________________
(६२) गोयमकेसिज्ज अभिधानराजेन्दः ।
गोयमकेसिज्ज तदा ते ऋजुजडाः पञ्चमहाव्रतानि पालयन्ति, नो चेत्ते व्रतभङ्गं | दिकं च यत् पुनोंकलिङ्गस्य प्रयोजन साधुवेषस्य प्रबत्तनं कुर्वन्ति, ते तु यावन्मात्रमाचारं शृण्वन्ति तावन्मात्रमेव कुर्व- यत्तीर्थकरैरुक्तं तत् लोकस्य प्रत्ययार्थ लोकस्य गृहस्थस्य न्ति, अधिकं स्वबुद्ध्या किमपि न विदन्ति । महावीरस्य साधवो- प्रत्ययाय, यतो हि साधुवेषं बुञ्चनाद्याचारं च दृष्ट्वा अमी बतिऽपि चेत्पश्च महाव्रतानि शृण्वन्ति तदैव पालयन्ति, तेऽपि न इति प्रतीतिरुत्पद्यते । अन्यथा विडम्बकाः पाखएिमनोऽपि वक्रा जमाश्च, चेत् चत्वारि महाव्रतानि शृण्वन्ति तदा पूजाद्यर्थ वयं वतिन प्रति वीरन्, ततश्च वतिषु अप्रतीतिः चत्वार्येव पात्रयन्ति, न तु पञ्चमं पानयान्त । वक्रजमादिकदान- स्यात, अतो नानाविधविकल्पनं, लिङ्गप्रयोजनं च पुनर्यात्रार्थ हप्रस्ताः अतीव हठधारिणः, द्वाविंशतितीर्थकत्साधवः ऋजवः संयमनिर्वाहार्थ, यतो दि वर्षाकल्पादिकं विना वृष्टयादिना संप्राकाश्चत्वारि श्रुत्वा सबचित्वात पनापि व्रतानि पालयन्ति । यमनिर्वाहो न स्यात, तेन वर्षाकल्पादिकं वर्षतुयोग्यः प्राचार तस्माश्चत्वारि व्रतानि प्रोक्तानि, तस्मात धर्मो द्विविधा कृतः-चा- उपकरणधारणं च दर्शितम्, पुनर्ग्रहणं ज्ञानं तदर्थम इति ग्रतुर्वतिकः, पञ्चवतात्मकश्च । स्वस्वारकपुरुषाणाम् अभिप्राय | हणार्थ, कानाय इत्यर्थः । यदि कदाचित् चित्तविप्लवोत्पत्तिः विज्ञाय तीर्थकरैर्धर्म उपदिष्ट इति नावः ॥ १७ ॥
स्यात्, परीषहोत्पत्तौ संयमे परतिरुत्पद्यते, तदासाधुवेषधारी साहु गोयम ! पन्ना ते, बिन्नो मे संसओ मो। मनसि एतादृशं शानं कुर्यात्-यतोऽहं साधोर्वेषधारी अस्मि, यअन्नो वि संसो मज्जं, तं मे कहसु गोयमो!॥ २८॥
तो "धम्म रक्खड वेसो" इत्युक्तत्वात श्त्यादिहेतोसिंधारण
शेयम् ॥ ३२॥ इति श्रुत्वा केशिकुमारः श्रमणो वदति-हे गौतम ! ते तव साधु प्रशाऽस्ति सम्यक् बुकिरस्ति, मे मम अयं शंसयस्त्वया
अह भवे पश्चाओ, मोक्खसब्यसाहणे । छिन्नो दूरीकृतः । अन्योऽपि मम शंसयोऽस्ति, तमिति तस्योत्तरं नाणं च दंणणं चेव, चरित्तं चेव निच्छए ॥३२॥ हे गौतम! त्वं कथयस्व । इदं वचनं हि शिष्यापेक्षं, न तु तस्य पुनौतमो वदति-हे केशिकुमारश्रमण ! निश्चयेन येन ये मोक्षकेशिमुनेऊनत्रयवत एवंविधः शंसयसम्भवः ॥२८॥ सद्भतसाधनानि ज्ञानदर्शनचारित्राणि सत्यानि साधनानि निअचेलगो य जो धम्मो, जो इमो संतरुत्तरो।
श्वयनये वर्तन्ते, अथ प्रतिज्ञा भवेत् श्रीपाश्र्वनाथमहावीरयोः देसिओ वचमाणेण, पासण य महायसा ॥३॥
श्यम् एका एवं प्रतिका नवेत, श्रीपाश्र्वनाथस्याऽपि मोकस्य
साधनानि ज्ञानदर्शनचारित्रारयेव, श्रीवीरस्थापि मोक्षस्य साएककज्जपवन्नाणं, विसेसे किं नु कारणं ।
धनानि शानदर्शनचारित्राण्येव, श्रीपाश्र्ववीरयोरेषा प्रतिका निलिंगे दुविहे मेहावी ,कहं विप्पच्चो न ते ॥३०॥ मा नास्ति इत्यर्थः । वेषस्य अन्तरम् ऋजुजडवक्रजमाद्यर्थः, बर्द्धमानेन चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेनकः-प्रमाणो
मोक्षस्य साधने वेषो व्यवहारनये केयः, न तु निश्चयनये वेषः। पेतजीर्णप्रायो धववस्त्रधारणात्मकः साध्वाचारो दिष्टः,च पुनः
निश्चये तु शानदर्शनचारित्राण्येव,तत्र ज्ञानं मतिज्ञानादिकम, दपाइवेन महायशसा त्रयोविंशतितमतीर्थकरेण योऽयं धर्मः सा
शनं तस्वरूचिः, चारित्रं सर्वसावद्यविरतिरूपं, तस्मात् निश्चयव्यम्तरुत्तरःपञ्चवर्णबहुमूल्यप्रमाणरहितवस्त्रधारणात्मकःसाध्वा
बहारनयो ज्ञातव्यौ श्त्यर्थः ॥३३॥ चारः प्रदर्शितः, हे मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपा- साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । शवयोर्विशेषे भेदे किं कारणं को हेतुः?,हे गौतम! द्विविधे लिने अन्नो वि संसओ मऊ, तं मे कहम गोयमा ! ॥३४॥ जिप्रकारके साधुवेषभेदे तब कथं विप्रत्ययो न उत्पद्यते कथं सन्देहो न जायते । उभौ अपि तीर्थकरी मोक्ककार्यसाधको
अस्या अर्थस्तु पूर्ववत्, नवरं प्रसङ्गतः शिष्याणां व्युत्पत्यय कथं ताभ्यां वेषभेदः प्रकाशितः?,इति कथं तव अयं संशयो न
जानन्नपि अपरमपि वस्तुतत्वं गौतमस्य स्तुतिद्वारण पृच्छन्नभवति? ॥३०॥
न्योऽपि संशयोत्पादी आह ॥ ३४॥ केसि एवं बुवंताणं, गोयमो इणमन्नवी ।
अणेगाणं सहस्साणं, मज्के चिट्ठसि गोयमा ! । विनाणेण समागम्म, धम्मसाइणमिच्चियं ॥ ३१॥ ।
ते य ते अलिगच्छंति, कहं ते निजिया तुमे ॥३॥ गौतम एवं ब्रुवाणं केशिकुमारं मुनिम् इदम् भववीत्-हे
केशी वदति-हे गौतम! अनेकेशं शत्रुसम्बन्धिनां सहस्राणां केशिमुने ! तीर्थकरैर्विज्ञानेन विशिष्टज्ञानेन केवलज्ञानेन स. मध्ये त्वं तिष्ठसि, ते च अनेकसहनसंख्याः शत्रवस्ते इति मागम्य यत् यत् यस्य उचित तत्तथैवशात्वा धर्मसाधनं त्वाम अभिलकीकृत्य गच्चन्ति संमुखं धावन्ति, ते शत्रवस्त्वया धर्मोपकरणं वर्षाकल्पादि इदम् ऋजुप्राइयोग्यम,दं वक्रजम- | कथं निर्जिताः? ॥३५॥ योग्यम् इति ईप्सितम् अनुमतम् श्ष्टं कथितमिति यावत, यतो
अथ गौतम उत्तरं वदतिहि शिष्याणां रक्तवर्णादिवस्त्रानुशाने वक्रजमत्वेन रञ्जनादिषु __ एगे जिए जिया पंच, पंचे जिये जिया दस । प्रवृति दुनिवारा पब स्यात, पाश्वनाथशिष्यास्तु ऋजुप्राइवेन | शरीराच्चादनमात्रेण प्रयोजनं जानन्ति, न च ते किश्चित्कदाग्रह
दसहा उ जिणित्ता णं, सबसत्तू जिणामि हं॥३६ ॥ कुर्वन्ति ॥३१॥
हे केशिमुने! एकस्मिन् शत्रौ जिते पञ्च शत्रवो जिताः, पञ्चपञ्चयत्यं च योगस्स, नाणाविहविगप्पणं।
सुजितेषु दश शत्रवो जिताः,दशैव वैरिणो वशीकृताः दशप्रका
रान् शत्रून जित्वा सर्वशत्रून जयाम्यहम् । यद्यपि चतुों कषाजत्नत्यं गहणस्यं च, लोगे लिंगप्पोयणं ।। ३॥
याणाम अवान्तरजेदन षोडश संख्या जवति, नोकषायाणां हे केशिमुने! नानाविधं विकल्पनं नानाप्रकारोपकरणपरि- नवानां मीलनात् पञ्चविंशतिभेदा भवन्ति, तथापि सहनसंख्या कल्पनम् अनेकप्रकारोपकरणचतुर्दशोपकरणधारण वर्षाकल्पा- न भवति, परंतु तेषां जयस्वात् सहस्रसंख्या प्रोक्ता ॥ ३६॥
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org