________________
( २४०७ ) अभिधानराजेन्द्रः ।
यायच्चापुत
समये साङ्ख्य समाचार लार्थः वाचनान्तरे तु यावत्करणादेवमिदमवगम्यम् वेदजुर्वेद सामवेदवेदानामि-तिहासपचमानामितिहासः पुराणं निघण्टुरा कौशः, साङ्गोपाङ्गानामङ्गानि शिकाऽऽदोनि, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरद स्थानमिदं काम सरक नद्वारेण प्रवर्त्तकः, स्मारको वाऽन्येषां विस्मृतस्य स्मारणात् ! वाकोपनिषेधक, पारगः पारगामी विपति विशारदः परियमेनासंख्याने गणितस्कन्धे, शिक्षा कल्पे शिक्षायामन्तरस्वरूपनिरूपके शास्त्रे तथाविधसामाचारीप्रतिपाद के करणे शब्दसणे बन्दसि पद्यवचनलकण निरूपके, निरुक्ते शब्दनिरुकप्रतिपादके, ज्योतिषाने ज्योतिश से सम्पेषु च शाखेच परिनिष्ठित इति वाचनान्तरम् ॥ पञ्चयमपञ्चनियमयुक्तम् । तत्र प याप्राणातिपात विनियमास्तु शीतोषतपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारम् । धातुरकानि वस्त्राणि प्रवराणि परिहितो यः स तथा । त्रिमाऽऽदीनि सप्त हस्ते गतानि यस्य स तथा । तत्र कुमिका कमरामः कचित्करोतेि च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते । मालिकं त्रिकाष्ठिका, अङ्कुशो वृकपल्लवच्छेदार्थः, पवित्रकं ताम्रमयमङ्गुत्रीय कं, केसरी चीवरखरमं प्रमार्जनार्थम । ( संखाणं ति ) साङ्ख्यमसमत) कुमारपृथिवी ( पचवणं आहे ) पाकस्थाने पादावारोपयति ऊष्मारामुडा ग्राहय विदित ) मतं याजयितु मित्यर्थः । (अति) अन् अमानत्वादधिगायमानत्वादित्यर्थः । प्रार्थ्यमानत्वाद्वा याच्यमानत्वादित्यर्थः । वयमाणयात्रायापनीयाऽऽङ्गीन् तथा साने (ऊस) हेमन् अन्यम्पिास्तदीयज्ञानसंपदा गमकात् (परिणाति ) प्रश्नान् पृच्छद्यमानत्वात् । (कारणाएं ति) कारणानि, विवकियार्थनिव्ययस्य जनकानि (पागरणाएं ति) व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति । (निष्पट्टपलिबागर ति ) निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नो उत्तराणि यस्य स तथा तम् । (खीणाउवसंत त्ति ) क्योपशममुपगता इत्यर्थः । एतेषां च यात्त्राऽऽविपदानामागमिकगम्भीरार्थत्वेनाऽऽचार्यस्य तदर्थपरिज्ञानम संभावयताऽपभ्राजनार्थे प्रश्नः कृत इति । ( सरिसवय त्ति ) एकत्र सवयसः सदृशवयसः, अन्यत्र सर्षपाः सिकार्थकाः । ( कुत्रत्थति ) एकत्र कुले तिष्ठन्तीति कुलस्थाः अन्यत्र कुलत्था धान्यविशेषाः । सरिसवयाऽऽदिपदप्रश्नश्च कूल ग्रहणेनोपदासार्थे कृत इति । एगे भवंति ) एको भवान् इति एकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्राऽऽदिविज्ञानानामवयवानां चमकती पलया एकत्वं दूषयिष्यामीति बुद्ध्य प नुयोगः शुक्रेन कृतः ( दुवे नवं ति) द्वौ भवानिति च द्वित्वा. पवमे श्रमित्येकवावशिष्टस्थार्थस्य द्वित्वविरोधेन द्वित्वं दू यिष्यामीति बुद्ध्या पर्यनुयोगो विहितः। अक्षयः श्रपयः; श्रवस्थि. तौ भवान् श्रनेन नित्यात्मपक्त्रः पर्यनुयुक्तः। श्रनेके भूता श्रतीता भावाः सच्खाः परिणामा वा भाव्याश्च जाविनो यस्य स तथा । अनेन चातिकान्तभाविसत्ताप्रश्नेन श्रनित्याऽऽत्मपक्कः पर्यनुयुक्तः। एकतरपरिग्रहै अन्यतरस्य दूषरणायैति । तत्राऽऽचार्येण स्वाहा. [दस्य निखितकार रामवजयोत्तरमाथि ए
Jain Education International
को पदमा जीव
5
थावच्यापुत्त
शाया तथा करवाम्म मेत्य वयवादी नाम का पोपलो न वाधकः । तथा कञ्चित्स्वभावमाश्रित्यकत्व संख्या विशिष्टस्या• उपाय स्वभावान्तरापेकृपा.
स्थान
स्वभावदो कोहि देवदत्तादिपुरुषः एकदेव तथापि तृत्वपुत्रत्वभ्रातृत्वभ्रातृश्य त्वपितृव्यत्वमातुलत्वजागिनेयत्वादीननैकान् स्वजावाँलजत इति । तथा प्रदेशार्थतया असंख्येयप्रदेशतामाधित्याः सर्वया प्रदेशानां यानावात्
,
तामपि च व्ययाजावात् । किमुक्तं भवति ? - अवस्थितो नित्यः । संदेह न कदाचनापि पनि निताऽभ्युपगमेऽपि न दोषः उपयोगात विविधयानुयोगनाबित्व अनेक भूतभावभविकोऽपि प्रतीतानागबोर्ड कालो नेकविषयबोधानामात्मनः कथञ्चिदभिन्नानामुत्पादाद्विगमाछा निम्न दोषायेति पुराण आदिदेवगणचण नि पर्वतः तस्य तत्र प्रथमं क
35
पर्वतः शत्रुञ्जयः । ( अंतेहि येत्यादि ) अन्तैर्वलचणकाऽऽदिभिः • प्रान्तैस्तैरेव झुकावशेषैः पर्युषितैर्वा, रुक्कैर्निस्ने हैंः, तुच्चैरस्पैः, अरसैः हिमवादिजिरसंस्कृतैः, विरसैः पुराणत्वाद्विगतरसैः, शी'तैः शीतलैः, उष्णैः प्रतीतैः, • कालातिक्रान्तैः तृष्णावुभुकाकालाप्राय प्रमाणातिक्रान्तेः हापिसातुकारा समुच्चयार्थाः। एवंविधविशेषणान्यपि पानामिनिष्ठुर रस्य न भवन्ति बाधायै । श्रत आह-प्रकृतिसुकुमारकस्येत्यादि । " वेयणा पाउनुया इत्यस्य स्थाने " रोगायंके " इति क जिदृश्यते तत्र रोगाबाबात ब मासः । कण्डूः कराकूतिः, दाहः प्रतीतः, तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा । ते इच्छन्ति चिकित्साम् । (श्र:उंटामि) आपसंयामि कारयामि (समावगरण मायाए चि) भाण्डमात्रा पतद्रपरिच्छदश्च, उपकरणं च वर्षाक पादि भाण्डमात्रोपकरणं, स्वं च तदात्मीयं जाएकमात्रोपकरणं च स्वभाषमात्रोपकरणं तदादाय वा अयुधतेन सोद्यमेव प्रश्न गुरु तेन गुरुसकाशादी तेन विहारेण तु झाला न बहिस्तिष्ठतीति पार्श्वस्थः । गाढग्लानत्वाऽऽदिकारणं विनाशतराश्यानादिविराम भोजकन्यादागमोतविशेषणः स ब सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्था नां योनि दिनानाथवारः सोऽस्यास्तीति पार्श्वस्थ विहारी । एवमवसन्नाऽऽदिविशेषणान्यपि, नवरमवसन्नो विवदितानुष्ठानालसः, श्रावश्यकस्वा क्षणाच्या नामसारीलःकुलविनयादिनिशानां दर्शनाराचाराणां विराधक इत्यर्थः । प्रमत्तः पञ्चविधप्रमादयोगात्, सं खता कदाचिगुणानां कदाचित्स्थाददोषाणां सं बन्धात्रयतिले दिपी उफलका शिव्यासंस्तारकं यस्य स तथा
पर्व
करणयाप त्ति) नैव यः पुनरपि ( एवं ) इत्थं करणाय, प्रत्रतिष्ये इति शेषः । एवमेवेत्यादिरुपनयः । इह गाथा - "सिद्धिलियसंजमकज्ज्ञा, वि होइउ उज्जमंति जइ पच्छा | संवेगाश्रो ते से-लव आराध्या होति ॥ १ ॥ " ज्ञा० १ ० ५ ० ।
ध० र० अ० ।
For Private & Personal Use Only
www.jainelibrary.org