________________
दहर
अभिधानगजेन्डः ।
दमदत अयवा
कशेमबभून जोत्या दर्भदाभेद इत्यन्ये । ज्ञा० १ श्रु० २ ० । "तित्थयरवंदणत्थं, चनिओ नावण पावए सगं ।
"कशाः काशाः वल्वजाश्च, नयाऽन्ये तृणरोमशाः । मौञ्जाश्च जह दहरदेवेणं, पत्तं वेमाणियसुरस । ॥" इति।
शाहलाश्चैव, पर दीः परिकीर्तिताः॥१॥"इत्युक्तेषु काशा
दिपु षट्सु तृणेषु, वाच । झा० १ श्रु। १३ अ । सेमुकत्र ह्मणस्य उत्तरभवजीचे, आo क) । ( ' सेमुय' शब्दोऽत्र अपव्यः )
दब्नपुप्फ-दर्नपुष्प-पुं० दकरसंपविशेषे,प्रशा०१पद । प्रश्न दहरवळिसग-दतुरावतंसक-न० । दर्दुरदेवाधिष्ठिते विमाने, दब्जय-दर्जक--पुं०। समूले कुशे, भ०१७ श० ११०। झा० १० १३ अ०।
दभवण-दर्भवन-न । दर्भकानने, “जातणाहिं किं ते असिदप-दर्प-पुं० । दृप्-घ, अन् वा । निष्कारणेऽनाचारे, व्य०४
वर्ग दम्भवणं ?।" दर्भवनं प्रतीत, दर्भपत्राणि वेदकानि, सदग्रा.
णि च भेदकानि भवन्तीति तद्धातनाहेतुत्वनोक्तम् । प्रश्न.१ १०। अरच्या कामभोगे, नि चु०१० । माने, स. १ समः । धृपलायाम्, भ० १२ श० ५ ० । अधमे गौण। ब्रह्मणि,
आश्र द्वार । दो देहदप्तता, तजनकत्वादस्य दर्प इत्युच्यते । अाह च--"रमा
दब्जवत्तिय-दर्नवतित-पुं० । न. । दर्मिणः शरीरविकर्तने, पगामं न निसेवियम्वा, परं रसा दित्तिकरा हवति । दित्तं च दशा० ६ ० । कामा समभिवंति, धर्म जहा साफतु पक्खी ॥ १॥" दमविज्जा-दर्भविद्या-स्त्री० । रोगप्रतीकरणविद्याभेदे, अअथवा-दर्पःसौजन्याऽऽद्यभिमानः, तत्र भवं चेदं न हि प्रश
| न्या दर्जे दर्भबिषया जवति विद्या, यथा दभैरपमृत्यमान आमान्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एबोच्यते !
तुरः प्रगुणो भवति । व्य० ५ न.। तमुक्तम्-"प्रशान्तवाहिचित्तम्य, सम्भवन्त्यखिलाः क्रियाः । मैयुनव्यनिरोकण्यो, यदि रागोन मैथुने ॥२॥" प्रश्न०४ संव.
दभियायाण--दाायण-पुं० । दर्न गोत्रापत्ये, “चित्ता ण. द्वार । स्त्रीणां मानमर्दनादुत्पन्ने गर्व, उत्त. १ अ०। धावनव- खत्त किगोत्र पाते । दाभयायणसगात्त पम्पत्त। सू० लगन मेपनाऽऽदी, जीन। पञ्चाधि० । "दप्पो पुण होश्वम्ग- प्र० १० पाहु । जं० । चं० २०।। णाईयो।" इति । स्था०१०म०।" जो अगवायामजोग्गं दम-दम-पुं०। दम-घञ् । शन्द्रियनिग्रहे, प्रश्न. ४ संघ द्वार । वगणाऽऽदिकिरिय करेति णिकारणे सो दप्पो।" नि. चू०१ साइन्जियोपशमे, नं। प्राचा० । उन। दएमे, बाह्येन्द्रियाणां उ०। प्रमादे, नि० चू० ।।
ध्येयविषयव्यतिरिक्तच्यो निवर्तने, “निग्रहो बाह्यवृत्तीनां, दम "दस दारा दप्पे" इत्यस्य व्याख्या
श्त्य निधीयते ।" इत्युक्ते बाह्यन्छियच्यापाररोधे विकारहेतुमवायामवग्गणाऽऽदी, णिकारणधावणं तु तह चेव ।
निधाने ऽपि मनसः स्थैर्ये, “कुत्सितात्कर्मणो विप्र!, यश्च चि.
त्तनिवारणम् । स कीर्तितो दमः" इत्युक्त कुकर्मच्यो मनसो कायाऽपरिण यगहणं, अकपों जं वा अगीतेणं ॥४६॥
निवारणे, कदमे, दमने च । वाच०। घायामो जढा-लगुडिभमाझणं, उवायकहाणं बम्गणं, मल्लुव
दमअ-पुं० । देशी-दरिने दे० ना० ५ वर्ग ३४ गाथा । त् । आदिसहग्गहरणा बाहुजुद्धकरण, वीवरामवणं । णिकारणेण धावणं खड़यप्पयाणं । दप्पो गतो। नि० चू०१ उ०।।
दमग-दमक-पुं० । इस्त्यश्वाऽऽदीनां प्रथमं बिनयमाह के, नि. दप्पा-दर्पण-पुं० । पुरुषप्रतिबिम्बदर्शनाऽऽधारे, वाच । श्रा
मक-पुं० । पुर्नगे, रके, व्य० ३ ० । दरिद्रे, नि. चू०१५ दर्श, शा. १७०१ अ.। पं०५०। नि० चू० । प्रश्न । जं। आ0 चू० । रा०।
न। प्रा०म० । श्रा० क० । वृ ।का० । विशे० | प्राव० ।
जमको नाम दरिनो भूत्वा यः प्रवजति । बृ० १ ००। दप्पणिज-दर्पणीय-त्रि० । बल करे, उत्साहवृद्धिकरे च ।
दमगभत्त-मकभक्त-न० । रङ्केभ्यो दीयमाने भक्त, मि०० स्था०६ ग० । कल्प० ।ज्ञा० । औ० । प्रका० । जी० । दप्पपडिसेवणा-दर्पप्रतिसेवना-स्त्री० । भागमप्रतिषिद्धप्रा
| दमघोम-दमघोष-पुं० । शिशुपालपितरि, ज्ञा० १ श्रु० १६ णातिपाताऽऽद्यासेवायाम, स्था० १००। नि० चू० । (वि. अ० । बसुदेवस्वसुः पत्यौ, सूत्र. १ श्रु०३ अ.१ उ०। स्तरस्तु 'पमिसेवणा ' शब्दे बयते)
दमण-दमन-न । उपतापे, प्रश्न०१आश्र• हार । पशूनां दप्पिय-दर्पित-त्रि० । दृप्ते, प्रश्न १ आश्र द्वार । दद्विराध
शिक्षाग्रहणे, प्रश्न. ३ आश्रद्वार। का भवन्ति झानाऽऽदीनाम् । नि० चू०१०। दर्पयति, प्रश्न दमणग-दमनक-पुं० । पुष्पजातिविशेषे 'दवना' इतिख्याते, ३ श्राश्र० द्वार।
प्रश्न. ५ संव. द्वार । रा० । गन्धव्यविशेषे च । प्राचा. १ दप्यूझ-दर्पवत-त्रि० । “प्राविडोद्धास--वन्त-मन्तेसेर-मणा श्रु०१०५ उ० । प्रज्ञा । ज्ञा० । आ० म०। "दमणगपुडाण मतोः" ॥८।२॥१५६ ॥ इति मतो स्थाने उल्लाऽऽदेशः । रप्ते, वा।" जं०१वक.। रा०। प्रा०२ पाद ।
दमण-दमना-खी। गम्भाव्यविशेषे, आ० म०१०१ दन्ज-दर्भ-पुं० । 'भ' ग्रन्थे । घश् । वाच । सम्ले कुशे, खएड। समूला दी, अमूनाः कुशाः । ज०८ श० ६ १०० दमदंत-दमदन्त-पुं० । स्वनामख्याते दस्तिशीपकपुराधिपती, माप्राचा०नि० विपासना अन्त०। प्रशा०। दभैरग्रस्तः । येन हस्तिनागपुरं रुदम् । ग०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org