________________
(२४०२) थावच्चापत्त अभिधानराजेन्छः।
थावच्चापुत्त *पारुहेति,नण्हंगाहेति,उपहंगाहेत्ता तमो पच्छा सुदेणं मे से इमाई हाइं० जाव नो वागरेइ, सते णं अहं एएहिं वारिणा धोवेजा, से पूणं सुदंसणा! तस्स रुहिरकयवत्थस्स | चेच अहहिं हेऊहिं निप्पपसिणवागरणं करिस्सामि । मज्जियाखारेणं अणूलित्तस्स पयणं पारुहियस्स नएहं गाहि- तए णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेट्टियस्स मुकेणं वारिणा पक्खानिजमाणस्स सोही जवा। णा सछि जेणेव नीलासाए उन्नाणे जेणेव थावच्चापुत्ते इंता जवइ । एवामेव सुदंसणा! अम्हं पिपाणाइवायवेरमाणेणं अणगारे तेणेष नवागच्छति, उवागच्छइत्ता थावच्चापुत्तं ए
नाव मिच्छादसणसवेरमणेणं अत्थि सोही, जहा वि वं बयासी-जत्ता ने ते!, जवणिज, अन्यावाह, फासुर्य तस्स रुहिरकयस्स वत्थस्सजाव सुकेणं वारिणा पक्खा- विहारं? तए णं यावच्चापुत्ते सुएणं एवं वुत्ते समाणे सुयं सिज्जमाणस्स अस्थि सोही।तत्य णं सुदंसणे संयुके थावच्चा- परियाय एवं बयासी-मुया! जत्ता वि मे,जबणिज्जं वि मे, पुत्तं बंदति, णमंसति, णमंसित्ता एवं वयासी-इच्छामि ॥ अब्बावाहं पि मे, फासुयं विहारं पि मे। तए णं से सुए नंते ! धम्मं सोचा जाणित्तए.जाव समणोवासए० जान
थावच्चापुत्तं एवं क्यासी-से किं तं भंते! जत्ता । सुया ! जं अहिंगयजीवाजीवे जाव पडिझानेमाणे विहरति । तए णं णं मम णापदंसणचरित्ततवसंजममाइएहिं जोएहिं जोयणा तस्स मुयस्त परिवायगस्स इमीसे कहाए लट्ठस्स समा- सेयं जत्ता । से किं तं भंते ! जवाणिजं ? । सुया ! जवाणणस्स अयमेयारूवेजाव समुप्पज्जित्था-एवं खयु सुदंसणणं | ज्जे विहे पहाते । तं जहा-इंदियजवाणिज्जे य, नोइंदिसोयमूनं धम्मं विपजहाय विणयमृले धम्मे पमिवणे, तं यजवणिजे य। से किं तं इंदियनवाणिज्जं । मुया ! सेयं खलु ममं सुदंसाणस्स दिहिं वामत्तए, पुणरवि सो- णं मम सोइंदियचविखदियघाणिदियजिभिदियफासिंदियाई यमूले धमें आघवित्तए त्ति कटु एवं संपेहेति, संपेहेतित्ता निरुवहयाई बसे चट्टति से तं इंदियजवाधिजे । से किं तं परिवायगसहस्सेणं सा जेणेव सोगंधिया णयरी जेणेव णोइंदियजवणिज्जे?। सुया! कोहमाणमायालोभखीणा परिवायगावमहे तेणेव उवागच्चति, उवागच्छइत्ता परि- उवसंता नो उदयंति से तं नोइंदियजवणिज्जे । से किं तं नंनायगाऽऽसहसि भमगनिक्खेवणं करेति,करेइत्ता धानर- ते! अब्बावाहं ?। सुया! जणं मम वाइयपित्तियसिंनियमत्तवत्थपरिहिएपविरलपरिचायगसफि संपरिखुढे परिवा
भिवाश्यविविहरोगायंकाको उदीरेंति से तं अव्वावाहं । यगाऽऽवसहायो पमिणिक्खमइ,पडिणिक्खमइत्ता सोगंधि- से किं तं भंते ! फामुयविहारं ?। मुया ! जं णं आरामेसु उजायाए एयरीए मज्कं मज्केणं जेणेव सुदंसणस्स गिहे जे-| णेसु देव उत्सु सनासु पवासु इत्थीपसुपंमगविवज्जियासु णेच सुईसणे तेणेव नवागच्कइ । तए णं से सुदंसणे तं
वसहीसु पामिहारियं पीढफजगसिज्जासंथारंग श्रोगिएिहमुयं एन्जमाणं पासति, पासश्त्ता नो अब्भुढेति, नो पच्चु- ताणं विहरामि सेतं फासुयं विहारं ।। सरिसवया ते भंते ! ग्गच्छति, नो आढाति, नो परियाणाइ, नो वंदति, तुसिणीए
किंजक्खया,अभक्खया। सुया! सरिसवया जवखेया वि,अ. मंचिट्ठति । तए णं से सुए परिवायगे सुदंसणं आणुन्नुट्टि
भक्या वि।से केणटेणं नंते ! एवं बुच्च-सरिसक्या ज. यं पासेत्ता एवं बयासी-तुमे एं सुदंसणा! अमया ममं
क्खया वि,अभक्खया विसुया! सरिसवयाऽविहा पक्षएज्जमाणं पासेत्ता मनुढेसिजाव वंदसि, झ्याणिं सुदसणा!
त्ता। तं जहा-मित्तसरिसवया, धन्नसरिसवया । तत्थ णं जे तुमं ममं एजमाणं पासत्ताजाव नो वंदइ, तं कस्स णं तुमे
ते मित्तसरिसवया ते तिविहा पत्ता । तं जहा-सहजाया, सुदंसणा! इमेयारूवे विषयमूले धम्मे पमिव । तए णंसुः ।
सहवलिया, सहपसुकीलिया य, ते णं समणाणं निग्गंयाणं दंसणे मुएणं परिवायएणं एवं वुत्ते समाणे आसणामो
णिग्गंधीणं अभक्खेया । तत्य णं जे ते घमसरिसवया वे अन्तुढेइ. करयान्सुयं परिवायगं एवं बयासी-एवं खल
दुबिहा पम्पत्ता । तं जहा-सत्यपरिमया य,असत्यपरिया देवाणुप्पिया ! अरहो अरिहन मिस्स अंतवासी थाव
य। तत्थ णं जे ते असत्यपरिणया ते समणाणं णिग्गंयाणं चापुत्ते पाम अणगारे जाच इहमागए, इह चेव नीनासोए
अजक्खेया। तत्थ णं जे ते सत्यपरिमया ते विहा पमउजाणे विहर, तस्स णं अंतिए विणयमुझे धम्मे पडि
चा। तं जहा-फासुया थ, अफामुया य । तत्थ ण जे अ. वणे । तए णं से सुए परिवायए मुदंसणं एवं यासी-तंग
फासुया ते मुया! नो नक्खेया। तत्थ णं जे ते फासुया ते जामोणं सुदंसणा! तब धम्मायारेयस्स थावचापुत्तस्स अं
सुविहा पत्ता। तं जहा-जाझ्या य, अनाश्या य । तत्य तियं पाउन्भवामो,इमं च णं एयारूवाइं अट्ठाई हेकई पसिणाई
णं जे ते अजाश्या ते अभवखेया। तत्थ णं जे ते जाध्या ते कारणाई वागरणाई पुच्छामो, तं जहणं मे से एयाई अ
दविहा पामत्ता । तं जहा-एसणिज्जा य, अणेसणिज्जा य। हाईजाव वागरेति, ततो णं अहं वंदामि, मंसामि, प्रह तत्थ णं जे ते प्रणेसणिज्जा ते णं अभक्खया । तत्थ * चुल्ल्युपरि।
जे ते एसणिज्जा ते विहा पत्ता । तं जहा-सकाय,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org