________________
(२५.३) दायगदोस अनिधानराजेन्छः।
दारपमियरग मन्ये त्वाचार्यदेशीश भणन्ति । यथा-दशवपि शङ्किताऽऽदिषु यतानामकल्पिकम् । इद च स्थविरकल्पिकानामनिपीदनोएषणादोषघु मध्ये तद्ग्रहणं पायव्यग्रहस्तेत्युपादानमस्ति, स्थानान्यां यथावस्थितया दीयमानं कल्पिकम । जिन कल्पितेन कारणेन लोकाऽऽदियुक्तदेशविवक्षाग्रहणं न बज्र्य, तदेतत्पा- कानां त्वापन्नसत्ववा प्रथमदिचसादारज्य सर्वथा दीयमानमक। पीयो, यत पाह-जायते अत्रोत्तरं दीयते, न तु दायकग्रहणादे. लिएकमेवेति संप्रदायः। यतश्चैवमतो ददती प्रत्याचक्षीतन मन घणादोषमध्ये पटकायव्य ग्रहस्तेत्यस्य ग्रहणं विद्यते, तत्कथमु. कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः॥४३॥ दश०५ ०१ च्यते, न तद्ग्रहणमिति ।
उ० । केचिदायकदोवेषु जीतकल्पानुसारेण निर्विकृतिकं प्रायसम्प्रति ससक्तिमद्रव्यदाध्यादिदोषानाह--
श्चित्तम । जीतप्रव०।आचा उत्साग० धाओघकादश मंसजिमम्मि देमे, संमज्जिमदव्वलितकरमत्ते ।
पश्चा। प्राचा०नि० चू०। स्था०। (नौगतोऽशनाऽदि ददाति संचारायत्ता ओ, उक्खिपने वि ते चेव ।। ६५५॥ इत्यत्र ' गोयरचरिया' शब्दे तृतीयभागे ६६५ पृष्ठे उक्तम् ) ससक्तिमति ससक्तिमअन्यचति, देशे मगमले,संसक्तिमता 5.
दायगमुछ-दायकशु-क-त्रिकादायकः शुको यत्राऽऽशंसाऽऽदिव्येण प्रिप्तः करा मात्र वा यस्याः सा तथाविधा दात्री भिकांद- | दोषरहितत्वात्। दायकदोषरहिते, भ०१५ श० । दायकशुद्ध दती करविलनान् सत्वान् हन्ति,तस्मात्सायज्यते। तथा-महतः। तु यत्र दाता ऑदायोंदिगुणान्वितः। विपा० १०१.। पिपराऽऽदेरपवर्तने संचारः, सूचनासमिति संचारिमकीटिका-दाया-दापन-न । यधा गृहीतनक्तपानयोनिवेदने, प्रश्न मत्कोटाऽऽदिसायव्याघातः । इदमुक्त भवति-महत पिठरं यदा १संव० द्वार। तदा वानोत्पाट्यते, नापि यथा तथा वा संचायते, महादेव, दायणा-दापना-स्त्री०पृच्छाप्रतिपृष्ठम्यास्य व्याख्याने,“दाय. किंतु प्रयोजनविशेषोत्पत्ता सकृत, ततस्तदाश्रित्य प्रायः कीटि
णा तयत्थस्स वक्त्राणं।"(२६३२) विशे० प्रा०म० प्रा०चू। काऽऽदयः सस्वाः सनवन्ति । ततो यदा तत्पितराऽदिकमुख्य किञ्चिददाति तदा तदाश्रितजन्तुपापादः। एते च दोषाउत्पाट्य
दायन-दातव्य-त्रि. । दातुं योग्य, आचा०२ श्रु. १०१
अ०२ उ.। मानेऽपि मत पिउराऽऽदौ, तत्रापि हि भूयो निवेपणे हस्त. सम्पर्शतो वा संचारिमकीटिकाऽऽदिसत्यव्याघातः । अपि च. दायाद-दायाद-पुं० । दायं विभजनीयधनमादते । श्रा-दा-कः। तथाजूतस्य महत उत्पाटने दाध्याः पीडाऽपि भवति, तस्मान्न पुत्रे, सपिएमे, बाच.। पितृपिएमोदकदानयोग्ये, प्राचा. १ तमुत्पाटनेऽपि भिक्का कल्पते ।
श्रु. २ ० ३ उ०। सम्पति साधारण चोरितं वा ददस्या दोषानाह- दायार-दायार-पुं० । दायाय दानार्थमिति मागच्छन्तीति साधारणं बहूणं, तस्य न दोसा जहव अणिमहे ।।
दायाराः। याचके, कल्प० १ अधि०५क्षण। चोरियए गहणाई, भयए सुण्डाइ वा देंते ॥ ६२६ ॥
दार-दार-पुं० । वद. । दारयन्ति विदारयन्ति पुरुषस्यान्त. बहूनां साधारणं यदि ददाति, तर्हि तत्र यथा प्राक् अनिसृष्टे
रजगुणानिति दारापातुलादारयन्ति भ्रातृस्नेहम, ह-णिच, दोषा उक्तास्तथैव एव्याः। तथा चौर्येण नृतककर्मकरे स्नुषा
श्रप । पन्याम, सा दिपायुः भ्रातृम्नेदं भिनतीति लोकप्रसि. उदो वा ददति प्रणाऽऽदयो ग्रहणबन्धनतामनाऽऽदयो
रूम । बाब० । कलत्रे, प्रव० ६कार । श्रा० चू।। भावः । दोपा द्रष्टव्याः, तस्मात्ततोऽपि न कल्पते। पि.
स्त्रियाम् , उत्त० २१ अ.। विशेषमाहगुन्निपीए उवमत्य, विविहं पाणभोय।
द्वार-न । प्रासादभवनदेवकुलाउदीनां (रा०) प्रवेशभुंजमाणं विवजिजा, जनसेसं पमिच्छप ॥३॥
मुखे, विशे०। प्रव०।भ। दश प्रशासनि० चू। अनुरा गुर्विण्या गर्भवल्या उपन्यस्तमुपकल्पितम् । किं तदित्याद
(विजयादीनां जम्बूद्वीपहाराणां वक्तव्यता 'जंबूदीय' शब्दे. विविधमनेकप्रकारं, पानभोजम काक्षापानखण्डखाद्यकाऽऽदि ।
ऽस्मिनेव भागे १३७२ पृष्ठे उता)(मर्याविमानद्वारवक्तव्य
ता 'सुरियाज' शब्दे एव्या) गृहाऽऽदिनिर्गमस्थाने, प्रतीहारे, तत्र नज्यमानं तया विवज्यममा मृत्तस्यापत्येनाऽभिलाषानिवृत्या गर्भपतनाऽऽदिदोष इति । नुक्तशेषं नुक्तोधरित, प्रती
उपाये, मुखे च । वाच०। कटिसूत्रे, देना०५ वर्ग ३८ गाथा। चेत, यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः ॥ ३६॥
दारग-दारक-पु.। रणाति भिनत्ति उदरं ह. एस् । बाच.।
बालके, व्य०२उ० । दश रा. प्रा.क. । सूत्र । झा०। सिया य समणटाए, गुठिवणी कालमामिणी।
प्रा० म० । डिम्भदारककुमारकाणामल्पबहुबहुतरकाल कृतो
विशेषः । ज्ञा० १७०२ अ० । बालिकायाम् , स्त्री० । टाप् । अत जहिया वा निसीएजा, निस्सन्ना वा पुग्णुहए ॥४०॥
इस्थम । वाच । श्रा० म. प्रश्न । अन्तः। श्राचा । दके, स्थाच्च कदाचिच्च,श्रमणार्थ साधुनिमित्तं, गुर्विणी पूर्वोक्ता,
ग्रामशूकरे, पुं० । चाच.। कालमासवती गर्भाधानानवममासवतीत्यर्थः । उत्थिता वा
दारनक्खिप्पी-द्वारयतिणी-खी। द्वारस्थायां यकिरायाम् । यथाकञ्चिनिधीदेनिषा-ददामीति साधुनिमित्तम । निषमा घा स्वव्यापारेण पुनरुत्तिष्ठत-ददामीति साधुनिमित्तमेवेति
आव०४ अ०। सूत्रार्थः ॥ ४०॥
दारट्ठ-द्वारस्थ-पु. । द्वारपाले, वृ०१ उ० । तं जवे भत्तपाणं तु, संजयाण अकप्पियं ।
दारचंता-स्त्री०। देशी--पेटायाम, दे. ना० ५ वर्ग ३८ गाथा! हिनियं पमिप्राइवखे, न मे कप्पइ तारिसं ॥४१॥ दारपमियरग-हारप्रतिचरक-पु.। अभ्यन्तरमूसस्थायिनि, पू तद्भवेद् भक्तपानं तु, तथा निषीदनोत्थानाच्यां दीयमानं सं| ०७१ द्वार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org