________________
दुल्लभ
आश्र० द्वार । पञ्चा० । दश० । उत्त० । सूत्र० । श्र०म० अ० चू० । भ्रातुः । आचा० प्र० । "जीवियं चयर, डुच्चयं चयह, करं करेश, बहं लहर, बोर्डि बुज्झर ।" (व्याख्याऽस्य • आउ' शब्द द्वितीयभागे १३ पृष्ठे अष्टव्या) शतपाकसहस्र पाका १४० नि० चू०
।
दुभवगाढन्यागाद पुं० [दुमालानेनागाढे, "सतपागसहस्सपागं घयं तेलं तेण साडुणो कज्जं, त मांगा।" ०० ११० माि नधर्मप्राप्तिस्यासौ फुर्लभबोधिकः । भवान्तरे दुरापजिनधमेके प्रति० स्था० ( 'सुनभबोदिव' शब्दे वर्णको पदय परिवारपूपदेऊ, पामस्थाणं च आरसीए ।
जबोदिप दुर्लभवोधिक
जो न कहे विसुद्ध से दुलहवोहियं जाण ||२०|| परिवार आरमव्यतिरिका परिवारेण पूजा परिवारस्य वा पूजा परिवारपूजा ! अथवा परिवारपूजा ह्रस्वस्वप्रीतिप्रभवा, तस्या हेतुर्निमितमिति । पार्श्वः सम्यक्त्वं, तस्मिन् ज्ञानाऽऽदिपार्श्वे तिष्ठ तीति पावस्थाः तेषामनुतिरनुपतं गं बायो न कथयति न प्रकाशयति विशुद्धं सर्वविदिष्टं यावतिं मु क्तिमार्ग, तमाचार्य साधुं वा फुलंजयोधिकं जानीहि । श्रयमत्र भा यदि मनोज्ञसंविग्नो परिवारासा ध्याचारं न कथयति, अयमन्यथा प्रवृत्तः सम्यक्तकथनेन प्रकटो भविष्यति ततोऽयं विषष्यति ततः शरीरादिधिनि करिष्यति पूजावान प्रतीतितो पा
वा यत मामेते सम्यक कथयतः प्रकोपं वास्यन्त्यतो बरमारमा कृतमिति पते वा भवति सुन्दरमपि विदधानाः संसारसागरे निपतन्ति ।
यत उक्तम
"जिनानाय कुतानं तूर्ण मिध्यानकारणं । सुंदर पिसदीय सनिबंध | जे गयआरंभरया, ते जीवा होति अप्पदोसयरा । तड महपावयरा, जे भरंनं पसंसंति ॥ "
( २५७७) अनिधानराजेन्
-
Jain Education International
&
,
यतएवमतः परमाऽऽराध्य कालिक सुरभिरिव प्राणप्रहाणेऽपि परानुयाऽपि नैवान्यथा प्रापणीयमिति माघार्थः ॥ २६ ॥ दर्श० ३ तच्च । खुल्लनययिता दुईजोदिकता ख० दुर्लभा बोधिर्जिन म्र्मो यस्य स तथा तद्भावस्तता । दुर्लभ जिनधर्मतायाम्, स्था० ५ ठा० २ उ० । प्रति० रा० (पञ्चभिः कारणैदुबोधकताकर्म करोतीत्युकम् अथवा शब्दे - मनागे १२ पृष्ठे ) ल्ललिप कुर्बलिन न० 1 दुर्लल ईप्सायाम, भावे का वाचा दुवस्तुवायाम् महा० ६ ० दुल्ल सिआ - देशी- दास्याम्, दे० ना० ५ वर्ग ४६ गाथा | फुल्नह-दुर्लभ–त्रि०।' 'दुल्लभ' शब्दार्थे, प्रश्न० ३श्राश्र०द्वार । दुल्लवोहिय-दुर्लन वोधिक पुं० । ' डुल्लभबोहिय' शब्दार्थे,
प्रति० ।
दुन्द सेना हुनशय्याखी तो पश्चा० १७ विव० नि० चू। ६४५
3
दुबई
अण द्विवचन- न० | " द्विम्योरुत् " ॥ ८ । १ । ६४ ।। इति हिशब्देकारस्याकारः । " डुवनं।” प्रा०१ पाद । उच्यते ऽनेनोक्तिति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । स्था० ३ वा० ६ ३० | व्याकरणों के औतस्प्रमृतिप्रत्यये, घाच० । बस्तुयप्रतिपाद के वचने च । यया वृक्षौ । आचा० २ ० १ ० ४
भ० १ उ० प्र० म० । प्रज्ञा० ।
दुबई - Sौपदी - स्त्री० । द्रुपदराज डुहितरि, झा० ।
एवं खलु जंबू ! तेणं काले तेणं समरणं चंपा नामं नयरी होत्या । दीसे पाए गायरीए बढ़िया उत्तरपुरिचिमे दिसीनाए सुमिभागे णामं उज्जाणे होत्या । तत्थ
पाए गवरी कोशिए गर्म राया होत्या । महया हिमवंतत्र । तत्थ चंपाए एयरीए तओ माढणा जायरो परिवति तं जहा सोमे २, सोमदचे २, सो मई अड्डा जारि ४० जान सुपरिखिडिए या होत्था । तेमि माहाणं तत्र जारिया होस्था। तं जहा नागसिरी, नृतसिरी, जवखसिरी, क मालपा शिपाया०जाव तेर्सि के माहा इडा कंता पिया मां मामा विउले माणुस्सर कामजोए० जाव चिह्नरंतित सिमाहाणं अमाया कवाई गयो स वागयाण जान इमेपारुवे मिट्टी कासमुहाचे समुपति स्या एवं देवापिया अइये विषण० जान सार अलाहि० जाव प्रासतमाओ कुलसा पकार्य दार्ज पकामं जोतुं पकामं परिजानं तं सेयं खलु अम्हं देवापिया ! समास्स गिहेसु कलाकलि विज असणं पाणं खाइमं साइमं उबक्खमावेइ, उवक्खमावेत्ता परिमाणा विरिचर भणमस्य एयम पमिथुणेति, पमिणेत्ता कल्ला कति असस्स गिनु विचलं असणं पाणं खास उपक्समावेति, उपक्वमावेचा परिजमाणा विहति । तए णं तीसे लागसिरीए माइलीए
कवा जोषणवारए जाए यानि होत्या । तए साखागसिरी पिडलं असणं पानं स्वाइयं साइमं ववख डेति, उवक्खमेत्ता एवं मदं साझइयं तित्चालाउइयं बहुसंभारसंजुचं नेहागाई पक्वमावेति उपसमादेवा एवं विदुयं करयांसि आसाएति तं खारं कसूर्य वि. सत्यं जाणित्ता एवं वयासी-धिरत्धु हां मम लागसिरीए अयाए अाए दूजगाए दूजगसताए दुर्भागनियोलियाए, तं जाए णं मए सालइए बहुसंभारसंभिए नेहावतं गाडे भए सुबहुव्यवखय नेक्खए कए से ज णं मम जाउयाओ जाणिस्संति, ताओ णं मम खिसिस्संति, तं जाब ममं जाउया न जाणंति तात्र ममं सेयं एवं सालएवं विताना बहुसंभारनेहक एगंने गोविच अ
For Private & Personal Use Only
www.jainelibrary.org