________________
ददुर
(२४५२)
अभिधानराजेन्सः। तालायरकम्मं करेमाणाविहरति । रायगिहविणिग्गओय _णयरे सिंघाडग० जाव बहुजणो अमममस्स एवमाइजत्थ बहुजणो तेसु पुन्चनत्थेमु आसणेसु य सयमोसु प सं- क्खइ, एवं नासद, एवं परूवेई, एवं विएणवेइ-धरणे निसलो य संतुट्टो य मुहमाणो य सोहमाणो य मुहं मुहेणं णं देवाणुप्पिया ! णंदे मणियारसेट्टी, सो चेव गमो. विहरति। तए ण णंदे मणियारसेकी दाहिणिवे वणसंडे एगं | जाब मुहं मुहेणं विहरति । तए णं से णदे मणियारसेट्ठी महं महापससालं कारावेति,पणेगखंभ० जावरूवं । तत्थ णं बहुजणस्स अंतिए एयमडे सोचा णिसम्म हतुढे धाराहयबहवे पुरिसा दिनभत्तवेतणा विपुलं असणं पाणं खाइमं साइमं कलंबुगंपि व समुस्ससियरोमकूवे परं साया सोक्खमणुभवउपक्व मेंति, बहूणं समणमाहणप्रतिहिकिविणवणीवगाणं माणो विहरति ।। तए ए तस्स गंदस्स मषियारसेहिस्स परिभाएमाणा पविनाएमाणा विहरति । तए णं गंदे मलया कयाइ सरीरगंसि सोलस रोगायंका पाजन्तूया । मणियारसेही पञ्चच्छिमिद्धे वणसंमे एगं महं तेगिछियसालं तं जहा-"सासे १ कासे २जरे३ दाहे, ४ कुच्छिसूले ५ कारावेइ, अणेगखंजसय तत्थ एं बहने वेजाय वेज- जगंदरे । प्ररिसा अजीरए दिट्टी-ए मुकमूले १० पुत्ता य जाणुया य जाणुपुत्ता य कुसमा य कुसलपुत्ता य अकारए ११॥२॥" अचिकृयणा१श्कामवेयणा१३कंड़य दिपजत्तवेतमा बहूणं बाहियाण य गिनाणाण य रोगियाण | २४ उदरे १५कोढे १६ । तए णं से गंदे मणियारसेट्ठी सोलयदुन्नमाण य तेगिच्छं कम्मं करेमाणा विहरति । अमेय पत्थ सहि रोगायंकोहिं अनिलूए ममाणे कोमुंबियपुरिसे सहावे, बहवे पुरिसा दिनभत्तवेतणा तेसिं बहणं वाहियाण यरोगि. सद्दावेइना एवं बयासी-गच्छदणं तुम्ने देवाणप्पिया! राययाण य गिन्माणाण यदुबमाण य भोसहनेसज्जभत्तपाणेणं गिहे णयरे सिंघाडगाजाव महापहेमु महया महया सद्देणं नपडिचारं करेमाणा विहरति । तए णं से पंदे मणियारसेट्टी ग्योसेमाणा उग्योमेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! नत्तरिझे वासंडे एग महं अलंकारियसनं कारेइ भणेग- णंदस्स मणियारसेहिस्स सरीरगंसि सोलस रोगायंका पानखंभसयसमिविटुं० जाव पासाईया दरिसणीया अभिरूवा ब्लूया । तं जहा-सासेन्जाव कोढे । तं जो णं इच्छति देवाणुपमिरूवा । तत्य पं बहवे अलंकारियमणुस्सा दिन- पिया विज्जो वा विजपुत्तो वा जाणुओ वा जाणुपुत्तो वा नत्तवेतणा बहूर्ण समणाण य अणाहाण य गिलाणाण प कुसलो वा कुसलपुत्तो वा गंदस्स मणियारसेहिस्स तेसिं च रोगियाण य सुब्बलाण य अलंकारियकम्मं करेमाणा णं सोलसएहं रोगाणं एगमवि रोगायकं उवसामेत्तए, तस्स विहरति । तए णं तीए गंदाए पाक्खारिणीए वहवे स- णं गंदे मणियारसेट्ठी विउलं अत्यसंपयाणं दापति त्ति कटु पाहा य अणाहा य पंथिया य पथियकरोडिका य त- दोच्चं पि तच्चं पिघोसेहम्जाव पच्चप्पिणहते वि तहेव० णाहारा कहाहारा पत्ताहारा अप्पेगइया एहायंति, अ- जाव पच्चप्पिणंति । तएणं रायगिहे णयरे इमेयारूचे घोसणं प्पेगमा पाणिय पियंति, अप्पेगडया पाणिय संवहंति, सोचा णिसम्म बहवे वेज्जा य वेजपुत्ता य० जाव कुसलपुत्ता अप्पगइया विसज्जियसेयजलमनपरिस्समनिहखुप्पिवासा य सत्थकोसहत्थगता य सिलियाहत्थगता य गुलियाहमुहं मुहणं विहरति । रायगिहविणिग्गो वि जत्य त्यगता य ओसहलेसज्जहत्यगता य सएहि सरहिं गिहेहिं. बहुजणो, किं ते?,जलरमणावविहमजणकयलिनयाहरय. तो णिक्खमंति,णिक्खमहत्ता रायगिह णगर मउ मज्झेणं कुसुमपत्थरयपणेगसउणिगणरुयरिभियसंकुलेम सहं महेणं जेणेव दस्स मणियारसेहिस्स गिहे तेणेव नवागच्च, अनिरममाणा अभिरममाणा विहरति । तए णं दाए उवागच्चइत्ता गंदस्स मणियारसेहिस्स मरीरं पासंति, तेसिं पोक्खरिणीए बहुजपो एहायमाणो य पीयमाणो य पाणिय रोगायंकाणं नियाणं पुच्छंति, पुच्छत्तिा दस्स मणियाच संवहमाणो य अम्मममं एवं बयासी-धणं दे- रस्स बहुहिं उबाणेहि य उबट्टणेहि य सिणेहपाणेहि य वाणुप्पिया! गंदे मणियारसेट्ठी, कयत्थेजाव जम्मजीवि- वमणेहि य विरेयणेहि य सेयणोहि य अवदहणोहि य यफले । जस्स णं इमेयारूवा गंदा पाक्खरिणी चाउकोणाo प्रवाहाणेहि य अण्वासणेहि य वत्यिकम्मेहि य निरूहेहि जाव पभिरूवा । जस्स णं पुरच्छिमिद्धे तं चेन सव्वं य सिराहहि य तच्छणाहि य पच्छणाहि सिरोवत्थाहि चनम् वि वणसंमेमु० जाव रायगिहणयरविणिगो । यतप्पणाहि य पुडपाएहि य नहीहि य वक्षीहि य मूझेहि य नत्थ बहुजो पासणमु य सयणेमु य मणिसमे य संतु- कंदेशिय पत्तोह य पुप्फेहि य फलेहिय बीएहि य सिलेियहो य पेच्छमाणो य साहेमाणो य सुहं मुहेणं विहरति ।। याहिं य गुनियाहि य ओसहेहि य सज्जेहि य इच्छति तेसिं तएणं धमे कयत्येकयपुमै कयाणुलोया मुन्नद्धे माणुस्सए
सोलसएहं रोगायकाणं एगमावि रोगायंकं उबसामित्तए, जम्मजीवियफले पंदस्स मणियारस्स | तए पं रायगिहे। नो चेव णं संचाए उवसामित्तए । तए णं ते वहवे वेज्जा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org