________________
(२४२.) अभिधानराजेन्डः।
दंड
R
दकारः
etcolodloslaalous
4444444444
दइवयप्पनाव-दैवकमनाव-पुं०।विधिसामयें, प्रश्न. २ प्रा. salcolvoi dsalwalaolog
श्र0 द्वार। दश्व-देव-न० । देवादागतम । देवो देवताऽस्य देवस्येदं या माए । वाच । "सेवाऽऽदो वा" ॥८॥२६॥ति अन्त्यस्य बा द्वित्वम् । 'दइन्वं।' 'दइवं ।' प्रा०२ पाद । भाग्ये, फलोन्मुखे
शुभाशुनकर्मणि, “प्राग्जन्मनि कृतं कर्म, शुनं वा यदि पा Ranegeseayosyeareseayee.kee
शुभम् । दैवशब्देन निर्दिष्ट-मिहजन्मनि त दुधैः ॥१॥" वाच। दउलताबाद-दौलताऽऽवाद-पारसीकः शब्दः । प्रान्तदेशीये
स्वनामख्याते नगरे, यत्र जिनप्रजसूरिविंदतः । ती०४८ कल्प। द-द-पुं० । दा-दैप-वा कः। पर्वते. दत्ते, खण्डने, वाच० ।
दानास-दकाभास-पुं० । शिवकस्य वेलन्धरनागराजस्य दाने, पूजने, क्षीणे, दानशौएम, पालके, देवे, दीप्तौ, पुराधर्ष,
भावासपर्वते, जी०३ प्रति०४ ० । स्था० । दयायाम, दमने, दीने, दन्दशूके, बके, बन्धने, बोधे, बाले, बोजे, बलोदिते, विदोषे, चालने, चीवरे, घरे, प्राणे च। का
दोदर-दकोदर-न० । जलोदरे, का०१ श्रु० १ अ.। कायाम्, कुल, कालकृते, उपदायाम, नैवेद्य, नि-दोह-दकौघ-पुं० । पानीयप्रचाहे, वृ० १२० । स्था। नाथवनितायाम, नाय्यायां च । खाद, संबोधने, पाने, वैराग्ये, अपलोचने, दातरि च । त्रि०।ए. को०।
दम-दएम-पुं० । दण्मयते व्यापाद्यते प्राणिनो यो सदरमः। "दः पुमान् दातरि प्राणे, दा स्त्रियां कान्तिदानयोः ॥४७॥ आचा० १ ० १ ० ३ उ० । प्राणिन आत्मानं वा दण्डयती. छेदे संबोधने पाने, वैराग्ये चापलोचने।
ति दण्यः । आचा०१७०४०१०। स्था० । एकचते दस्त्रिालियां भवेद् मूके, ग्राहकेन्प्रवकेशशि (?) ॥४॥" इति । पापकर्मण। लुप्यते येन सदएमः।ध०२ अधि० । दुमयमाधवः । एका०।
तमनोवाकायलकणैहिलामात्रे, " पगे दंडे।" एकत्वं चाऽस्य "दो दाने पूजने काणे, दानशौरमे च पालके ।
सामान्यतयोद्देशात् । स० २ सम० । प्रातु० । भूतोपमदेवे दीप्तौ पुराधर्षे, दोर्तुजे दीर्घदेशके ॥६७॥
दें, ध.२ अधिः । आचा० । सूत्र। प्राणव्यपरोपणविधौ, सु. दयायां दमने दीने, दंदशुकेऽपि दः स्मृतः।
१०१ श्रु० १३ १० । बधाऽऽदिरूपे परनिग्रहे. स्था० ३ ग० ३ बोच बन्धने बोधे, बाले बीजे बलोदिते ॥६॥
बा दरम्यति पीडामुत्पादयतीति दण्डः। सुखविशेषे, सू. विदोषेऽपि पुमानेष, चासने चीवरे वरे।
त्र.११०५०१ उ० । परितापकारिणि, प्राचा०१ श्रु०७ दाऽऽधन्तो दिवि गङ्गायां, कुले कालकृते चदा ॥६६॥
अ.३० । पापोपादानसङ्कटपे, सूत्र०२ श्रु० २ ० । उउपदायां च नैवेये, निर्माधवनिता च दा।"
पतापे, सूत्र.२ श्रु०६०मनोवाक्कायानामसव्यापारे, न. शति विश्वदेवशंखमुनिः। एका
त्त.१६ अ०। प्राचा•। प्राणिपीडाकारके, प्राचा०२ श्रु०१ दअरी-स्त्री० । देशी-सुरायाम्, दे० ना०५ वर्ग ३४ गाथा । च०१०१०। दण्डयन्ते धनापहारेण प्राणी येस्तेदएमा। दाल-दयालु-त्रि० । दय-भालुच् । वाच । " क-ख-च
ध०२ अधिगचारित्रैश्वर्यापहारतोऽसारीक्रियते पाभरात्मा इति
दपमाः । दुष्प्रयुक्तमनोवाकायेषु, ध.३ अधि० । माचा० । ज-त-द-प-य-बां प्रायो लुक" ॥ ८।१।१७७ । इति स्व. रात्परस्यानादिनूतस्यासंयुक्तस्य यस्य प्रायिको लुक । प्रा० १ |
स्था दुरध्यवसाये, उत्त० ३१ अ०। पाद ! कृपायुक्ते, वाचः।
दण्डं निरूपयन्नाहदइ-न० । देशी-रक्षिते, दे० ना०५ वर्ग ३५ गाथा।
दो दंमा पसत्ता। तं जहा-अट्ठादंमे चेच, महादंमेचेव। दइच-दैत्य-पुं० । दितेरपत्यम् । दिति-रायः । वाच० " मार्दै णेरइयाणं दो दंडा पएणत्ता । तं जहा-अहादंडे चेच, त्याऽऽदौ च"।।१। १५१॥ ति दैत्यशब्दे ऐतो भ . अणहादंढे चेव । एवं चउचीसदमो० जाव माणियाएं । त्यादेशः। 'दश्च्चो ।' असुरे, प्रा०१पाद । दमण-दैन्य-नादीनस्य नावः व्यञ् । वाच०।" अश्त्या
(दो दमा इत्यादि) दरमः प्राणातिपाताऽऽदिः, सचार्यायन्छिदो च" ।।१।१५१ ।। ति दैन्यशब्दे ऐतो मर इत्या
याऽऽदिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्यदएम इ.
ति। उक्तरूपमेघ दण्डं सर्वजीवेषु चतुर्विशतिदएमकेन निरूपयदेशः। 'दनं।' प्रा०१पाद । दीनस्वे, कार्पराये च ।वाच०।
नाद-(नेरहयाणं इत्यादि) एवमिति नारकवदर्थदपमानर्थद. दश्य-दयित-पुं०। दय-क्तः । पत्यो. 'लुने, रक्षिते, नं0। प्रा.
एमाभित्रापेम चतुर्विशतिदण्डको नेयो, नवरं नारकस्य स्वशरीचा।का।श्रा०म० । प्रियमात्रे । त्रि० । भार्यायाम, ररतार्थ परस्योपहननमर्धदएमः, प्रद्वेषमात्रादनर्थदएमः । पृ. स्त्री०।वाच०।
थिव्यादीनामनाभोगेनाप्याहारग्रहणे जीववधनावादर्थदएमा, दश्वज-देव-पुं० । दैवं पूर्वजन्मार्जितं शुभं जनानां जन्मन
अन्यथा तु अनर्थदरामः । अथवा-बभयमपि जवान्तरार्थदनाऽऽदिना जानाति । कः । चाचा "को प्रः" ॥८॥ एडाऽऽदिपरिणतेरिति सम्यग्दर्शनाऽऽदित्रयवतामेव त्वनद. । ८३॥ सम्बन्धिनो अस्य लुग्वा भवति । 'दरवज्जो।' प्रा० । पमो नास्तीति । स्वा०२ ग०१० त्रयोदएमाः मन प्रादयः। २पाद । गणके, ज्योतिर्विदि च । बाच.।
खा०३.१३०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org