________________
(२४०) दसहयल अन्निधानराजेन्कः।
दसवेयालिय मो०। जी० । “दसद्धवरणस्स कुसुमस्स जाणुस्सेहपमाण
यह तुमेत्तं ।"रा।
एयाइँ परूवे, कप्पे बघियगुणेण गुरुणा उ । दसपएसिय-दशप्रदेशिक-पुं० । दशाणुके, स्था० १० ठा० ।
अणुप्रोगो दसवेया-लियस्स विहिणा कहेयब्बो ॥ ६ ॥ दसपएसोगाढ-दशप्रदेशावगाढ-पुं० । दशप्रदेशेवाकाशस्या.
एतानि निकेपादिधाराणि ('अणुओग' शब्दे ) प्ररुप्य वगाढा आथिता दशप्रदेशावगाढाः । प्राकाशस्य दशसु प्रदे व्याख्याय कल्पे वर्णितगुणेन गुरुणा, पत्रिंशद्गुणसमन्धिशेषु आश्रिते, स्था० १० वा०।
तेनेत्यर्थः । अनुयोगो दशवकालिकस्य, विधिना प्रवचनोक्तेन दसपुचि(पा)-दशपूर्विन-पुंगधीतोत्पादाऽऽदिपूर्वदशके,कल्प कथयितव्य आख्यातव्यः। इति गाथार्थः ॥ ६॥ सम्प्रत्यजा"महागिरिः सुहस्ती च, सूरिः श्रीगुणसुन्दरः।
नानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगः, ततस्तद्दश्यामाऽऽर्यः स्कन्दिलाऽऽचायों, रेवतीमित्रसूरिराट् ॥१॥ शकलिक भदन्त! किमङ्गमङ्गानि, श्रुतस्कन्धः श्रुतस्कन्धाः, अ. श्रीधर्मो भगुप्तश्च, श्रीगुप्तो धज्रमूरिराट् ।
ध्ययनम्, अध्ययनानि, उद्देशक उद्देशका इत्यो प्रश्नाः । एतेषां युगप्रधानप्रबराः, दशैते दशपूर्षिणः ॥२॥" कल्प. कण । मध्ये त्रयो बिकल्पाः खलु प्रयुज्यन्ते, तद्यथा- दशकालिक, थुदसबल-दशवल-पुं० । " दशपापाणे हः" ॥८।१ । २६२ ॥
तस्कन्धः,अध्ययनानि, उद्देशकाश्चेति, यतश्चैयमतो दशाऽऽदीनां
निक्केपः कर्तव्यः । नद्यथा--दशानां कालस्य श्रुतस्कन्धस्याध्ययइति शकारस्य वैकल्पिको हकारः। 'दसयलो। दहबरो।"प्रा०१
नस्य, उद्देशकस्य चेति । पाद । दश बलानि यस्य सः। बुद्धभगवति, को० । “दानशीनक्षमावीर्य- ध्यानप्रज्ञावनानि च । उपायाः प्रणिधिझान, दश
तथा चाऽऽह नियुक्तिकारः-- बुझबलानि चै" ॥ १॥ वाच।।
दमकालियं ति नाम, संखाए कालो य निदेसो। दसम-दशम-त्रि० । दशानां पूर्णः, डटि मद । येन दश दसकालिय सुप्रखधं, अज्यणुदेस निक्खिीव ।। ए॥ सहळया पृश्यते तस्मिन्, आचा० १ ० ए ०४ दशकालिकं प्राग्निरूपितशब्दार्थम,इति एबंजूतं, यन्नाम अभि. उ०। पञ्चा०।
धानम् । इदं किम् ? , संख्यानं संख्या, तया, कालतश्व दसमजत्तिय-दशमभक्तिक-पुं०। दिनचतुष्टयमुपोषिते, प्रश्न कालेन चाय निदेशा-निर्देशन निर्देशः, विशेषानिधानमित्यर्थः। ३ संव. द्वार।
अस्य च निबन्धनं विशेषेण वक्ष्यामः " मणगं पडुच्च" इ. दसमी-दशमी-स्त्री० । ङीप् । सा च "शताऽऽयुर्वं पुरुषः" इति
त्यादिना प्रन्थेन । यतश्चैवमतः-(दसकात्रियं ति ) कालेन नि.
व॒सं कालिकं, दशशब्दस्य का शब्दम्य च निक्केपः। निवृत्ताश्रुतेः पुरुषस्याऽऽयुःकालस्य शतसंख्यकतया दशभिर्वि
यस्तु निकेपः । तथा श्रुतस्कन्धम्, तथाऽध्ययनमुद्देशं तदेकदेशभागः। नवतेरुटुं दशवर्षावच्छिन्ने काले पुरुषावस्थाऽऽदौ,बाचा
नृतम् । किम् ? । निक्षप्तुमनुयोगोऽस्य कर्तव्य ति गाथाऽर्थः। ६०प० । ज्यो०। (तिहि ' शब्देऽस्मिन्नेव भागे २३३० पृष्ठे
दश०.१ अ०। (दशशब्दस्य निक्षेपः 'दल' शब्देऽस्मिन्नेव दशमीफलान्युक्तानि)
भागे २४७६ पृष्ठे गतः) (कालशब्दस्य च 'काल 'शब्दे दसमुद्दामंमियग्गहत्य-दशमुडामएिमताग्रहस्त-पुं० । दशनि. तृतीयभागे ४७० पृष्ठादारभ्य बिशेषो द्रष्टव्यः) मुंजानिमगिमती अग्रहस्तौ येषां तेषु, जी० ३ प्रति० ४ १०। इह पुनर्दिवसप्रमाणकालेनाऽधिकारः, तत्रापि तृतीयपौदसमुद्दियार्णतय-दशमुनिकानन्तक-न । हस्ताङ्गलीमुधिका
रुष्या, तत्रापि बह्वतिक्रान्तयति । पाह-यदुक्तम-" पगयं तु दशके, भ. ६ श० ३३ उ० ।
भावेणंति," तत्कयं न विरुध्यत इति ? । उच्यते-क्षायोपमि
कभाचकाने शय्यभवेन नियूंढं, प्रमाणकावे चोक्तलकणमित्यदसरचट्ठिश्वमिया-दशरात्रस्थितिपतिता-स्त्री०। कुमक्रमादागा।
विरोधः। अथवा-प्रमाणकालोऽपि भावकाल एव , तस्या. ते पुत्रजन्मानुष्ठाने, विपा० १ श्रु. ३ अ०।
काकालस्वरूपत्वात्, तस्य च भावत्वादिति । दसरह-दशरथ-पुं० । जम्बूद्वीपे भारते बर्षेऽस्यामेवोत्सपि.
तथा चाऽऽह नियुक्तिकार:रायां जातेऽष्टमस्य वासुदेवस्य पितरि, स्था० ए वाश्राव।
सामाश्यअणुकमओ, बन्नेनं विगयपोरसीए उ। तिः। स० । जम्बूद्वीपे जारते वर्षेऽतीतायामुत्सपियां जाते नवमे कुलकरे, स्था० १० ठा० । स०।
निम्बूढं किर सिज्जं-भवण दसकालियं तेणं ॥ १॥ दप्सविह-दशविध-त्रि० । दशप्रकारके, प्रश्न. ३ संब० द्वार।
सामायिकमावश्यकप्रथमाध्ययनं, तस्यानुक्रमः परिपाटीवि
शेषः, सामायिके वाऽनुकमः सामायिकानुक्रमः, ततः सामायि. दसावहकप्प-दशविधकल्प-पुं० । कल्पविकल्पाऽऽदिके दश
कानुकमतः सामायिकानुक्रमेण, वर्षयितुम, अनन्तरोपन्यस्तप्रकारे कल्पे, पं० भा०। (दशविधकल्पाः 'कप्प' शब्दे तृतीय- गाथाद्वाराणीति प्रक्रमाद्गम्यते । विगतपारुष्यामेव,तुशब्दस्याऽच. नागे २२० पृष्ठे सक्ताः)
धारणायवाद, निव्यूढं पूर्वगताउदृत्य विरचितम् । किलशब्दः दसवेयालिय-दशवकालिक-न० । विकालेनापरावलक्षणेन नि. परोक्काऽऽप्ताऽऽगमवादसंसूचकः। शल्यंभवेन चतुर्दशपर्वबिदा,द. वृत्तं वैकालिकम, दशाध्ययननिमाणं च तद्वैकालिकंच मध्यप. शकालिकं प्राग्निरूपिताकरार्थ,तेन कारणे नोच्यत इति गाथार्थ: दलोपार्शवकासिकम् । पा. नं० । शय्यम्जवसूरिकृते स्व. ॥१२॥ श्रुतस्कन्धयोश्च निकेपश्चतुर्विधो कष्टव्यः, यथाऽनुयोगनामख्याते श्रुतग्रन्थे, अस्य दशवकालिकस्यानुयोगः । तत्रानु- द्वारेषु, स्थानाशून्याथै किचिमुच्यते-इड नोभागमतः शरीयोगव्याख्या स्वस्थाने निरवशेषोक्ता।
रजन्यशरीरव्यतिरिकं जयश्रुतं पुस्तकपत्रन्यस्तम् । अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org