________________
घोष
(२४१८) युलन्नद्द
भाभिधानराजन्छः । शरयंभवो यशोजरूः, संभूतविजयस्तथा ॥१॥
थे अ-स्थित-त्रि०।"फाग-ट-म-त-द-प-श-प-स.."|| 0।२। नद्रबाहुः स्यूलभः, श्रुतकेवझिनो हि षट् ॥" कल्प०८कण । | ७७।। इत्यादिना सलुक् । “युवर्णस्य गुणः "॥ ४।२३७ ॥ तिः । प्रा० क० । तं०। प्रा० चू० । नं०। भाव। "क-गा-च-ज-त...॥ १।१७७॥ इत्यादिना तलुक। गतेनि. स्था० । उत्त।
वृत्ते, प्रा० ९.४ पाद । " थेरस णं अज्जसंभूविजयस्स माढरसगुस्सस्स इ-| थेग-थेग-पुं० । कन्दावशेष, ध०२ अधिः । प्रव०। मानो सत्त अंतेवासिणीश्रो अदावच्चाओ अनिन्नायाो हो-शेत--नास्थिरतायाम, औ०। अष्ट। स्थेये, त्रि०। त्था । तं जहा"जक्खा य जक्खदिना, भृया तह चेव भूयदिना य ।
प्रीतिकरतया गच्छचिन्तायाः प्रमाणभूते, अनेकशी वा प्रीतिसेणा बेणा रेणा, नइणो यूलभहस्स॥ १॥" कल्प.
करीकृते, व्य०३ उ०। ८कण ।
थेजकरण-स्थैर्यकरण-न । चित्तस्थिरतासंपादने, पञ्चा० १ जसजदं तुंगियं वंदे, नूयं चेव य माढरं ।
विव०। जद्दबाहुं च पाइन्न, शूलजई च गोयमं ॥३६ ।।
थेण-पुं० । देशी-स्तेने, दे० ना० ५ वर्ग २६ गाथा। स्थूलमऊं, चः समुच्चये । गौतम गौतमस्थापत्यम गौतमः ।। थेणिनि-न । देशी-हृते, भीते च । देण्ना०५वर्ग३२गाथा । "ऋष्यन्धकवृष्णिकुरुभ्यश्च"।४।१ । १४४ ॥ श्त्य प्रत्य
थेमिच्च-स्थैमित्य-ना। निश्चलत्वे, द्वा० १७ द्वा । यः । तं, वन्दे इति क्रियायोगः ।। श्रीस्थूलभको कोशागृहावस्थिताबाहारमपि गृहीतवानिति
| थेय-स्तेय-न० । परस्वापहरणे, द्वा० ३० द्वा० । जनप्रवादः, परं शय्यातरपिएडत्वेन कथं न जनप्रवादनिब- | थेर-स्यविर-पुं० । 'थविर' शब्दाथै, प्रव. २ द्वार । चतुर्मुने न्धनमिति प्रश्ने, उत्तरम-श्रीस्थूलजस्य कोशागृहेऽवस्थि.
| ब्रह्मणि, दे० ना०५ वर्ग २६ गाथा । तिरागमव्यवहार्यनुज्ञातत्वेन यथा नानुचिता, तथा शय्यातरपिएमपदणमपि झेयम् । ते हिसातिशयज्ञामवत्तया त्रैकालिकवि.
थेरकंचुज्ज-स्थविरकञ्चुकिन्-पुं० । 'थविरकंचुज'शहितं विमृश्यैव सर्वमप्यनुजानन्त इति । ११० प्र० ।
न्दाथै, भ०६ श० ३३००। सेन० १ उदा० । श्रीस्थूलभस्य यतित्वे वेश्यागृहस्थितिः, थेरकप्प-स्थविरकल्प-पुं०। थविरकप्प' शब्दार्थे, स्था. ३ सा सिकान्तोक्का, नवा?, यदि सिकान्तोक्ता, स सिकान्तो ना- | ठा०४ न०। मप्रादं प्रसाध इति प्रश्ने,उत्तरम्-नन्दीसूत्रे पारिणारियां बुद्धौ | थेरकप्पाह-स्यविरकल्पस्थिति-स्त्री.।' थविरकप्पहिर'शस्चूलनका,कार्मिक्यां तु वेश्या,सारथिश्च उदाहरणतयोक्ताः स. | दार्थ, वृ० ४ उ०। न्ति,पतदर्थप्रतिपादने स्चूसनस्य यतित्वेऽपि वेश्यागृहेऽवस्थानमुक्तमस्तीति । प्र० २२६ प्र० । सेन० ३ नमा० । श्री
थेरकप्पिय-स्थविरकल्पिक-पुं०। 'थविरकल्पिय' शब्दार्थ, स्थूलभस्य नाम चतुरशीतिचतुर्विशति यावत्तिष्ठति, तत्कुत्र
प्रव० ७० हार। प्रन्येऽस्तीति प्रश्ने, उत्तरम्--श्रीस्थूल जास्य नाम चतुरशीति-थेरजमि-स्थविरजूमि-जातिश्रुतपर्यायस्थीवरेषु, स्थविरभूमिचतुर्विशति यावसिष्ठति, तच्चारित्राऽऽदिवस्तीति बंध्यम् । त्रिधा । स्था० ३ ठा०२ उ०। ('थविरहमि' शब्दे २३६४ पृष्ठे ५१ प्र.। सेन.४ उला० ।
ব্যানা) एलरोग-स्थलरोटक-पुं०। वृहदुरोटके 'वाटी' इति प्रसिद्ध, जतिपत-मशविग्नमिप्राप्र-त्रि० । 'थविरमिपत्त' श. ध०५ अधिः ।
दार्थे, व्य. ११०।१०। थूलवय-स्थूलवचम्-पुं० । स्थूलमनिपुणं वचो येषां ते स्थूलत्र
थेरय-स्थविरक-पुं० । 'यविरय' शब्दार्थे, भाचा १०१ चसः। भविचार्यभाषिषु, ध०२ अधिः। उत्त।
०२ उ०। यूनादत्तादाण-स्थूलादत्ताऽऽदान-न.। स्थूलं च तददत्त. थेरवेयावच्च-स्थविरवैयावृत्य-न० । 'थविरवेयावत' शब्दास्याऽवितीर्णस्य द्रव्यस्याऽऽदानं ग्रहणं स्थूलादत्ताऽऽदानम् । | थे, व्य०१ उ०। पश्चा० १ विव०। परिस्थूलवस्तुविषये चौर्याऽऽरोपणहेतुत्वेन | थेरावनी-स्थविरावली-स्त्री.।'थविरावली' शब्दाथ, न.। प्रसिद्ध भतिपुष्टाध्यवसायपूर्वके चौर्ये, स्था०५ ग.१ उ.।। यूल-धूल-स्त्री०1"चूसिकापैशाचिके ततीयतरीयोगाला थेरासण-नादेशी-पो, दे० ना०५ वर्ग २ए गाथा। तीयो"। । ४ । ३२५ ॥ इति धकारस्य थकारः। रेणौ,
रोवघाश्य-स्थविरोपघातिक-पुं० ।' थविरोवघाश्य ' शब्दाप्रा० ४ पाद ।
थे, दशा० २ भ०। यूली-स्थूली-स्त्री०। गोधूमस्थलचूणे, गोधमानां स्थनचर्णःथेव-स्तोक-त्रि० । स्तोके, "येवं पि हुतं बहू होर।" (१५०) सपिंषा सिकः स्थास्यां पक्कः स्यूनीति मालवप्रसिद्धा । घ.२ श्राव. नि०१ म.पा. म० । विशे० । देशी-विन्दौ, दे० ना० अधि ।
५ वर्ग २६ गाथा। थूह-पुं० । देशी-प्रासादशिखरे, चातके, वल्मीके च । देना थेवरिअ-देशी-जन्मनि, ये च । दे० ना• वर्ग २६ गाथा। वर्ग ३२ गाथा।
थोअ-पुंo देशी-रजके, मूलके च। दे० ना०५ वर्ग ३२ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org