________________
(२३५८) तेतलिसुय अभिधानराजेन्छः ।
तेयपाल मायते न विध्यापयति, एवं सर्वस्यापि जयानकत्वात् स्थाना- शरीरस्य कान्ती, स्था०८101 नि०। शरीरसंबन्धिान रोन्तरस्य चानावात, आयुष्मस्ततलिपुत्र!(कचत्तिक बजामः?,क चिषि, प्रभावे च । औ०। "अह तेत्रो पुण देहे अणोतप्पया भीतैर्गन्तव्यमस्माभिरिवान्येनापि नवतीति प्रश्नः । उत्तरंच- चेव ।" तेजः पुनर्देहे शरीरेऽनवत्रभ्यता असज्जनयिता दीभीतस्य प्रव्रज्या शरणं, भवतीति गम्यते। अथ कथं भीतस्य प्र- प्तियुक्तत्वेनापरिभूतत्वम् । बृ०१ उ०। दीप्ती, उपा०२ अ०। यज्या शरणं भवति? । भनोच्यते-यथोत्कण्ठिताऽऽदीनां स्वदे. आचा० । तेजोलेश्यायाम, स्था० १ ठा० । शरीरप्रनाशगमनाऽऽदीनि । तत्र (बुहियस्स त्ति) बुभुक्तिस्य । मायिनो व. याम्, झा० १ श्रु०१०। आहारपाककारणनूतेषु तेजोनिश्वकस्य,रहस्यं गुप्तत्वं,शरणमिति सर्वत्र गमनीयम् । अभियुक्तस्य सर्गहेतुषु चोष्णपुंफलेषु, कर्म० ५ कर्म० । रसाऽऽद्याहारपाकसम्पादितदूषणस्य,प्रत्ययकरणं दूषणापोदेन प्रतीत्युत्पादनम्,अ- जनने तेजोनिसर्गलब्धिनिबंधने घ । अनु० । वृकनेदे, तिः । ध्वानं मार्ग गच्छतः परिश्रान्तस्य गन्तुमशक्तस्य (पाहणगमणं)श. स्तेये, नं। चौथे, विशे। पञ्चा। कटाऽऽद्याराहण शरणामात याज्यम् । तरातुकामस्व नचादिक तयंसी-तेजस्विन-त्रि०। तेजः शरीरप्रना, तांस्तेजस्खा । झा प्लवनं तरणं कृत्यं कार्य यस्य तत्क्षवनकत्वं तरकापमम् । पर
१७०१०। शरीरप्रतायुक्त, भ०२श०५०।सा नि। मभियोक्तुकामस्याभिभवितुकामस्य (सहायकम्मे त्ति)सहायक
| आचा० । दीप्तिमति, प्राचा० २ श्रु०१ यू० २१०१३० । वृ०॥ त्यं मित्राऽऽदिकृत्यं (खंतेत्यादि) कान्तस्य क्रोधनिग्रहेण,दान्तस्ये. कियनोइन्द्रियदमेन, जितेन्द्रियस्य विषयेषु रागाऽऽदिनिषेद्धः,
| तेयग-तैजस-न। तेजःपुलानां बिकारस्तैजसम् । “ विका. (पत्तोत्ति)पतेभ्योऽनन्तरोदितेभ्योऽग्रतःप्रपाताऽऽदिभ्यो नयेभ्यः
| रे" ॥६।२।३० । इत्यण । अमसिने, भुक्ताऽऽहारपरिणमनएकमपि जयं न भवति, प्रवजितस्य सामायिकपरिणत्या शरी.
कारणे शरीरभेदे, यवशाच विशिष्टतपासमुत्थलब्धिविशेराऽऽदिषु निरभिष्वङ्गत्वाद् मरणाऽऽदिभयाभावादिति। एवं देवे
बस्य पुंसस्तेजोलेश्याविनिर्गमः । उक्तं च-" सब्यस्स उम्दनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यज्युपगम कारयित्वा सिद्ध, रसाऽऽश्राहारपाकजणगं च । तेयगलकिनिमित्तं च ते. एवमुक्ता-(सुटु इत्यादि ) अयमों भीतस्य प्रवज्या शरण
यग होइनायब्वं ॥१॥"जी०१ प्रति० । स्था० । प्रज्ञा । मिति यदि प्रतिज्ञायते, तदा सुष्ठ ते मतं, नयाभिचूतस्त्वमिदा.
। (तेजसशरीरख्यास्या सर्वा ' सरीर' शब्दे वक्ष्यते) वैश्वानीमसति एनमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्व, प्रव.
नरे, पुं० स० ३० सम। ज्यां विधेहीति यावत् । इह च यद्यपि सत्रे उपनयो नोक्त-तेयगणाम-तैजसनाम (न्)न। तेजोनिबन्धनं नाम तैजसनाम, स्तथाऽप्येवं अपव्य:-" जाव न दुक्खं पत्ता, माणसं च। तेजसशरीरनिवन्धने नाममणि, यउदयवशात्तजसशरीरपाणिणो पाय । ताव न धम्मं गेएदं-ति भावो तेयलिसुउ | प्रायोग्यान पुफलानादाय तैजसशरीररूपतया परिणमयति, प
च॥१॥" इति । ज्ञा०१ श्रु०१४ अ.प्रा०म० । शा०का रिणमय्य च जीवप्रदेशः सहान्योऽन्यानुगमरूपतया संबन्धन विशे० । तेतलिसुतप्रतिबद्धवक्तव्यताके चतुर्दश ज्ञाताध्ययने, यतीति । कर्म०१ कम। प्रश्न ५ सम्ब० द्वार । शा• प्रा.चू०।
तेयगलद्धि-तैजसलब्धि-स्त्री०। क्रोधाऽऽधिफ्यात्प्रतिपन्थिनं प्रति तेतिन-तैतिल-पुं०। गण्डकपशौ, वाच० । सोचिसोचनापर
सुखेन विशिष्टतपोजन्यानेक योजनप्रमाणवेत्राऽऽश्रितवस्तुदहनपर्याये ववाऽऽदितश्चतुर्थे करणे, जंक ७ बका।
सामर्थ्यतो जाज्वल्यमानञ्चालामोचनशक्ती, मासा तु, यो यमी तेतिलिपुर-तेतलिपुर-न० । स्वनामख्याते पुरे, यत्र कनकरथ- नित्यं षष्ठं तपः करोति पारणके कुल्माषमुष्टया जलचुलुकेन स्यामात्य स्तेतलिसुत आसीत् । ज्ञा० १ २०१३ भ. प्रा० मा
चाऽऽस्ते, तस्य परमासान्ते सिद्भयतीति । ग०३ अधिक। दर्शामा० चू०।
तेयगममुग्याय-तैजससमुद्धात-पुं० । तेजसि विषये भवस्तैजसः, तेतीस-त्रयस्त्रिंशत्-स्त्री.। " एत् त्रयोदशाऽऽदौ स्वरस्य सस्व- स चासो समुद्घातश्च तैजससमुद्घातः । तेजोलेश्याविनिर्गरव्यञ्जनेन" ॥८।१।१६५ ॥ इत्यादेः स्वरस्य सस्वरव्यजने.
मकालभाविनि तैजसशरीरनामकर्माऽऽश्रये समुद्घातविशेष, न सह पद्भवति । यधिकायां त्रिंशत्संख्यायाम, प्रा. १
पं० सं० २द्वार । प्रशा० । स०। प्रव० । ( किश्चिद्वक्तव्यता
'तेउसमुग्घाय' शम्मेऽत्रैव नागे २३५. पृष्ठे गता )( अस्य पाद।
सर्वा बक्तव्यता तु 'समुग्धाय' शब्दे वचयते) तेत्ति-तावत-त्रि.। " इदंकिमश्च मेत्तिम-मेत्तिल-मेबहाः"
तेयजणण-तेजोजनन-न० । मादात्म्योत्पादने, १० ३००। ॥ ८ । २ । १५७॥ इति तच्चन्दात् 'मेत्ति' प्रत्ययः । तत्परिमावति, प्रा०२पाद।।
तेयपाल-तेजःपाल-पुं०। पोरवाडकुल जाते अणहिलपारणनतेत्तिर-तित्तिर-पुं० । लोमपविभेदे, जी. १ प्रति०।
गरराजस्य श्रीवीरधवलस्य मन्त्रिाणि, ती० ।
तेजःपालवस्तुपासकल्पःतेत्तुर-तावत-त्रि०। “ अतो डेतुः " ॥८।४। ४३५ ॥
"श्रीवस्तुपालतेजः-पाली मन्त्रीश्वरावुभावास्ताम् । इत्यपभ्रंश तच्छन्दात्परस्यातोः प्रत्ययस्य 'डे तुल्ल' इत्यादेशः । यौभ्रातरौ प्रसिद्धौ, कीर्तनसंख्यां तयोर्वमः" ॥१॥ मित्वाहिलोपः। प्रा०४पाद । तत्परिमाणवति, चाचा
पूर्व गुजरधरित्रिमरामनायां मण्डलीमहानगर्या श्रीवस्तुपासतेजःतेय-तेजस्-पुं० " स्नमदामशिरोऽननः" ॥१॥३२॥ इति सा- पालाऽऽद्या वसम्ति स्म। अन्यदा श्रीमत्पत्तनवास्तव्यप्राम्बाटास्तत्वात्तेजःशब्दस्य पुंस्त्वम् । प्रा० १ पाद । आभतापे, सूत्र. १ न्वयारश्रीचन्द्रपालाऽऽत्मजकरश्रीचन्नप्रासादाजमन्त्रिधु०५०१०। प्रभावे, अन्त.१ श्रु० ६ बर्ग ३ अ० ।। श्रीसोमकुलावतंसरश्रीआसराजनन्दनौ कुमारदेवीकुक्षिसवहीं, प्रक्षा. १ पाद । स्था० । कान्ती, उपा० २ ०।। रोवरराजहंसौ श्रीवस्तुपालतेजःपाली श्रीशत्रुञ्जयगिरिनारा55.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org