________________
( २३६३) अभिधानराजेन्द्रः ।
तेरासिय
अवरोप्पर संकर, सुहागुणसंकरो पत्तो ।। २४६७ ॥ अथ पुद्गलस्कन्ध श्व सावयवत्वात्स जीवः सङ्घातभेदधर्माउज्युपगम्यते यथा कचिद्विवचितलस्कन्धेऽन्यस्म्यगतं खण्डं समागत्य संदन्यते संबध्यते, तद्गतं च खण्डं निवाऽन्यत्र गच्छति, एवं जीवस्याप्यन्यजीवखण्डं संहन्यते, तद्गतं तु भिद्यत इत्येवं सङ्घातनेदधर्मा जीव इष्यत इति । अतः खएमशो नाशेऽपि संघातस्यापि सद्भावान्न तस्य सर्वनाश इति परस्याभिप्रायः । श्रत्र दूषणमाह- ( तो वि सव्वेंशियादि ) एवमपि च सति सर्वेषामपि सर्वलोकवर्तिनां जीवाना परस्प रसतः सुखादिगुप्राप्तः इदमुम्नयति यदेकं जी वसंबन्धि शुभाशुभकर्मान्वितं खएममन्यजीवस्य संबध्यते, भ
संधि तु खराडं तस्य संबध्यते, तदा तत्सुखाऽऽदयो यस्य प्रजन्ति, अन्यसुखाऽऽदयस्तु तस्य इत्येवं सर्वजीवानां परस्परं सुखादिगुणाइये स्वात् तचैकस्य कृतनाशः अन्यस्याकृताभ्यागम इत्यादि वाच्यमिति ॥ २४६६ ॥
अन्यमपि पराभियमाशङ्कच दूषणान्तरमाहयह निकोव तो नोजीवो तो पप्पएसं ते । जीवम्पि असलेला, नोजीचा नत्यि जीवो ते || २४७०|| अयेतद्दोषभवान्न जीवस्य देवोऽयुपगम्यते किं स्वि यो जीव संबद्धोऽपि तकोसी जीवदेशी गोजी स्वयेष्यते यथा धर्मास्तिकायाऽऽद्येकदेशकायादि॥ ततस्तदि प्रतिप्रदेशे ते तब नोजीवसद्भावादेकैकस्मिन्नात्मन्यसंख्येया नोजीवाः प्राप्ताः, ततस्ते तव नास्ति वाऽपि जीवसंभवः, सर्वेषामपि जीवानां प्रत्येकम संख्येनोजीवत्वप्राप्तेरिति ॥ २४७० ।।
दूषणान्तरमपि प्रसञ्जयन्नाह-एमजी विपयसभेषण नोजीवति | नस्थि जीवा केई, कयरे ते तिन्निरासित्ति ? ॥ २४७१ ॥ एवमजीवा अपि धर्मास्तिकाय काय घरऽऽयथ प्रतिप्रदेश भेदतोऽजीवैकदेशत्वाद गोजीबा देशनोति अतोऽजीवाः केचनानि सन्ति परमाणू नामपि पुरुतास्तिकापलाजीयेकदेशवेन नोऽजीवर वारस वैत्र नो जीवानामेवोपपद्यमानात कवरे ते प्रयो राशयःवया ये राजसभायां प्रतिष्ठिता, उन्हयायेन नोजीवनम जीवणराशिद्वयस्यैव सद्भावात् इति । तस्मादू बहुदोषप्र सङ्गान्न जीवश्छिद्यत इति स्थितम् || २४७१ ।।
3
बासी तथापि न जीवसिद्धिरिति दर्शयन्नाद
छिलो व होड जीवो कोनोमीयो । एवमजीवस्स विदेसो तो नोजीवो ति॥२४७२ || एवं पराते, न निचिचारि संसति । जीवा तहा अजीवा, नोजीका नोअजीवा य || २४७३ || नोऽपि तु गृहको किलादि जी यः केवलं तस्य जीवस्य यानि स्फुरणादीनि यस्यासौ क्षणोऽपि सन्नसी पुराऽऽदिदेशः कथं केन हेतुना मोजो भते । नबति-सम्पूर्णोऽपि कोकिलाजीव
Jain Education International
तेरासिय
स्फुरणाऽऽदिलक्षणैरेव जीवो भएयते, स्फुरणाऽऽदीनि च तकपानि जिन्नेऽपि पुच्छाऽऽदिके दृश्यन्ते अस्कृण युक्तोऽप्यसौ किमिति जीवोन भण्यते, येन नोजी कल्पनाऽत्र विधीयते इति (अपमिति) चै
रपि पुच्छाssदिकस्तदवयवो नोजीब एवेष्यते, न पुनः स्वाग्रहस्त्यज्यत इत्यर्थः । अत्र सूरिराह ( तो त्ति ) ततस्तर्हि अजीबस्थापि घारेंशो नोअजीवः प्राति जनकदेशनोजीचदिति निश्यतीति चेत् नैवम् । कुतः ?, इत्याह-- ( एवं पीत्यादि) एवमप्यभ्युपगम्यमाने ये भवतात्रय एव राशय इष्यन्ते, ते न घटन्ते, किं तु चत्वारो राशयः संप्रजन्ति । तद्यथा जीवाः, तथा श्रजीवाः, नोजीवाः, नो जीवाश्चेति ॥ २४७२ || २४७३ ॥
त्रयः परस्य परिहारस्तस्य स्वपकेऽपि समानतां दिदर्शयिषुः सूरिराहू
अह ते अमीषदेसो, गो नि । जिओ वीचि, न जीवदेसो वि किं जीवो। २४७४ | अयते तथाजीव जीवरकन्या देवेश एकदेशो भिन्नोऽपि स्कन्धात्यन्तो न तु नो अजीब कुतः इत्याहजीवन सामान्ये जाताजी सामान्यजातिङ्ग इति कृत्वा । तत्राजीवत्वं जातिः पुंखिङ्गकणं च लिङ्गम् ! पन्चद्वयमप्यजीवदेशयोः सामान्यमेत्र, ततस्तद्देशोऽध्यजीव एव । इन्त ! यद्येवं तर्हि जीवदेशोऽपि किमिति जीवो नेष्यते, तस्याऽपि जीवेन समानजातिलिङ्गत्वादिति || २४७४ ॥ गाथाचतुर्थपादोक्तमेवार्थ प्रमाणेन षढयन्नाहछिमगिफोनिया विहु जीवो मक्ख
सयलो ।
-
:
अह देखो चिन जीवो, अजीवदे से सिनोऽमी २४७५ । निगृहको किलाsपि विन्नः पुन्नाssदिको गृहकोकिलाऽऽदिजीवावयवोऽपीत्यर्थः । किम् ?, इत्याह-जीवः, इति प्रतिज्ञा । हेतुमाह - (तल्लक्खणेहिं ति) तल्लकणैर्हेतुभूतैः- स्फुरणाऽऽदितल्लकणयुक्तत्वादित्यर्थः। (सयलो व त्ति) यथा सकलः परिपूर्णो ऽडिकोकिलादिजीवत्यर्थः परान्तः अथ गृदको किला छ। दकस्तदवयवो देश प्रतिकृत्यान जीव इष्यते, संपूर्ण स्यैव जीवत्वात्, यद्येवमजीवस्यापि घटा
देशीयः प्राप्नोति सम्पूर्णस्यैवाजयत्वात् । ततोऽयमजीवदेशोऽपि नोअजीव एव स्यात्, न त्वजीवः । तथा च सति स एव राशिचतुष्टयप्रसङ्ग इति ॥ २४७५ || यदुक्तम् -" इच्छा जीवपपसं, नो जीवं जं च समभिरूढो वि । " ( २४६२ ) इत्यादि । तत्राऽऽद
नोजीवं तिन जीवाद देस मिह समभिरुवि । इच्छह बेड़ समासं, जेवण समाग्राहिगरणं सो || २४७६ ।। जीवे य से परसे, जीवपए से एव नोजीवो। इच्छ न य जीवदलं, तुमं व गिफोसिया पुच्छं । २४७७ । न य रासिज्ञेयमिच्छइ, तुमं व नोजीवमिच्छमाणो वि ।
विनम्रो नेच्छ जीवाजीवाहिय किंपि । २४७० "जीने य से परसे य से सपपसे नोजीये" पत्रानुयो गद्वारोकसूत्रालापके समनिरूपोऽपि नोजीवमिति मे
For Private & Personal Use Only
www.jainelibrary.org