरीए मऊ मस्याः सा तथा । मांककाचटकरेण मक्किकाममुदायेन,अन्वीयमानमागी अनुगम्यमानमार्गा, मलाविश्नं हि वस्तु माक्षिकाभि
झणं जेणेव सागरदत्तस्स सत्यवाहस्स गिहे तेणेव उवाबंटचन पवेति । देहवलिमित्यव्याख्यानं देवीलका, तया । एतए से सागरदत्ते सत्यवाहे जिणदत्तं सत्यवाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org