________________
(२२८३) अन्निधानराजेन्द्रः।
थय
यंत्रणाया
चाऽऽत्मनोऽङ्गप्रदेशानामवरोधे, प्रका० १६ पद । प्रा०म० । यणियकुमार--स्तनितकुमार-पुं० । नुषणनियुक्तहयवररूपचि. सूत्र०।
इधरे दशमे भवनपतिनिकाये, प्रशा०२ पद । स्था० । थंभणी-स्तम्जनी-स्त्री० । स्तम्भनकारीिण विद्याभेदे, सूत्र०२|
"बावत्तरि थणियकुमाराचाससयसहस्सा पाता।" भ०१६ भु०२ १०। ज्ञा•
श०१३ ०। थंभिय-स्तम्जित-त्रि० । स्तम्धीकृते, स्था० म० "कडगतु.
थणियसब-स्तनितशब्द-पुं० । मेघगर्जिते, स्था• ३ ग १ डियधभियभुया।" प्रज्ञा०२२ पद । औ० स० प्रज्ञा प्रा०म०।
थत्ति-देशी-विश्रामे, दे० ना०५ वर्ग २६ गाथा। थक-फक-धागतो, "फक्कस्थकः" ॥018 |७॥ इति फकतेस्थमा.उदेशः । प्रा०४ पाद । अवसरे, दे. ना०५ वर्ग
थक-स्तब्ध-त्रि.। मानवति, स०३० सम० । भदकारिणि, २४ गाथा । 'थक्कर' फकति । "धातवोऽऽर्थान्तरेऽपि ॥ ४॥
उत्त०२७०ा ग । यहिकञ्चनकारिणि मानिनि, सूत्र०व०२ २५९ ।। इति नीचां गतिं करोति विडम्बयति धा तदर्थे बोक
अस्तब्धकृते द्वितीयदोषपुष्टे वन्दने, वृ०३०। भाव० । व्याः। प्रा०४पाद ।
प्रव० । स्तब्धस्ताबत-व्यतो, जावतश्च । प्रवस्यत्र चतुर्भनिका। स्था-धा० । गतिनिवृत्ती, " स्थष्ठा-थक-चिह-निरप्पाः" ।।८।
तद्यथा द्रव्यतः स्तब्धो न भावतः, भावतः स्तम्धो न व्यतः ।
अपरो द्रव्यतो नावतश्च । अन्यः पुनर्न व्यतो नाऽपि भावत ४।१६॥ इति तिष्ठतेस्थकाऽऽदेशः। "थकई"-तिष्ठति । प्रा० ४ पाद । प्रस्तावे, पुं० । " यो भातो ति नाकणं" व्य०६ उ० ।
इति । अत्र चरमोनङ्गः शुकः। शेषभनकेष्वपि भावतस्तब्धो. देशोऽवसरः स्थमिति पर्यायाः। विशे।
शुद्ध पचा व्यतस्तु नक्तो विकल्पितः सदरपृष्ठस्थूलविवा
दिवाधितोऽवनामं कर्त्तमशक्तः कारणिकः स्यादपि स्तम्धी यकारेंत-थकारयत्-त्रि०। 'थक्का' श्त्येवं महान्तं शब्दं कुर्वति,
न तु निष्कारणिक इति भावः । वृ०३ उ०। प्रा० म०१ भ० १ स्वएड ।
थभरदह-स्तब्धरहूद-पुं० । अयोध्यायां स्वर्गद्वारस्थाने हदे, थगण-स्थगन-न। पिधाने, स्था०४ ठा. ४२० । संवरणे, गोमहजक्खो जत्थ थम्भरददो सरऊनईए सम मिलितो श्राव०६अ।
सम्गमुचारं ति पसिद्धिमावन्नो।" ती०१२ कल्प। थगिय-स्थगित-त्रि० । पिहिते, दश. ५.१० । संवृते, थमिय-देशी-विस्मृते, दे० ना० ५ वर्ग २५ गाथा । परिव्यक्ते, प्रा० म.१०२ नएमा प्राव० ।
यय-स्तव-पुं० । 'टुञ्' स्तुतावित्यस्मादच् । आ० चू० ३ ०। थग्गया-देशी-वचौ, दे० मा०५ वर्ग २६ गाथा।
गुणकीर्तने, व्य। थग्य-पुं०। देशी-गाधे, दे. ना०५ वर्ग २४ गाथा।
अथ स्तुतिस्तवयोर्विशेषमनिधित्सुराह
एगपुगे तिसनोका, थुतीसु अन्नेसि होइ जा सत्त । थट्टी-देशी-पशी, दे० ना०५ वर्ग २४ गाथा।
देविंदत्ययमादी, तेणं तु परं थया होइ॥ यण-स्तन-पुं० । वकोजे, पयोधरे, मांसगोले, ज्ञा० २ ० १ एकश्लोका, विश्लोका त्रिश्लोका वा स्तुतिर्भवति । परतश्च. वर्ग १ अ.! अनु० । कुचे, है० । आव ।
तुःश्लोकाऽऽदिकः स्तवः । अन्येषामाचार्याणां मतेन एकश्लोकाथणगच्चीर-स्तनकक्षीर-न । पयोधरदुग्धे, तं०।
ऽऽदिका यावत् सप्त स्तवः, यथा देवेन्द्रस्तवाऽऽदयः। श्रादि
शब्दाकर्मस्तवाऽऽदिपरिग्रहः । व्य.७ उ०। "संथा। थो यणष-स्तनन-न० । रारटने, सूत्र०१ श्रु.५ अ. २ ०'
चउब्धिहो, णामग्बणाओ गताभो"प्रा००१०भा० प्राक्रन्दने, सूत्र०१७०५.१ उ. । आक्रोशे, आचा०१
मासूत्र.1 पश्चा०॥ श्रु० ६.१ उ०। सूत्र। सशब्दनिःश्वासे, सूत्र० १ श्रु० २
अधुना स्तवनिक्केपप्रतिपादनार्थमाह०३. थणदोस-स्तनदोष-पुं० । कायोत्सर्गदोषभेदे, "प्रोच्चाकण य
नाम ववणा दविए, जावे य थयस्स होइ निक्खेवो । यणे, चोलगपट्टेण गर नस्लग्ग।" बच्चाद्य स्थगयित्वा स्तनौ
दन्वयमो पुप्फादी, संतगुणुकित्तणा जावे ॥३॥ चोसपट्रेन देशाऽऽदीनां रक्षणार्थम् । अथवा--भनाजोगदोषेण वा (नामं ति) नामस्तवः, स्थापनास्तवः, व्यविषयो द्रव्यअज्ञानदोषण करोत्युत्सर्गमिति स्तनदोषः॥ प्रब०५ द्वार। स्तवः। (भावे त्ति) भावविषयो भावस्तवः । श्यं स्तवस्य नि. थणपीक्षण-स्थनपीमन-न०। पयोधरचम्पने, तं० ।
केपो न्यासो जवति, चतुष्प्रकार शति शेषः । तत्र शुष्ठत्वा
श्रामस्थापने अनाहत्य व्यस्तवस्वरूपमाह-द्रव्यस्तवः पुष्पा. थाहर-स्तनभर-पुं०।"ख-ध-य-ध-नाम्"।८।१।१८७॥
दिः, आदिशब्दाद् गन्धरूपाऽऽदिपरिग्रहः । कारणे कार्यो. इति भस्य हः । वत्कोजगौरवे, प्रा०१पाद ।
पचाराचवमाह--अन्यथा द्रव्यस्तवः पुष्पाऽऽदिनिः समयथणिय-स्तनित-न० । मेघगर्जिते, प्रश्न. ४ आश्र. द्वार। चन मिति द्रष्टव्यम् । तथा सद्गुणोत्कीर्तना भावे शति । सन्तअनु०। प्रव० । दीर्घविस्वराऽऽक्रन्दने, सूत्र.१ श्रु०५०१ उ0 चते गुणाश्च सद्गुणाः । अनेन असत्सु गुणेषु कीर्तनानिरसिते,स.। भोगसमये दूरतरघनगर्जितानुकारिशब्दे, उत्त० धमाह, करणे मृषाबाददोषसनात् । सद्गुणानामुत्कीत१६ अ०। कृतमन्दध्वनी,
त्रिझा.१ श्रु०१०ास्तनितकुमारे नात् प्राबल्येन परया नक्त्या कीर्तना संस्तवना । यथाप्रबनपतिनेदे, त।
" प्रकाशितं तथैकेन, त्वया सम्यक् जगत्त्रयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org