________________
(२५०६) दिअंबर भाभिधानराजेन्धः ।
दिक्खा दिअंबर-दिगम्बर-पुं० । शिवे, नग्ने, आईतभेदे, वाय० । सा- का प्रतरूपा, बसन्तनृपसन्निभा विमम्बनाप्राया चैत्रमासप. धुभेदे, प्रा० म.ही। माचा० ।
रिहासकृतराजसन्निना मुख्यनृपदीकावत्कार्याकरणेन केया दिअंबरदसण-दिगम्बरदर्शन-न० । दिगम्बराणां शाखे, प्रा.
ज्ञातव्या १॥ म० १ ०१खएम।
अधुना दीकाया निरुक्तमुपदर्शयन् शामिन एव तां नियमदिक-देशी-सुवर्णकारे, दे० ना०५ वर्ग ३६ गाथा।
यत्राहदिअधुत्त-देशी-काके, दे० नार्ग ४१ गाथा ।
श्रेयोदानादशिव-कपणाच्च सतां मतहदीतति । दिअर-देवर-पुं०देव अरच् । "एत वा वेदना-चपेटा-देवर- सा झानिनो नियोगाद, यथोदितस्यैव साध्वीति ॥२॥ केसरे" ॥८।१।१४६॥ इति एत श्त्वम् । 'दिअरो। देवरो।' भेयोदानाच्यः सुन्दरं तस्य दानं वितरणं तस्मात्, अप्रा०१पाद । पत्युः कनिष्टभ्रातीर, वाच ।
शिवं प्रत्यवायस्तरक्षपणाच तन्निरसनाच, सतां मुनीनां मतादिग्रनि-देशी-मूख, देना०५ वर्ग ३६ गाथा।
उनिप्रेता, वह प्रवचने, दीक्केति प्रागुक्ता। इत्येवमनया निरुतमदिअसिन-देशी-सदाभोजने, अनुदिने च । दे० ना० ५ वर्ग क्रियया, सादीका, शानिनो ज्ञातवतो, नियोगाग्नियोगेन, यथो४० गाथा।
दितस्यैवाधिकारिण पब, साध्वीति निरवद्या धर्तते ॥२॥ दिग्रह-दिवस-पुं० । दीव्यत्यत्र दिव-असच् किश्च । षष्टिद- ननु च यदि ज्ञानिन एव नियमेन साध्वी दीका, ततः कर्थ एमाऽऽत्मके समये, "दिअहा जति झडप्पमहि, पमहिमणो. पूर्वोक्तज्ञानत्रयविकलानां माषतुषप्रनतीनां समये सा श्रेयसी रह पच्छि ।"प्रा.४पाद।
श्रूयत इत्याशझकयाऽऽहदिअहम-दिवस-पुं० । षष्टिदएमाऽऽत्मके समये, "जे मह दिम्मा यो निरनुबन्धदोपा-च्छाच्छोऽनाजोगवान् जिननीरुः। दिभहडा, दश्य पवसंतेण । तागण गणतिएँ अङ्गलिउ, जजरि- गुरुजक्तो ग्रहरहितः, सोऽपि शान्येव तत्फलतः ॥ ३ ॥ श्रा उनहेण ।। "प्रा०४पाद। प्रवसता चलता दयितेन ये मम |
य एवंविधो निरनुबन्धदोषाच्वाद्धः । निरनुबन्धो व्यवच्छिन्न. दिवसा दत्तामतान् गणयन्त्या ममाहुल्यो नखेन अजरिताः । सन्तानो दोषो रागाऽदिनिरनुबन्धश्चासौ दोषश्च तस्माच्चा. प्रा० ९०४ पाद ।
द्धः श्रद्धावान् । यस्तु सानुबन्धदोषानिरूपक्रमक्लिएकर्मक्षक" नामीष्टिमितस्तत्र, सावनो दिवसः स्मृतः।
णात कथञ्चिच्याद्धो भवति, सनेह पृश्यते । अनाभोगवान् - त्रिंशद्भागोऽर्कराशेस्तु, दिवसः सौर उच्यते ॥१॥
नाभोगोऽपरिकानमात्रमेव केवलं प्रन्यार्थाऽऽदिषु सूक्ष्मबुद्धिचानस्तु तिथ्यवच्छिन्नो, भौमो तपरिधर्मतः। "
गम्येषु स विद्यते यस्य स तथा वृजिनं पापं तस्माफीपुंजि इत्युक्तषु सावनाऽऽदिषु दिनेषु च । वाच । " जमरा पत्थु नभीरुः संसारविरक्तत्वेन । गुरवः पूज्यास्तेषु भक्तो गुरुबहुमा. बिनम्बडा, केवि दिअहमा विक्षस्बु ।" प्रा० ४ पाद । नात् । ग्रह श्राग्रहो मिध्याऽनिनिवेशस्तेन रहितो प्रहरहितो. दिमहत्त-देशी-पूर्व भोजने, दे० ना० ५ वर्ग ४० गाधा। ऽनेन सम्यग्दर्शनवरयमस्याऽऽवेदयति, सोअप य एवमुक्तधिशेदिग्राहम-देशी-भासपक्किणि, दे० ना०५ वर्ग ३६ गाथा। पणवान, ज्ञान्येव ज्ञानवानेव । तत्फलतो ज्ञानफलसंपषस्येन,
बानस्याऽपि ह्येतदेव फवं समारविरक्तत्वगुरुनकत्वाऽऽदि, दिइ-दृति-स्त्री०।-तिन् । जलाधारे चर्ममये भाजने, का०
तदस्याऽपि विद्यत इति कृत्वा ॥ ३ ॥ १६० १८०। अनु।
कथं पुनशानफलं माषतुषाऽऽदेगुरुबहुमानमात्रेण तथाविध. दिपा-दृतिका-स्त्री० । चर्मनिर्मितोदकपात्रे, मत्स्यमदेच।।
कानयिकलस्य सन्मार्गगमनाऽऽदीत्याशक्याऽऽदवाचा अनु।
चकुष्मानेका स्या-दन्धोऽन्यस्तन्मतानुत्तिपरः । दिकाण-जेष्काण-०। मेघाऽऽदीनां लमानां दशांशाऽऽत्मके विनवे, " कृणदिकाणलोगेसुं, उत्तमहं तु कारए । पवं
गन्तारो गन्तव्यं, प्राप्त एतौ युगपदेव ॥ बग्गाणि जाणिजे, दिक्काणेसु ण संसओ ॥१॥" २.५०।। चक्षुरमलमनुपहतं विद्यते यस्य स चक्षुष्मानेकः कश्चित स्यादिक्खकाल-दीक्षाका-पुं० । योगकाले, मा0 म.१०२ द्भवेत्पुरुषो मार्गगमनप्रवृत्तः, अन्धो धिधिकलोऽन्यस्तापर, खण्ड।
केवलं मार्गानुसारितया विशिष्टविवेकसंपन्नत्येन च। सम्मतादिक्वभाव-दीकाभाव-पुं० प्रवज्याया भावे, पञ्चा०१८विधा नुवृत्तिपरस्तस्य चक्षुष्मतो मतमभिप्रायो वचनं या तम्मनं तदा
नुवृत्तिपरस्तदनुवर्तनप्रधानःशेषानुमतवचनपरित्यागेन। पता दिक्खा-दीक्षा-स्त्री० । दीक्षणं दीक्षा। प्रवज्यायाम, भोघ०।।
द्वावपि चक्षुष्मरसदन्धी गन्तारी गमनशीलाबनवरत प्रयाणकस्था०।
वृया गन्तव्यं विवकितनगराऽऽदि। प्राप्नुत पती युगपदेवैककासाम्प्रतं ज्ञानत्रयभावाभावयोदीका अधिकारित्वानधिकारि.
समेवा दरमुक्तं भवति-चक्षुष्मान पुरस्ताद् वजस्यम्धस्तु पृष्ठतः, स्वप्रतिपादनायाऽऽ
पवमनयोजतोरेकपदन्यास एवान्तरं नापरं महत, यदि वा. अस्मिन् मति दीवाया, अधिकारी तवतो भवति सवा
तदपि समानपदन्यासयोः साहित्येन चाहुलग्नयोजतो स्ती. इतरस्य पुनर्दीक्षा, वसन्तनृपसन्निना झेया ॥१॥ स्येवमेककालाप्राप्तव्य नगराउदिस्थानप्राप्तद्वंयोरपीति । यथेअस्मिन् ज्ञानत्रये, सति विद्यमाने, दीकाया विरतिरूपाया,
धमेतयोर्नान्तरं तथा गुरुमापतुपकल्पशिष्ययोहान्यज्ञानिनः भधिकारी अधिकारवान, शास्त्रनयोदितत्वेन स्वतः परमा- फलं प्रति सम्मागंगमनप्रवृत्तयोर्मार्गपर्यन्तप्राप्त मुक्त्यवस्थायां घेतो भवति, सप्वः पुमान्, तिरस्याऽनधिकारिणः, पुनी- नकिश्चिदन्तरमिति गभीर्थ ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org