________________
दिगु
दिक्खा
प्रन्निधानगजेन्धः। एं च तपो द्वादशभेदं नियमानियमेन यमश्च संयमश्व, सत्यं कारणवशात तदपि विजयदशम्यनन्तरं दायतीति योगोपधाचाविसंवादनादिरूपं शौचं च बाह्याभ्यन्तरभेदम् ॥ १२॥
नवतोचारादीनां तु दिन शुद्धिरेव विलोक्या न मासवर्षाऽऽदि। अकिञ्चनस्य भाव पाकिञ्चन्य, मुख्यं निरूपचरितम, ब्रह्मा
१२४ प्र. सेन.२ उद्वा०। ('पवजा' शब्दे दीकाविधिर्वक्यते) विब्रह्मचर्यमपि, परं प्रधानम, सदागमविशुरूं सदर्थप्रतिपा- सर्वमस्वाभयप्रदानेन भावसत्रे,पं०व०१द्वारा योग,मा० म० दक प्रागमः सदागमः,तेन विशुबै निर्दोवं,सर्व पूर्वोक्तं दशवि. | १०२खएम | प्रव०। पश्चा०। (नपुंसकाऽऽदीनां दीक्कितानां धमपि कान्त्यादिशुक्रमिदं खलु निरतिचारमिदमेव नियमादि- परिष्टापना 'परिटुवणा' शब्दे वक्ष्यते) तरज्यावृत्या शुक्लस्याऽशुक्रनिवर्तकत्वात्संवत्सरादूर्व क्रियाम-दिक्खागुण-दीक्षागुण-पुं० । जिनदीकाधर्मे, जिनसावागमलत्यागेन संवत्सरकालात्ययेन शुक्लं भवतीति ॥ १३॥ भक्तिप्रभावनाऽऽदौ च । पश्चा०विव । पो०।
अस्यैव दीवावतः पूर्वोत्तरकालभाविगुणयोगमाह- दिक्खादावण-दीवादापन-नन प्रौढोत्सवैः सुताऽऽदीनां प्रमा. ध्यानाध्ययनाभिरतिः, प्रथमं पश्चात्तु भवति तन्मयता । | जने, प्रव०। तथैव प्रौढोत्सवः सुताऽऽदीनामादिशब्दात्पुत्रन्नात. सूक्ष्मार्थालोचनया, संवेगः स्पर्शयोगश्च ।। १४ ॥ भ्रातृब्यस्वजनसुहस्परिजनाऽऽदीनां दीकादापनम, उपलक्षणत्वाध्यानं धयं शुक्रं च स्थिराध्यवसानरूपं, यथोक्तम्-"एकाल
उपस्थापनाकारणं च, श्रूयतेऽपि कृष्णचेटकनुपयो स्थापत्यविम्बनसंस्थस्य, सदृशप्रत्ययस्य च । प्रत्ययाम्तरनिर्मुक्तः, प्रबा
वाहनेपिनियमवतोः स्वपुड्यादीनामन्येांच थावश्चापुत्राऽऽदीनां से ध्यानमुच्यते॥१॥" अध्ययनं स्वाध्यायपान,ध्यानं चाध्य.
प्रौढोत्सवः प्रजाजना,श्यं च महाफना । यतः-"ते धन्ना कय. यनं च ध्यानाध्ययने । अध्ययनपूर्वकावेऽपि पानस्याल्पा.
पुन्ना,जण यो जणणी असयणगो अजेसि कुसम्मि जाया, चतरत्वादभ्यईणीयत्वाञ्च पूर्वनिपातः, तबोरजिरतिराशक्तिरन-|
चारित्तधरो मदापुत्तो"॥१॥ इति। (६५ ध०२ अधि.। बरतप्रवृत्तिः प्रथममादौ दीकासंपन्त्रस्य, पश्चातु पश्चात्पुनर्भव-दिक्खावयपरिणय-दीक्षावय:परिणत-पि. । दीक्षावयोभ्यां धति । तन्मयता तन्मयत्वं तत्परता, सदमाम तेऽश्व बन्धमो. | सम्प्रात, ध०२ अधिक। शादयः, तेपामालोचना,तया सूदमार्थाऽऽलोचनया, संवेगोटिक्वाविहाण-दीक्षाविधान-
मदीक्षाविधी,पश्चा०२विव०॥ मोक्षानिलापः स्पर्शयांगश्च स्पर्शस्तस्यज्ञानं तेन योगः संबन्धः संभवतीति ॥१४॥
दिक्खिका-प्रेक्षित्वा-मव्यः । दृष्ट्वेत्यर्थे, ती० ३ कल्प। स्पर्शयोगश्चेत्युक्तं तत्र स्पर्शलकणमाद
| दिक्खियजियोमाण-दीक्षितजिनावमान-अधिवासितजिनमो. स्पर्शस्तत्तवाऽऽप्तिः, संवेदनमात्रमविदितं त्वन्पत । लणके, पञ्चा०वि०। बन्ध्यमपि स्यादेतत्, स्पर्शस्त्वक्षेपतत्फलदः ॥ १५॥ दिक्खोवयार-दीक्षोपकार-पुं० । भव्यसस्वस्य दीकादानेनानु. स्पृश्यतेऽनेन वस्तुनस्तत्वमिति स्पर्शः,सच कडिगित्पाह-तत्त. ग्रहे, पश्चा० १८ विव०।। स्वाप्तिस्तस्य तस्य वस्तुनो जीवाऽऽदेस्तवं स्वरूपं तस्याऽऽप्तिक- | दिगंबर-दिगम्बर-पुं० । दिसंबर' शब्दार्थे, मा. म. १ पलम्मो ज्ञान स्पर्श उच्यते,संबेदनमात्र वस्तुखरूपपरामर्शशून्य. । अ० १ वए। मविदितं त्वन्यत कयश्चिस्तुग्राहित्वेऽपि न विदित वस्तु त.
दिगायरिय-दिगाचार्य-पुं०। दिगाचार्यशब्देन किमुच्यत इति दित्यविदितमुच्यते,बन्भ्यमपि विफलमपि स्यादेतत् संवेदनमात्र,
प्रश्ने, उत्तरम्-सचित्ताचित्तमिश्रवस्त्वनुशाया दिगाचार्य इति स्पर्शस्तु स्पर्शः पुनरक्षेपतत्फलदोऽपेशव तत् स्वसाध्य फलं
योगशास्त्रप्रकाशवृतौ प्रायश्चित्तं वैयावृत्यमिति श्लोकव्याख्याने ददातीत्ययमनयोः स्पर्शसंवेदनयोर्विशेष इति ॥१५॥
दिगाचार्यशब्दार्थो शेय इति ।१३२ प्र० । सेन०१ सल्ला। संवेगस्पर्शयोगेन दीक्षावान् यत् करोति, तदाह
दिगंबा-देशी--बुजुकायाम् , आचा० १ शु. ६ श्र. ४७०। व्याध्यनिनूतो यद-निर्बिणस्तेन तक्रियां यत्नात् ।
स० ज०। सम्यक्करोति तद-दीक्षित इह साधुसचेष्टाम् ।।१६।।
दिगिंगपरिगय-दिगिछपरिगत-त्रि० । तुधाव्याप्ते, उत्त. प्याधिना कुष्ठाऽऽदिनाऽनिभूतो ग्रस्तो यद्द्यया,निर्बिलो निर्वेद माहितस्तेन व्याधिना तरिक्रयां तश्चिकित्सा व्याधिपतीकारणं
प्र० प्रा०चू०। पत्नाद्यनेन सम्यकरोति विधत्ते, तत्तथा दीकित इह प्रक्रमे
दिगिंछापरिसह-दिगिच्छा परि (री) पह-पुं० । इह च दिगि. साधूनां सच्चेष्टा विनयाऽऽदिरूपात साधुसच्चेष्टाम् ॥१६॥ बो०१२
छति देशीषचनेन बुचकोच्यते,सवात्यातव्याफुलस्वहेतुरप्यसं. चित्र । अथ वृष्पं० शुभविजयगणिकृतप्रश्नस्तदुत्तरं च-यथा
यमभीरतया माहारपरिपाकाऽऽदिवाइगविनिवर्सनेन परीतिस. तीर्थकृद्भिः सह ये दोकां गृह्णन्ति ते किं तीर्थकदत्यामेधारा- प्रकारेण सह्यत इति परीषदः । सुत्परीपहे, उत्त०१०। दिकं कुर्वन्त्युत भिन्नमिति प्रइने,उत्तरम-तीर्थकरैः सा दीक्षान- भ. स०। ('खुहा' शब्दे तृतीयभागे ७५५ पृष्ठे व्याख्यातम) हणं कुर्वद्भिः स्वयं दकत्वात्तत्तत्केत्रकामाऽऽद्यनुसारेण तपस्यान- दिगिकापरीसह-दिगिलापरीपह-पुं०। 'दिनिवापरिसह' दणं क्रियते,न तु तीर्थकरवत्,प्रथमतीर्थकृता सार्द्ध तु तीर्थकर- | शदायें, उत्त०२०। चन् पागेचार कुर्वन्तीति ज्ञायते ॥२८७प्रसेन.२ उवाासिंदिग-दिग-पुं०। संख्यापूर्वे समासनेदे, “संख्यापूर्वो द्विगुर" हाऽऽदिसंक्रान्तित्रयमध्ये तयाऽऽवर्तिकामासमध्ये च कानि कानि
॥२।१ । ५२ ॥ इति पाणिमिवचनम् । अनु० । धम्र्मकार्याणि शुद्धयन्ति,कानि नेति प्रश्ने,उत्तरम-दिकाप्रतिष्ठाऽ5दिकन शुद्धयत्यन्यानि तु शुद्धयन्तीति, चतुर्मासकमध्येऽपि उप.
से किं तं दिगुसमासे । दिगममासे प्रगविहे पम्पत्ते । ते स्थापनामाक्षारोपणाऽऽदि बिना धर्मकार्याणि सर्वाणि शुद्धयन्ति । जहा-तिमि कमुगाणि तिकमुर्ग, तिमि महुराणि तिमहरं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org