________________
दस
अभिधानराजेन् ।
दसउर
णि मनुष्यरूपकटकाऽऽदिविभूषितानीति । केत्रदशकं दश केत्रप्र. देशाः,काबदशक-दश काला वर्तनाऽऽदिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः वक्ष्यति च-"बाला किडा मंदा" इत्यादिना । भावदशकं-दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भाबनीयाः। अथ चैत एव विवक्तया दशाध्ययनविशेषा इति । एष एवंनूतः स्खलु निकैपो न्यासः, दशशब्दस्य बहुवचनत्वाइशानां पद्विधो नवति । तत्र खलुशब्दोऽवधारणार्थः । एष एवं प्रक्रान्तोपयोगीतिातुशब्दो विशेषणार्थः। किं विशिनष्टिनाऽयं दशशब्दमात्रस्प, किं तु तद्वाच्यस्याऽर्थस्याऽपीति गाथा. ऽर्थः ॥ ६ ॥ दश०१ अ.। अनु० । कस्प० । स्था। दसनर-दशपुर-. । साम्प्रतं 'मन्दसोर' इति प्रसिद्ध स्वनामख्याते नगरे, प्रा००। "आस्तां ताबक्षिताऽऽर्यो, वक्ष्ये दशपुरोझमम् (२) अस्त्यकम्पा पुरी चम्पा, तत्राऽऽसीत्स्वर्णहारकः। कुमारनन्दिः स्त्रीलोमः, श्रीमान श्रीद श्वापरः ॥३॥ दर्श दर्श सुरूमा स्त्री, पञ्चवर्णशताऽऽहतेः। उद्वहन् लम्पटः सोऽनू-द्योषित्पञ्चशतीपतिः॥४॥ अतीयालुस्ततः सौध-मेकस्तम्भंविधाप्य सः। विल लास समं ताभि-देवीभिरब देवराट् ॥ ५॥ अथान्यदा पञ्चशैत्र-द्वीपगं व्यन्तरीयुगम् । गच्चनन्दीश्वरद्वीप-यात्रायां वृत्रहावया ॥६॥ विद्यन्मालीव तत्कान्तः, प्रच्यतः पञ्चशैलराद। सतो बिरहदुःखार्त, शून्यं पश्यदितस्ततः ॥ ७ ॥ कुमारनन्दि चम्पायां, दृष्ट्वोद्याने व्यचिन्तयत् । एषोऽस्मद्वल्लभोनावी, तत्तस्य स्वमदर्शयत् ॥ ८॥ के युवामिति तेनोक्ते, ताज्यां देव्यावितीरितम् । ऊचे च याचनागच्छेः, पश्चशैलमधो गते ॥९॥ नृपमुक्त्वा स तद्भक्तोऽ-बादयत् पटहं पुरे। कुमारनन्दि यः पश्च-शले नयति तस्य सः ॥१०॥ स्वर्ण कोर्टि प्रदत्ते तं, दधे वृद्धनियामकः। पुत्राणां तकनं दचा, तं पोते न्यस्य सोऽचलत् ॥११॥ दूरं गत्वा बजाये तं, निर्यामः किञ्चिदीकसे । सोऽज्यधाकिमपि श्याम, प्रेके निर्यामकोऽधवीत ॥१२॥ नितम्बेऽद्रेचटोऽस्त्येष, पोतोऽस्याऽधोऽयमेष्यति । तवमावलम्बेथाः, पोतोऽस्याधः स्फुटिष्यति ॥ १३ ॥ गतस्य तव शैलोर्ट्स, भारुपमाः पञ्चशलतः। द्विजावारूयंहपो धास्या, एष्यन्त्येकोदरा: खगाः॥ १४ ॥ तन्मध्यपदक्षनस्त्वं, पञ्चशले गमिष्यसि । श्त्युक्तः स तथाऽकार्षीत्, पञ्चशलं जगाम च ॥१५॥ नियामकः पुनः पोत-स्फोटादने गतो मृतः। व्यन्तरीच्यां तु ताच्यां स, रष्टः श्रीस्तस्य दर्शिता ॥१६॥ उक्तश्चानेन देहेन, भोम्ये प्रावन ते ततः। दासाप्रहासाकान्तः स्यां, पञ्चशमाधिपो मृतः ॥१७॥ इत्युक्त्वाऽग्निप्रवेशाऽऽद्यं, कुथा दानपूर्वकम् । तत्कथं याम्ययोद्याने, नीत्वा ताभ्याममोटि सः ॥ १८ ॥ अधाऽऽगत्य जनोऽप्राक्षी-प्रोक्तिं तत्र किं त्वया?। सोऽवदत्ते मया दृष्टे, व्यन्तयौं मर्यउर्लभे ॥ १९ ॥ श्रमणोपासको मित्रं, नागिनस्तत्र तेन सः। वारितोऽप्यविशाही, दावा दानं निदानवान् ॥ २०॥ पञ्चशैलाधिपः सोऽभू द्यारिखनोऽध नागिलः ।
परिवज्याऽच्युते जातः, शकसामानिकः सुरः।। १ ।। अधान्यदाऽयमद्वीपे, यात्रायां पटढाऽग्रहे । परहोडक्केपि शक्रेण, बिद्युन्मासिगले बलात् ॥ २२॥ वादयन्नथ भीतोऽगात, ज्ञात्वा तं भागिलोऽवधेः। श्रागाएं स तत्तेजो-ऽसहमानः पलायत ।। २३॥ तेजः संहत्य मां बेत्सी-युक्तोऽयम्वेत्ति को नवः?। श्राद्धरूपमथाऽवय, ज्ञापितो धर्मवैभवम् ॥ २४॥ संविग्नः सोऽवदन्मित्र., कर्तव्यमधुना दिश। तेनोक्तं कुरु वीराची, सम्यक्त्वं भावि ते ततः ॥ २५ ॥ महादिमवतः सोऽथा-दाय गोशीर्षचन्दनम् । कृत्वाऽची तेन वीरस्य, न्यक्विपत्काष्ठसंपुटे ॥ २६॥ प्रेक्ष्यान्तःसागरं पोतं, पएमासोत्पातबाधितम् । निवर्य तेषामुत्पात-मार्पयत तं समुद्गकम् ॥२७॥ उक्तश्चास्तीह देवाधि-देवार्चा भूतुजेऽऽय ताम् । श्रागत्योऽन्तःपुरे वीत-भये वीतजयस्ततः॥२८॥ सदायनो नृपस्तत्र, जौतभातिमानसः। सस्य प्रभावती देवी, प्रेयसी परमाईता ।। २६॥ राज्ञः सर्मपितः पोत-वणिनिः स समुद्गकः । देवाधिदेवप्रतिमा, मध्येऽस्त्यस्येत्यभाषत ।। ३०॥ पशुस्तस्येन्डाऽऽद्यर्चाऽर्थ, वाहितोऽपि हि नाऽवत् । प्रभावत्युक्तदेवाधि-देवधीवीरमूर्तये ।। ३१॥ स्पर्शऽपि परशोः प्रा. रासाऽऽची दयनिर्मिता। कृतमन्तापुरे चैत्यं, सदाऽऽनर्च प्रजावती॥ ३२॥ देवी तत्रान्यदाऽनृत्य--हाजा वीणामवादयत् । देव्याः शीर्षमष्टाऽस्य, भ्रष्टं तद्वादनं करात् ।। ३३ ।। देवी रुटाऽवइद उम, नृतं कि मे, न सोऽवदत् । निर्बन्धात् कथिते देवी, स्माऽहाऽईत्या न मेस्ति भी॥३॥ देवी स्नात्वाऽन्यदा चेटी--मूचे वासांस्युपानय । साऽनयम(द्भक्तवासांसि, देव्यूचे किमिदं हो !॥ ३५ ॥ देवा प्रगुणां मां किं, न जानासीति तां धा। करस्थदर्पणेनाह-ममीऽऽघाताच सा मृता ॥ ३६ ।। मृतां तां वीदय देवीति, दध्या हा खण्डितं व्रतम् । ततो राजानमापृश्या-उनशनं विदधाम्यहम् ।। ३७ ।। निर्बन्धेऽमस्त ताजा, बोध्योऽहमिति चाब्रवीत् । कृत्वाऽथाऽनशनं मृत्वा, देवी देवोऽनवहिचि ॥ ३० ॥ प्रतिमा देवदत्तांच, कुम्जा देव्यायाऽचयत् । देवी देवेन स्वनाऽऽधैर्बोधितोऽप्यबुधन्न राट् ॥ ३६ ।। ततः प्रभावती देवी, भौता भूत्वाऽगमत्सभाम् । गुफलान्यार्पयद्राक्षे, राजा तान्याद सादरः ॥ ४०॥ सन्ति कैतान्यपृच्च, भौतं सोऽधम्मदाश्रमे । ततस्तेन सम राजा, तत्कृतेमासदाश्रमे ।। ४१ ।। सोऽध तैोष्टमारेभे, नश्वस्तेच्यो ययौ बने । साधूनालोक्य तत्रास्थात्, श्रुत्वा धर्ममबुद्ध च ॥४२॥ ततः प्रजावतीदेवो, दर्शयित्वा स्वमूचिवान् । राजनितो मे देवर्कि-स्तत् त्वमत्र दृढो भव ॥४३॥ स्मरेः कार्ये च गाढे मा-मित्युक्त्वा तत्र जग्मुत्री। वीक्ष्याऽऽस्थाने तथैव स्वं, सोऽर्हद्धर्मे दृढोऽभवत् ॥४४॥ इतश्च श्राद्धो गान्धारो, नत्वा तीर्थबोऽखिलाः। नन्तुं वैताढय चैत्यानि, तन्मोऽस्थाऽपोषितः ।। ४५॥ तत्र शासनदेव्या स, नित्यचैत्यान्यवन्द्यता
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only