________________
(२४०५) थावच्चापुस अनिधानराजेन्डः।
यावच्चापुत्त स्सग्गे देव सियं पमिकमणं पमिकते चानम्मासियं खामे-| इत्यादिको दायो दानं षाच्यः, यथा मेघकुमारस्य । ( सो चेच माणे देवाणुपियं वंदमाणे सीसे णं पाएमु संघमि, तं ख.
बमउ ति) “भागरे तित्थगरे" इत्यादियों महाबीरस्य
भभिहितः (गवल ति) महिषधं, गुलिका मीली, गवसस्य मंत मं देवाणुप्पिया ! पाइ तुज्जो नुजो एवं करणयाए
वा गुलिका गवगुलिका । मतसी मालपकप्रसिदो धाबविशेत्ति कह सेलयं आणणारं एयमहूँ सम्मं विणएणं नुज्जो षः। (कोमुईयति) उत्सवधायम्। कचित्सामुदाधिकीमिति पान। भुजो खामेति । तए तस्स सेलयस्स रायरिसिस्स पं-1 तत्र सामुदायिकी जनमीसकप्रबोजना । (णिमहरगंभीरपथएणं अणगारेणं एवं वृत्तस्स अयमेयारूवे० जाव समुप्प
मिस्सुएणं पिवत्ति) स्निग्धमधुरगम्भीरं प्रतिभुतं प्रतिशब्दो जित्या-एवं खलु अहं रज्जं चल जाव प्रोसमजाव उउब
यस्य स तथा, तेनैव । केनत्याह-शारदिकेन शरकाबनातेन,
बझादकेन मेघेन रसितं शब्दायितं प्रेयी । कारकादीनि द्धपीव०विहरामि,तं खलु णो कप्पइ समणाणं पासस्थाणं.
प्राग्वत् । गोपुरं नगरद्वार,प्रासादो राजगृहंकाराथि प्रतीतानि, जाव विहरित्तए, तं सेयं खलु कम्यं मंमुभं रायं पापु- प्रधनानि पृहाणि, देवकुलानि प्रतीतानि, तेषु याः (पडिम. कित्ता पामिहारिनं पीढफलमसेन्जासंचारमं पञ्चपि- म ति) प्रतिश्रुतः प्रतिशम्दः, तासां यानि शतसहस्राणि ब. णित्ता पंथएणं प्रणगारेणं सकिं पहिया अन्तुम्जए.
काः, तैः संकुना या सा तथा, तां कुर्वन् । कामित्याह-द्वारका
द्वारषी नगरी, कथंभूतामित्याह-(सम्भितरबाहिरियं ति) स. जाव जणवयविहारं विहरित्तए, एवं संपेहेति, संपेहेइत्ता का
हान्यन्तरेण मध्यभागेन, पाहिरिकया च, प्राकाराद्वहिर्नगरनाव विहर । एकामेच सममानसो!० जाब पिग्गयो देशेन पा खाध्यन्तरबाहिरिका. ताम् । (से इति) सरीवा णिग्गंथी वा पोसतो जाच संथारए पमते विहर से संबन्धी हाब्दः (विप्पसरित्थ ति) विप्रासरत् । ( पामोक्ता णं इहलोए चेव बहूगं समणाणं बहूणं समभीषं बहूणं इति) प्रमुखाः (आविरुवग्धारियमल्लदामकलाव ति) परि. सावयाणं बहूणं साबियाणं हीबपिज्जे संसारो नाणि
हितप्रलम्बपुष्पमालासमूहा इत्यादिवर्णकः प्राग्बत् । (पुरिस.
सवग्गुरा परिक्खिता) वागुरा भृगबन्धनं, बागुरेष वागुग यो । तए णं ते पंथगवज्जा पंच अरणगारसया इमीसे
समुदायः। (नन्नत्य अपणो कम्मक्खएपंति) न इति यदेता. कहाए लफडा समाणा अमममं सदावेइ, सद्दावश्त्ता एवं रणाऽऽदिवारणशक्तनिषेधनं, तदन्यत्राऽऽत्मनः कृतात् । श्रात्मनो वयासी-सेलए रायरिसी पंथरणं पहिया नाव चिहाइ ।। वा संबन्धिनः कर्मवयात, आत्मना क्रियमाणमात्मीयं वा कर्म. तं सेयं खबु देवाणुप्पिया ! भम्हं सेलयं रापरिसिं उब
तयं, पर्जयित्वेत्यर्थः भात्मनेत्यादी (अत्ताणे अप्पणी घा फमा
क्खयं करिसर ति)फर्माण ह षष्ठी द्रष्टव्या । (पच्छाऽऽ. संपज्जित्ता पं विहारत्तए, एवं संपेहेंति, संपेहेइत्ता सेलयं
रस्स इत्यादि ) पश्चादस्मिन् राजाऽऽदौ प्रबजिते सति भातुर. रायरिसिं नवसंपज्जित्ता णं विहरति । वए पं ते सेलयपा
क्यापि च न्याऽऽधभावाद् दुःस्थस्य 'से' तस्य, तदीयस्यमोक्खा पंच प्रणगारसया बहूणि पासाणि सापनपरियायं त्यर्थः । मित्रशातिनिजकसंबन्धिपरिजनस्य, योगक्केमवार्तमानों पाउणित्ता जेणेष घुमरीए पधए लोणेष उबागच्छद, नवा.
प्रतिवहति । तत्रालब्धस्येप्सितस्यैव वस्तुनो साभो योगः, . गच्छता जव थावच्चापुचे तहेव सिद्धा। एचामेच सम
म्धस्य परिपालनं दोमः, ताभ्यां वर्तमानकालभवा वार्तमाना
योगक्षेमवार्तमानी, तां-निहिं, राजा करोतीति तात्पर्यम् । णानसो! जो निग्गंयो वा णिगंथी वा जाव विहरइ।
(हति कट्ट) इति कृत्वा इतिहेतोरेवंरूपामेव घोषणां घोषयत झा० १ श्रु० ५ अ०।
कुरुत । (पुरिससहस्समित्यादि) इह पुरुषसहस्रं स्नानाऽऽदि. ( धणयामनिम्माय सि ) धनपतिभवषः, तम्मत्या नि. विशेषणम् । स्थापत्यापुत्रस्यान्तिके प्रास्तमिति संबन्धः । मापिता निरूपिता, मलकापुरी चैश्रवषयकपुरी, प्रमुदितम्र- (विज्जाहरचारणे ति)" इह जंभए य देखे उवयमाणे" इकीमिता, तद्वासिजनानां प्रमुदितप्रकीमितत्वात् । रैवतक - त्यादि अव्यम्। एवमन्यदपि मेघकुमारचरितानुसारेण पूर्ववदे. ज्जयन्तः ( चकवाय ति) चक्रवाकः (मयणसार ति) तदभ्येतव्यमिति । (हरियासमिए इत्यादि) (पसणासमिय मदनसारिका, अनेकानि तटानि करकाश्च गरामशैला पत्र मायाणगंडमणिक्नेवणासमिए) प्रादानेन प्रहणेन सह भा. स तथा । ( विवर सि) विवराणि च, अबकराश्च निऊ
एममात्राया उपकरणलकणपरिच्छदस्य या निक्षेपमा मोचन रविशेषाः, प्रपाताश्च भृगवा, प्रारभाराच ईपदवनता गिरि- तस्यां समितः सम्यकप्रवृत्तिमान् (रचारपासवणवेमजल्ल. देशाः, शिवराणि च कूटानि प्रचुराणि यत्र स तथा; ततः क
संघाणपारिद्वावणियासमिए) उचारः पुरीषं, मन्नवणं मूत्र, मंधारयः । अप्सरोगणैर्देचसक्क चारणै जलाचारणाऽऽदिनिः
खेतो निष्ठीवन, सिंघामो नासामल, जल्लः शरीरमनः । इह साधुधिशेषैबिद्याधरामधुनश्च (संकिसा ति) संकीर्ण मासे- यावत्करणादिदं दृश्यम्-"मणसमिए वयसमिए कायसवितो यः स तथा । नित्यं सर्वदा कणा उत्सवा यत्राऽसौ
मिए ।" चित्ताऽऽदीनां कुशलामा प्रवर्तक इत्यर्थः । "मण. नित्यक्षणिकः । केषामित्याह-दशाराः समुद्रविजयाऽऽदयः, ते
गुत्ते वयगुत्ते कायगुत्ते"चित्ताऽऽदीनामधुभावां निषेधकः। ए. पु मध्ये परास्त पर वीरा धीरपुरुषा येते तथा । (ते. देवाऽऽह-"गुत्ते।" योगापेकया "गुत्तिदिए।" इन्ष्यिाणां वि लोकपलबगाणं) लोफ्यादपि घलवन्तोऽतुलबलिनेमिनाथ- येप्तसत्प्रवृत्तिनिरोधात् । “गुत्तबंभचारी ।" घसत्यादिनपन्ना युक्तस्वाद येते तथा, तेच ते च तेषाम् । (बत्तीसाओदाओ) चर्य गुप्तियोगात् । “अकोहे ४।" कथमित्यत माह-"संते। द्वाधिसत्प्रासादाः, द्वात्रिंशत्सुवर्णकोट्यः, द्वात्रिंशफिरण्यकोट्य | सौम्यमूर्तिस्वात् । "पसंते।" कषायोदयस्य विफलीकरणात ।
६०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org