________________
( ७६४) अभिधानराजेन्द्रः |
गोयम केसिज्ज
हे केशिमुने! महामेघप्रसुतात् महामेघसमुत्पद्यात्म नदीप्रवाहा पारि पानीयं गृहीत्वा तान् अन्
तरं सिञ्चामि ते श्रग्नयो जलेन सिक्ताः सन्तो मां नैव ददम्ति, कथम्भूतं तत् चारि ?, “ जमुत्तमं " जलेषु उत्तमं सर्वेषु जलेषु मेघोदकस्यैव उत्तमत्वात् ॥ ५१ ॥ अग्गीय इइ के कुत्ते, केसी गोयममव्ववी ।
सओ केसिंयुतं तु गोयमो इामव्यवी ।। ५२ ।। सदा के शिश्रमण गौतममममम! - तय इति के है इति उक्तवन्तं केशिकुमारं मुनि गौतम इदम् भग्रवीत् ॥ ५२ ॥
कसाया अग्गियो बुता, सूयसीलतो जलं । सुयधाराजिया संता, जिना हु न महंति मे ॥ २३ ॥
"
हे केशिमुने ! कषाया अग्नय उक्ताः श्रुतं शीलं तपश्च जलं पर्ततेत व मध्योपदेशः महामेयस्तीर्थकर, महात चागमः, ते कषायाग्नयः श्रुतधारानिहताः श्रुतस्य आगमवाक्य
उपनाशीलतपसोऽपि चारा व धारास्ताभिरभि हता विध्यापिताः श्रुतधाराभिहताः सन्तो, निन्नाः विध्यापिताः । 'इ' निश्चयेन, 'में' इति मां न ददति मां नयन्ति ॥५३॥ साहु गोयम ! पक्षा ते जिओो मे संसयो इमो अन्नो त्रिसंसयो मज्ऊं, तं मे कहसु गोयमा ! ॥ ए४ ॥ अर्धस्तु पूर्वच ॥ ५४ ॥ अइसाहसियो जीमो, वुडस्सो परिचावई । जंसि गोय ! मारूढो, कहूं तेण न हीरसी १ || २५ || हे गौतम ! अतिसाहसिको दुष्टाश्वः परिधावति यस्मिन् गौतम ! त्वम आरूढोऽसि तेन दुष्टाश्वेन कथं न हियसे कथम् उन्मार्ग न नीयसे ?, सहसा अविचार्य प्रवर्तते इति साहसिक अविचारिताध्वगामी पुनः की
भीमो भयानकः ॥ ५५ ॥
पातं निगिएहामि, सुपरस्सीसमाहियं ।
न मे गच्छ सम्म मगं च पटिवज्जई || ६ || गौतम पति-दे केशिमुने त
मार्गे व्रजन्तम् अहं निगृपदामि वशीकरोमि, कीदृशं तं टावं ?, श्रुतरश्मिसमाहितं सिद्धान्त वल्गया बद्धं, ततः स मे मम दुष्टाश्वः उन्मार्ग न गच्छति, स दुष्टाश्वो मार्गे च प्रतिपद्यते अङ्गीकरोति ॥५६॥
मस्से यश के बुत्ते, केसी गोयममव्ववी ? |
तो केसि तंतु, गोयमो इणमव्ववी ॥ ५७ ॥ केशी पृच्छति हे गौतम! अश्व शतकात इति ब्रुवन्तं केशिमुनि गौतम इदमत्रवीत् ॥ ५७ ॥
यो साइसिओ जीमो, दुइस्सो परिभावई ।
तं च सम्मं निगिएहामि, धम्मसिक्खऍ कंथगं ॥ ए८ ॥ दे केशिमुने! मनो दुष्टाभ्यः साहसिकः परिधावति इतस्ततः परिभ्रमति तं मनोमेशा धर्माभ्यासनिमि कथकमिव जात्याश्वमिव निगृहामि वशीकरोमि, यथा जात्यावो वशीक्रियते, तथा तं मनोदुष्टाश्वं वशीकरोमि ॥ ५८ ॥ सादु गोषम! पद्मा ते विचो मे सो इमो
Jain Education International
गोयमकेसिज्ज
यो वि सोम से मे कह गोयमा ! || अर्थस्तु पूर्ववत्॥५६॥
कुप्पहा वहवो लोए, जेहिं नासंति जंतयो ।
का कह वहंतो से न नासिसि गोयमा ! १ ॥ ६० ॥ हे गौतम! लोके बहुचः कुपधाः कुमार्गाः सन्ति कुमा तो नश्यति दुर्गतिने तो वियन्ते ते मार्गा वन्ते इत्यर्थः । हे गौतम ! त्वम् अध्वनि वर्तमानः सन् कथं न नश्यसि नाशं न प्राप्नोषि सत्पथात् त्वं न व्यवसे १ ॥ ६० ॥ जे यमग्गेण गच्छेति, जे यम्मापडिया ।
ते सव्वे वेड्या मज्ज, तो ए एस्सामि हूं मुली ! ॥ ६१ ॥ दे केशिमुने ! ये यजना मार्गेण वीतरागोपदेशेन गच्छन्ति, च पुनर्ये ऽभव्याः उन्मार्गप्रस्थिताः भगवडुपदेशाद्विपरीतं प्रचलितास्ते सर्वे मया विदिताः प्रन्यामध्ययोः समासम्म योर्ज्ञानं मम जातम् इति भावः । 'तो' इति, सस्मात्कारणात् अहं न नश्यामि अपरिहाना मा न प्राप्नोमि ॥ ६२॥ मग्गेय इइ के कुत्ते, केसी गोयममन्यवी ।
तो कोर्स तंतु मोयमो इणमव्ववी ? ।। ६२ ।। अस्यार्थः पूर्ववत् ॥ ६२॥ कुप्पवयपासंगी, सच्चे उम्मापहिया ।
सम्मणं तु जिक्खायं, एस मग्गेहि उसमे ॥ ६३ ॥ हे केशमुने! कुत्सिताने प्रवचनानिचनानि कुदर्शनानि, तेषु पाखण्डिनः प्रवचनपारिकनः एकान्तवादिन तेस उन्मार्गस्थिता उन्मार्गगामिनः सन्ति सम्माने तु पुनर्जिनाच्या तं विद्यते एष जिनका सर्वमार्गेषु उत्तमः सर्वमार्गेया प्रथामोयायमूलत्वात् इत्यर्थः ॥ ६३ ॥
साहू गोयम ! पचा ते, छिनो मे संसयो इमो अन्नो वि संसयो मज्ऊं, तं मे कहसु गोषमा ! ॥६४॥ अर्थस्तु पूर्ववत् ॥ ६४ ॥
महालदगवेगेणं, बुद्धभाणाय पाणिणं ।
सरणं गई पड़डा व दीव के मसी मुणी !! ।। ६५ ।। केश गौतमं प्रति पृच्छति हे गौतम मुने महोदयेन महाजनप्रवाहन बह्यमानानां प्रचतां प्रवंद्वी क मन्यसे १ इति प्रनः कीदृशं द्वीपम् ?, शरणं रक्षणकमम्, पुनः की गतिम आधारभूमिम पुनः कीदृशं प्रतिष्ठां स्थिराव स्थानहेतुम् । द्वीपं निवासस्थानं जलमध्यवर्त्ति ॥ ६५ ॥ प्रत्थि एगो महादीवो, चारिमको महालयो। महाउदगवेगस्स, गई सत्य न विज्ञइ ।। ६६ ।।
हे केशमुने! वारिमध्ये पानीयान्तरे महासयो विस्तीर्णः एको द्वीपोऽस्ति द्विता आपो मिस द्वीप द्वीपे महोदयस्य मतिनं विद्यते पातालकल जलवेगस्य गमनं नास्ति । अपरत्र द्वीपे प्रलयकाले समुद्रजन स्य गतिरस्ति परं द्वीपे सति तत्र नास्ति ॥ ६६ ॥ दीवे य इइ के वृत्ते, केसी गोयममव्ववी ।
तओ केसिंबुवंतंतु, गोयमो इमन्त्री १ ।। ६७ ।। केशी गौतमं पृच्छति दे गौतम! द्वीपम् इति किमुक्कम ?, ३त्युक्तवन्तं केशिभ्रमणं प्रति गौतम ॥ ६७ ॥
For Private & Personal Use Only
www.jainelibrary.org