________________
(२५०१ दायगदोस भनिधानराजेन्जः।
दायगदोस याचते, तत्तत्सर्व साधवे दत्तमिति । ततः पर्यन्ते काजिकमा- वेपितातु दातुः सकाशाद्भिकाग्रहणे देयवस्तुनः परिशाटनं भ. प्रमयाचि। बात्रिका भणति तदपि साधवे दत्तमिति । ततः सा- | वति । यद्वा-पार्वे साधुनाजनाद बहिःस पितो देयं वस्तु कि. उभिनयश्राफिका रुघा सती पुत्रिकामेवमपवदति-किमिति त्व- पेत् । यद्वा-येन स्थाल्यादिना भाजनेन कृत्वा भिकामानयति त. या सर्व माधवे दत्तम्। सा ते-स साधुर्नयो यो यात्रते,ततो स्य भूमौ निपाते भेदः स्फोटन स्यात् । एवमेव ज्वरितेऽपि दोषा मया सर्वमंदायि । ततः सा साधोरुपरि कोपाध्येशमाविशन्ती भावनीयाः। किं घ-ज्वरिताद् ग्रहणे जवरसंक्रमणमपि साधो. सूरीणामन्तिकमगमन् । अचकथञ्च सकलमपि साधुवृत्तान्तं, नंवत्, तथा जनोड़ाहो यथा-अहो ! अमी आहारसम्पदा, य. यथा- भवदीयः साधुरित्यमित्थं मत्पुत्रिकायाः सकाशात या- दित्थं ज्वरपीमितादपि भिक्कां गृहन्तीति । चित्वा याचित्वा सर्वमोदनाऽऽदिकमानीतवानिति । एवं तस्यां
अन्धगलस्कुष्ठावाश्रित्य दोषानाहमदता शब्देन कथयन्त्यां शब्दश्रवणतः प्रातिबशिकजनोऽन्यो- नडाह कायपडणं, अंधे नेओ य पासबुहणं वा । ऽपि च परम्परया नूयाम्मिनितो, झातश्च सर्वैरपि साधुवृत्ता
तदोसी संकमणं, गलंतनिसनिबदेहे य ॥ ६१४ ।। तः,ततो विदधति तेऽपि कोपावेशिनः साधूनामवर्णवादम-नून
अन्धाद्भिक्षाग्रहणे उहाहः, स चायम्-अहो! मी मौदारिका ममी साधुवेषविडम्बिनचारजटा श्व लुण्टाकाः, न साधुसद्वृत्ता इति । ततः प्रबचनावणवादापनोदाय सूरिन्निस्तस्याः
यदन्धादपि निकां दातुमशक्नुवना भिकां गृह्यन्तीति । तथासर्वजनस्य च समकं स साधुनिर्भस्योपकरणं च सकसमागृ
अन्धोऽपश्यन् पादाच्या भूम्याश्रितपरजीवनिकायघातं विदधाव वसतेनिकाशितः, तत एवं तस्मिनिष्काशिते श्राविकायाः
ति। तथा-लोष्ठाऽऽदौ स्खलितः सन् नुमौ निपतेत् । तथा-बसकोपः शममगमत् । ततः सूरीणामुक्तवती-कमाश्रमण ! भ
तिनिकादानायोत्पाटितहतगृहीतस्थावादिनाजनभङ्गः । तथागवन्! मा मनिमित्तमेष निष्काश्यतां, कमस्वैकं ममापराधमि
स देयं वस्तु पार्श्व भाजनबहिस्तात् प्रतिपेत्, प्रदर्शनात् । त. ति, ततो भूयोऽपि यथावत्साधुः शिक्षित्वा प्रवेशितः। सूत्रं सु.
स्माइन्धादपि न ग्राह्यम्। तथा स्वदोषिनि, किविशिष्ठे?,. गम, नवरम् (नहाइपोसचारजमा ति)लोके उद्दाहस्ततो
त्याह-गलितनृशनिन्नदेहे । अत्राऽऽर्षत्वाद् व्यत्यासेन पदयोलोकम्य प्रवेषभावतश्चारभटा इव मुण्टाका अमीन साधव
जना । सा चैवम् -तृशमतिशयेन गनन् अर्द्धपकं रुधिरं इत्यवर्णवादः। यत एवं बालाद्भिक्षाग्रहणे दोषाः, ततो वासाम्न
च बहिर्वहन भित्रश्च स्फुटितो देहो यस्य स तथा तस्मि
न्, तदादिसंक्रमणे कुष्ठःचाधिसंक्रान्तिः स्यात, तस्मात्ततोऽपि प्रामिति ।
न ग्राह्यम् । संप्रति स्थविरदायकदोषानाह
___ संप्रति पादुकाऽऽरूढादिचतुष्टयदोघानाहथेरो गलंतलालो, कंपण हत्थो पमिज्ज वा देतो।।
पाउयरूहपळणं, बके परियाव असुइखिंसा य । अपहु ति य अवियत्त,एगयरे वा उजयो वा ॥६११।।
करछिन्नाऽसुइरिखसा,ते चिय पायम्मि पमणं च ॥६१।। अत्यन्तस्थविरो हि प्रायो गलद्वानो भवति , ततो देयमपि
पादुकाऽऽरूढन्य जिकादानाय प्रचलतः कदाचिद् स्थितत्वात घस्तु लालया खरगिटतं भवतीति तद्ग्रहणे मोके जुगुप्सा तथा.
पतनं स्यात् । तथा-बद्धे दातरि भिकां प्रयच्छति परितापो कम्पमानदस्तो भवति, ततो हस्तकम्पनवशतो तद वस्तु नुमौ निपतति । तथा च-षम्जीवनिकायविराधना तथा स्वयं वा स्थ
दुःखं तस्य भवेत्। तथा-(असुरत्ति) तत्राप्युत्सर्गाऽऽदो जोन
तस्याशौच करणासंजवात्, ततो निकाग्रहणे लोके जुगुप्सा, य. बिरो ददत् निपतेत, तथा च सति तस्य पीमा, तूम्याश्रितषम्जीवनिकायविराधना च । अपि च-प्रायः स्थविरो गृहस्थाप्रभु
था-अमी अशुचयो यदेतस्मादप्यशुचिपूतत्वात् निकामाददत रस्वामी भवति, ततस्तेन दीयमानेनाप्रतुरेष इति विचिन्त्य गृदे
शति । एवं चिन्नकरेऽपि भिकां प्रयच्छति लोके जुगुप्सा, तथा. स्वामित्वेन नियुक्तस्य "अवियत्त" प्रद्वेषः स्यात्, सच एकतर
दस्ताभावेन शौचकरणासंभवात् । एतच्चोपल क्षणम,तेन हस्ता. स्मिन् साधी, यद्वा-उभयोरपीति ।
भावे येन कृत्वा नाजने न भिकां ददाति । यहा-देयं वस्तु तस्य मत्तोन्मत्तावाश्रित्य दोषानाह
पतनमपि भवति । तथा च सति षाजीवनिकायव्याघातः। पत
एव दोषाः पादेऽपि चिन्नपादेऽपि दातरि एण्याः, केवलं पादाअवयास भाणनेप्रो, वमपं असुइ त्ति लोगगरिहा य।
भावेन तस्य भिक्कादानाय प्रचलनः प्रायो नियमतः पतनं पातो पंतावणं च मत्ते, वमणविवज्जा य उम्मत्ते ।। ६१३॥
भवेत् । तथा च सति भूम्याश्रितकीटिकाऽऽदिकसरवव्याघातः । मत्तः कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति, भाजनं वा
संप्रति नपुंसकमधिकृत्य दोषानाहजिनत्ति । यद्वा-कदाचित् पीतमासबं ददानो चमति, वमश्च साधु,
आयपरोजयदोसा,अभिक्खगहणम्मि खोनणे नपुंसे । साधुपात्र वा खरपटयति । ततो लोके जुगुप्ता-धिगमी साध. वोऽशुचयो ये मत्तादपीत्थं भिक्षां गृहन्तीति।तथा कोऽपि मत्तो
सोगदुगुंछा संका, एरिसया नूणमेए वि ॥१६॥ मदवशबिवतया-रे मुराम! किमत्राच्यात इति वन् घातमपि
नपुंसके भिक्षां प्रयच्चति प्रात्मपरोभयदोषाः। तथादि-नपुंसविदधाति, तत एवं यतो मतेऽवयासाऽऽदयो दोषाः, तस्मा
काद भिन्नाग्रहणेऽतिपरिचयो भवति, अतीव परिचयात् तस्य न ततो ग्राह्यम् । एत एवाऽऽलिङ्गनाऽऽदयो दोषा वमनवर्जा
नपुंसकस्थ साधो कोभो वेदोदयरूपः समुपजायते । ततो
नपुंसकस्य साधुलिङ्गाऽऽद्यासेवनेन द्वयस्थापि मैथुनसेवया कउन्मने ऽपि, तस्मात्ततो पि न ग्राह्यम्। संप्रति बेपितज्वरितावाश्रित्य दोषानाह
मबन्धः, अभीक्षणग्रहणशब्दोपादानाच्च कदाचित् निकाग्रहणे
दोषाभावमाह, परिचयाभावात्। तथा लोके जुगुप्सा-ययैते नपुं. वेवण परिसामणया, पासे व बुभेज भाणनेो वा।
सकादपि निकृष्टाद्भिदामाददते इति, साधूनामप्युपरि जनस्य एमेव य जरियम्मि वि, जरसंकमणं व नडाहो ॥६१।। शला भवति तस्माद् ययेतेऽपि साधवो ननमीदृशा नपुंसका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org