________________
तुगिया
(२३३३) अनिधानराजेन्द्रः।
तुगिया करणं गन्त्रीयन्त्रकाऽऽदि। (कुसल ति) श्राश्रवादीनां हेयोपा- | हकंबलपायपुंछणणं ति)। ह पतग्रहः पात्रं, पादप्रोग्छन, देयतास्वरूपवेदिनः (असहेज्जेत्यादि) अविद्यमानं साहाय्यं रजोहरणं,पीचमासनं,फनकमवष्टम्ननफलक, शय्या वसतिपरसादायिकमत्यन्तसमर्थत्वायेषां तेअसाहाय्याः, तेच तेदेवा- हत्संस्तारको वा, संस्तारको लघुतरः । एषां समाहारद्वन्द्वोऽ
दयश्चेति कर्मधारयः । अथवा-व्यस्तमेघवं, तेन असाहाय्या तस्तेन । (अहापरिगाहपहिं ति) यथाप्रतिपनन पुनहास पापीप देवाऽऽदिसाहाय्यकानपेक्काः, स्वयं कृतं कर्म स्वयमेव नीतैः (थेरेति) श्रुतवृद्धाः । (रूवसंपन्न ति) वह रूपं सुविजोक्तव्यमित्यदीनमनावृत्तय इत्यर्थः। अथवा-पाखरिमभिः प्रार-| दित नेपथ्यं, शरीरसुन्दरता था, तेन सम्पन्ना युक्ता रूपसम्पब्धाः सम्यक्त्वविचलनं प्रति न परसाहायकमपेक्तन्ते, स्वय. न्नाः । ( लज्जालाघवसंपन्न ति) सज्जा प्रसिका, संयमोवा, मेव तत्प्रतिघातसमर्थवाजिनशासनात्यन्तभाबितत्वाति, तत्र लाघवं व्यतोऽल्पोपधित्वं, भावतो गौरवत्यागः । (ओयंसी देवा वैमानिकाः(असुरत्ति)असुरकुमाराः(नागत्ति)नागकुमाराः, ति ) ओजस्विनो मानसाषष्टम्भयुक्ताः । (तेयंसी ति ) उभयेऽप्यमी भवनपतिविशेषाः (सुवरण त्ति) सी ज्योति- तेजस्विनः शरीरप्रभायुक्ताः । ( वचसी ति ) पर्चस्विमो काः, यक्कराक्षसकिन्नरीकपुरुषा व्यन्तरविशेषाः (गरुन ति) विशिष्टप्रभावोपेताः, वचःस्विनो वा विशिष्टवधनयुक्ताः। गरुमध्वजाःसुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च
(जसंसी ति) ख्यातिमन्तः। अनुस्वारश्चैतेषु प्राकृतत्वात् । व्यन्तरविशेषाः । (अणतिक्कमणिज्ज त्ति) अनतिक्रमणीया
( जीवियासामरणभयसोगविप्पमुक त्ति) जीविताऽऽशया, अचासनीयाः (सद्धटु ति ) अर्थश्रवणात् । (गहि- मरणजयेन च विप्रमुक्ता येते तथा । श्ह (?) यावत्करणायह ति ) अर्थावधारणात् । ( पुच्चियह त्ति ) सांश- दिदं रश्यम्-"तवप्पदाणा गुणप्पहाणा।" गुणाश्च संययिकार्थप्रश्नकरणात् । (अजिगयट्र ति ) प्रशिनतार्थ- मगुणाः, तपःसंयमग्रणं चेह तपःसंयमयोः प्रधानमोकाङ्गता स्याभिगमनात् । ( विणिज्यिक ति) पेदम्पर्याधस्योपन. भिधानार्थम् । तथा-"करणप्पहाणा चरणप्पहाणा" तत्र करणं मनात् । अत एव (अद्विमिंजपेम्माणुरागरत्ता) अस्थीनि च पिएमविशुच्यादि, चरणं व्रतश्रमणधर्माऽऽदि । (निग्गहप्पहाणा) कीकसानि, मिजा च तन्मध्यवती धातुरस्थिमिजास्ताः प्रेमा. निग्रहोऽन्यायकारिणां दण्डः, (निच्चयपहाणा) निश्चयोऽवनुरागण सार्वज्ञप्रवचनप्रीतिरूपकुसुम्भाऽऽदिरागण रक्ता व र. इयङ्करणाभ्युपगमः, तस्वनियो वा । (महवप्पहाणा अजवप्पका येषां ते तथा । अथवा-अस्थिमिजासु जिनशासनगतने हाणा) ननु जितक्रोधाऽऽदित्वान्मार्दवाऽऽदिप्रधानत्वमवगम्यत मानुरागण फका येते तथा । केनोल्लेखेनेत्याह-(अयमानसो! इ- एव तरिक मार्दवेत्यादिना? नच्यते-तत्रोदयविफलतोक्ता, माईत्यादि ) अयमिति प्राकृतत्वादिदम् ।(प्रातसो ति) श्रायुध्म- वाऽदिप्रधानत्ये तूदयाभाव एवेति । (साघवप्पहाणा) साघवं म्निति पुत्रादेरामन्त्रणम। (सेसे ति) शेषनिन्धप्रवचनव्यति- क्रियासु दत्तत्वम्। (खंतिप्पहाणा मुत्तिप्पहाणा)(एवं विजामंतरिफ धनधान्यपुत्रकल मित्रकुप्रवचनाऽऽदिकामति (ऊसियफ- वेयभनयनियमसच्चसोयप्पहाणा चारुपमा ) सत्प्रकाः लिह ति) सन्द्रितमुन्नतं स्फटिकमिव स्फटिक चिसं यक्ष ते (सोही) शुद्धिहेतुत्वेन शोधयः, सुहदो वा मित्राणि, जीवाउध्रितस्फटिका, मौनीप्रवचनावाप्स्या परितुष्टमानसा इत्य- नामिति गम्यम्। (भणियाणा अप्पुस्सुया अवहिलेस्सा सुसार्थः इति वृद्धव्याख्या । अन्ये स्वाहुः-उत्थितोऽर्गास्थाना. मन्नरया अच्छिहपसिणवागरण सि) अच्छिमाएयविरलानि चपनीयोर्कीकृतोऽतिरधीनः कपाटपश्चाद्भागादपनीत इत्यर्थः। निर्देषणानि वा प्रश्नव्याकरणानि येषां ते तथा। (कुत्तियावपरिघोऽगमा येषां ते उच्तिपरिघाः। अथवा-उच्तिो गृहद्वा- णनूय सि) कुत्रिकं स्वर्गमर्त्यपाताललकणं मित्रयं, तत्सरादपगतः परिघो येषां ते उच्छ्रितपरिघाः । प्रौदार्यातिशयाद
म्भवं वस्त्वपि कुत्रिक, तत्सम्पादक प्रापणो हट्टः कुत्रिकाऽऽपतिशयदानदायित्वन निकुकाणां गृहप्रवेशार्थमनर्गलितगृहधारा णः, तदूनूताः समीहितार्थसम्पादनलब्धियुक्तत्वम सकलगुणो. त्यर्थः॥ (अवंगुयदुवारे ति) अप्रावृतद्वाराः, कपाटाऽऽदिभिर
पेतत्वेन वा तपमाः। (सद्धि ति) सार्दू सहेत्यर्थः। सम्पस्थगितगृहद्वारा इत्यर्थः । सहर्शनाभन न कुतोऽपि पाव
रिवृताः सम्यक परिबारिताः, परिकरभावन परिकरिता जिकादिभ्यति. शोभनमार्गपरिग्रहेणोद्धाटितशिरसस्तिष्ठन्तीति इत्यर्थः । पञ्चभिः श्रमणशतैरेव । भावः इति वृहव्याया। अन्ये स्वाहु:--भिक्षुकप्रवेशार्थमौदा- तए णं तुंगियाए नयरीए सिंघामगतिगचनक्कचञ्चरचनदिस्थगितगृहकारा इत्यर्थः॥ (चियत्तंतेउरपरधरपवेता) म्मुहमहापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए (चियत्तोत्ति) लोकानां प्रीतिकर एवान्तःपुरे वा परगृहे वा
एं ते समणोवासया इमीसे कहाए सफा समाणा हट्ठतुप्रवेशो येषां ते तथा, अतिधामिकतया सर्वत्रानाशङ्कनीयास्त श्त्यर्थः। अन्येवाहुः (चियत्तोत्ति)नाऽग्रीतिकरोऽन्तःपुरपर
ट्ठा जाव सदाति, सद्दावित्ता एवं वयासी-एवं खल गृहयो प्रवेशः शिष्टजनप्रवेशनं येषां ते तथा। भनीामुता- देवाणुप्पिया ! पासावच्चेजा थेरा जगवंतो जातिसंपमा प्रतिपादनपरं चेत्थं विशेषणमिति । अथवा-(चियत्तो ति)। ज्जाव अहापडिरूवं उग्गहं प्रोगिएिहत्ता संजमेणं तवमा त्यक्ताऽन्तःपुरपरगृहयोः परकीययोर्थथाकथञ्चित्प्रवेशो यैस्तेत्त.
अप्पाण भावेमाणा विहरति । था । (बहदि इत्यादि) शीलवतान्यणुवनानि, गुणा गुणवतानि,
(सिंघामग त्ति) शृङ्गाटकफलाssकारं स्थानं, त्रिकं रथ्यात्रय. विरमणानि औचित्येन रागाऽदिनिवृत्तयः,प्रत्याख्यानानि पौरु
मीलनस्थानम्, चतुष्कं रथ्याचतुष्कमीसनस्थानम, चत्वरं बहुज्यादनि,पौषधं पर्वदिनानुष्ठानं तत्रोपवासोऽवस्थानं पोषधोप
तररथ्यामीलनस्थानम, महापथो राजमार्गः, पन्था रथ्यावासापतेषां द्वन्छोऽतस्तयुक्ता इतिगम्यम्। पौषधोपवासश्त्युक्त
मात्रम यावत्करणातू-" बहुजणसहोर्ह वा" इत्यादिपूर्वव्याम, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयमाह-(चाउद्दसेत्यादि) होद्दिष्टा अमावस्याः (पमिपुत्रं पो.
सयातमत्र दृश्यम्। सति)माहाराऽदिमेवाश्चतुर्विधमपि सर्वतः। (वस्थपरिमा- तं महाफलं खल देवाणुप्पिया!तहारूवाणं राणं भगवंता
45d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org