________________
(२३४७) तेनक्काइय अनिधानराजेन्दः।
तेनक्काश्य शिष्यो ज्ञापितो भवति।अथ के पुनस्तेऽध्याहाराऽऽदय इति?,उच्य- मगमगसरक्खसूई, पिप्पलमाई न उवोगो ॥४३ ।। ते-अध्याहारो,विपरिणामो, व्यवहितकल्पना, गुणकल्पना,लक
ओदनः-शाल्याऽऽदिभक्त, व्यञ्जन-पत्रशाकतीमनाऽऽदि । पाणा,वाक्यभेदश्चेति । इह च द्वितीयाविनक्तेः सप्तमीपरिणामः कृत
नकं-काञ्जिकम् । तत्र ह्यवश्रावणं प्रतिप्यते, ततस्तउपेक्षया इति।ये च तत्राग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रम
काजिकस्याग्निकायता । आयामम्-अवश्रावणं,उष्णोदकम-उद्ध. रनकुलाऽऽदयः,तत्राग्नावपत्रावन्ति प्राणान् मुञ्चन्तीत्यर्थः तदेव
तत्रिदएकम् । एतेषां च पदानां समाहारद्वन्द्वः । चकारो मएममग्निसमारम्भे सति न केवलमग्निजन्तूनांविनाशः,कि त्वन्येषाम
काऽऽदिसमुच्चयार्थः । कुल्माषाः पक्वा माषाः। एते च ओपिपृथिवीतृणपत्रकाष्ठगोमयकचवराऽऽश्रितानां सम्पातिनां च
दनाऽऽदयोऽग्निनिष्पनत्वेनाग्निकार्यत्वादग्नयो व्यपदिश्यन्ते । ज्यापत्तिरबश्यम्जाविनीति। अत एव च जगवत्यां भगवतोक्तम्
भवति च तत्कार्यत्वासच्छब्देन व्यपदेशः । यथा-द्रम्मो भ"दो पुरिसा सरिसबया अन्नमन्नेहिं सकिं अगणिकायं समार
कितोऽनेनेत्यादौ ओदनाऽऽदयश्चाचित्ताः, तत एतेवामचित्ताजति,तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, पगे विज्क
निकायत्वेनाभिधानं न विरुध्यते। तथा मगलकाः-पक्केष्टकाबेति । तत्थ ण के पुरिसे महाकम्मयराप? के पुरिसे अप्पकम्मयराए । गोयमा ! जे उजालेति से महाकम्मयराप, जे विज्ज.
खएमानि, सरजस्को-जस्म, सूची लोहमयी वस्त्रसीबनिका । वेति से अप्पकम्मयराए ॥"
अथवा ( सरक्वसू त्ति) रक्षा भस्म, सह रक्कया वत्तते
इति सरका सूची । किमुक्तं नवति?. रका च, सूची चेति । तदेवं प्रभूतसचोपमईनकरमग्यारम्नं विज्ञाय मनोवाक्कायैः
पिप्पलका-किश्चिद्वका तुरविशेषः । श्रादिशब्दान्नखरद. कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
निकाऽदिपरिग्रहः । एतानि च मगलकाऽऽदीनि पूर्वमग्निरूपएत्य सत्यं असमारंजमाणस इच्वेते आरंभा परिमा- तया परिणतान्यासोरन्, ततो भूतपूर्वगत्या संप्रत्यपि अग्निया नवंति, तं परिणाय मेहावी व सयं अगणिसत्य स
कायत्वेन व्यपदिश्यन्ते, अचित्तानि वन चेतेषामचित्ताग्निका.
यत्वानिधाने विरोधः । ... (?)संप्रत्यचित्तानिकायस्य प्रयोजमारंभे, नेवाणहिं अगणिसत्यं समारंभावेज्जा, अगणि
नमाह (उवभोगोत्ति) एतेषामोदनाऽऽदीनां य उपयोगोजोजनासत्यं समारंभमाणे अएणे न समपुजाणेज्जा, जस्सेते अ
ऽऽदावुपयुज्यमानता, तदचित्ताग्निकायेन साधूनां प्रयोजनम् द्रगणिकम्मसमारंजा परिणाया नवंति से हुमणी परि- व्याऽऽदिभेदाच्चतुर्विधत्वमचित्ताग्निकायस्य प्रागिव यथायोगभा. एणायकम्मे ॥ ३७॥त्ति बेमि ॥
वनीयम् । उक्तस्तेजस्कायपिएडः।पिं०। ओघ आमाकल्प।
बृ० । (प्रथमं तेजस्कायोद्दीपनम् ऋषभदेवेन शिक्षितमिति (पत्थ सत्थेत्यादि) अत्राग्निकाये शस्त्रं स्व कायपरकाय
'उसह'शब्दे द्वितीयभागे ११२६ पृष्ठे उक्तम् ) ( 'सदीववसई' भेदभिन्नं समारजमाणस्य व्यापारयत इत्येते आरम्भाः
प्रस्तावे साधूनामग्निसेवना प्रदर्शयिष्यते) (विकाने विहरतापचनपाचनाऽऽदयो बन्धहेतुत्वेन परिज्ञाता भवन्ति । तथा
मग्निसेवना'बिहार' शब्दे वक्ष्यते) उत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते प्रारम्नाः परिधाता भवन्ति । यस्यैते अग्निकायसमारम्ना परिझया परि
अथ तेजस्कायहिंसानिषेधमादशाता भवन्ति, प्रत्याख्यानपरिझया च पारिहता भवन्ति, स
जायतेयं न इच्छंति, पावगं जलइत्तए । एवं मुनिः परमार्थतः परिज्ञातकम्मति । ब्रवीमीति पूर्ववदिति। तिक्खमन्त्रयरं सत्थं, सव्वो विरासयं ॥३३॥ मांचा० १ श्रु० १०४ उ० ।
जाततेजा अग्निः, तं जाततेजसं, नेच्छन्ति मनःप्रभृतिभिरपि सम्प्रति तेजस्कायपिएममाह
पापकं पाप एव पापकस्तं, प्रभूतसच्चापकारित्वेनाशुनमित्यतिविहो तेउकाओ, सच्चिचो मीसओ य अच्चित्तो। । थः । किं नेच्छन्तीत्याह-ज्वलयितुमुत्पादयितुं, वृद्धि वा नेतुम् । सच्चित्तो पुण दुविहो, निच्छय-ववहारो चेव ॥४२॥
किंविशिष्टमित्याह-तीक्ष्णं च्छेदकरणाऽऽत्मकम्, अन्यतरत् शस्त्रं त्रिबिधः तेजस्कायः । तद्यथा-सचित्तो, मिश्रोऽचित्तश्च । सचि
सर्वशस्त्रम् । एकधाराऽऽदिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रक.
स्पमिति भावः । अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेत्तः पुनर्विविधा-निश्चयतः, व्यवहारतश्च । निश्चयव्यवहाराभ्यामेब सचित्तस्य द्वैविध्यमाद
नानाश्रयणीयमिति सूत्रार्थः ॥ ३३॥ स्टगपागाईणं, बहुमज्झे विज्जुमाह निच्छ्यो ।
एतदेव स्पष्टयन्नाह - इंगालाई श्यरो, मुम्मुरमाई य मिस्सो उ ॥ ४२ ॥
पाईणं पडिणं वा बि, जम्दं अणुदिसामवि । इष्टकापाका प्रतीतः। भादिशब्दात् कुम्भकारपाकेक्षुरसक्व.
अहे दाहिएओ वा वि, दहे उत्तरो विय ॥ ३४॥ थनचुल्ल्यादिपरिग्रहः। तेषां च बहुमध्यानागे विद्यदादिश्व वि. अग्निरिति शेषः। प्राच्या प्रतीच्या वाऽपि, पूर्वायां पश्चिमायां [दुल्काप्रमुखस्तेजस्कायो निश्चयतः सचित्तः,शेषस्तु अङ्गाराss- चेत्यर्थः । कर्वमनुदिक्ष्वपि, सुपां सुपो भवन्तीति सप्तम्यर्थे दिका, अनारो-ज्वालारहितोऽग्निः, आदिशब्दाद ज्वालाऽऽदि. षष्ठी । विदित्वपीत्यर्थः । अधो दक्षिणतश्चापि ददति दाह्य परिग्रहः। व्यवहारतः सचित्तः । सम्प्रति मिश्रं तेजस्काय. भस्मीकरोति, उत्तरतोऽपि - सर्वासु दिक्षु विदिक्षु च दहमाह-( मुम्मुरमाई य मिस्सो उ) मुर्मुरः कारीषोऽग्निः, श्रा- तीति सूत्रार्थः ॥ ३४॥ दिशब्दादविद्ध्याताऽऽदिपरिग्रहः । इत्थं नूतो मिश्र इति ।
यतश्चैवमत:साम्प्रतमचित्त तेजस्कायपिएममाद
नृयाण-मेस-माघाओ, हव्यवाहो न संसओ । ओयणवंजणपाणग-आयामुसिणोदगं च कुम्मासा। । तं पश्वपयावट्ठा, संजया किं चि नारले ॥ ३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org