________________
गोयमकेसिज्ज श्रानिधानराजेन्डः।
गोयमकेसिज्ज मतिश्रुतावधिज्ञानसहितः, पुनः कीरशः?, शिष्यसबसमाकुलः श्रायारधम्मपणिही, इमा वा सा व केरिसी ॥११॥ शिष्यवर्गसहितः॥३॥
अयम अस्मत्संबन्धी धर्मः, कीदृशः,वा इति विकटपे,वाशब्दो. तिंऽयं नाम नजाणं, तम्मी नयरमंझले ।
ऽथवाथें वा, अथवा-अयं धर्मों दृश्यमानगणभृतशिष्यसम्ब. फामुए सिज्जसंयारे, तत्थ वासमुवागए॥४॥
न्धी कीदृशः पुनरयम्, प्राचारधर्मप्रणधिरस्माकं कीरशः, स केशिकुमारश्रमणस्तत्र श्रावस्त्यां नगर्यो तस्याः श्रावस्त्याः |
पुनरेतेषां वा आचारधर्मप्रणिधिः कीदृशः, प्राकृतत्वात लिङ्ग
व्यत्ययः, प्राचारो वेषधारणादिको बाहाः क्रियाकलापः,स एव नगरमएमले पुरपरिसरे तिन्मुकं नाम उद्यानं वर्तते, तत्रोद्याने
धर्मः, तस्य प्रणधिर्व्यवस्थापनम आचारधर्मप्रणधिः, पृथक प्राशुके प्रदेशे जीवरहिते शय्यासंस्तारे वासम् उपागतः, श
१ कथं सर्वोक्तस्य धर्मः, तत्साधनानां च दमनुज्ञातुमिज्या वसतिः,तस्यां संस्तारः शय्यासंस्तारः, तस्मिन् समवस्त
वाम इति भावः ॥११॥ इत्यर्थः ॥ ४॥
चाउज्जामो य जो धम्मो, जो श्मो पंचसक्खिओ। अह तेणेव कालेणं, धम्मतित्थयरे जिणे ।
देसिनो वकमाणेणं, पासेण य महामुणी ॥१२॥ जगवं वफमाणे ति, सबलोगम्मि विस्सुए ॥ ५॥ अयशब्दो वक्तव्यान्तरोपन्यासे, तस्मिन् एव काले धर्मतीर्थक
अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। रो जिनो भगवान् श्रीवर्द्धमान इति सर्वलोके विश्रुतोऽनूत ॥५॥ |
एककज्जपवन्नाणं, विससे किं नु कारणं ।।१३॥ [युग्मम्] तस्स मोगपश्चस्स, आसि सीसे महायसे ।
यश्वायं चातुर्यामो धर्मः पान महामुनिना तीर्थकरेण
दशितः, चत्वारश्च यमाश्च चतुर्यमाः, तत्र यश्चातुर्यामः चाजयवं गोयमे नाम, विजाचरण पारगे ॥६॥
तुर्वातिको-अहिंसा-सत्य-चर्यित्याग--परिग्रहत्याग--लक्कणो तस्य श्रीवर्द्धमानस्वामिनो लोकप्रदीपस्य तीर्थकरस्य गौतमः | धर्मः प्रकाशितः । यश्च पुनरयं धर्मो वर्द्धमानेन पञ्चशिमामा शिष्योऽनूत्, कथम्नूतो गौतमः ?,महायशाः महाकीर्तिः, | किकः, पश्चशिक्षितो वा, पञ्चनिमहावतैः शिक्वितः पञ्चशिपुनः कीदृशो गौतमः ?, विद्याचरण पारगः ज्ञानचारित्रधारी, क्विता प्रकाशितः,पञ्चसु शिक्कासु भवः पञ्चशिक्षिकः, पञ्चमहापुनः कीरशो गौतमः ?, भगवान् चतुझीनी मतिश्रुत्यवधिमन:- प्रतात्मः अहिंसासत्यचौर्यत्यागमैथुनपरिहारपरिग्रहत्यागलकपर्यायज्ञानयुक् ॥ ६ ॥
णो धर्मः प्रकाशितः॥१२॥ पुनर्बर्द्धमानम अचेलको धर्मः प्रकाबारसंगविक बुझे, सीससंघसमाउने।।
शितः, अचेलं मानोपेतं धवलं जीर्णप्रायम् अपमूख्यं वस्त्र धागामाणुगामं रीअंते, सो वि सावस्थिमागए ॥ ७॥
रणीयमिति वर्कमानस्वामिना प्रोक्तम, असत श्व चेलं यत्र सस गौतमोऽपि प्रामानुग्राम विहरन् श्रावस्त्यां नगर्यामागतः,
अचेलः, अचेल एव अचेलकः, यत वस्त्रं सदपि असत् इव कीरशो गौतमः, द्वादशाङ्गवित एकादशाङ्गानि दृष्टिवादसहिता
तत् धार्यमित्यर्थः । पुनयों धर्मः पाइन स्वामिना सान्तरोसरः नि येन गौतमेन सम्पूर्णानि, ज्ञातानीत्यर्थः । पुनः कीदृशो गौ
सह अन्तरेण उत्तरेण प्रधानबहुमूल्येन नानावणेन प्रलम्बन तमः?, बुद्धो हाततस्वः, पुनः कीदृशः?, शिष्यसकसमाकुलः ॥७॥
वस्त्रेण च वसते यः स सान्तरोत्तरः-सचेलको धर्मः प्रकाशितः,
एककार्य मुक्तिरूपे कार्य प्रवृत्तयोः श्रीवीरपाश्र्वयोर्विशेषे किं नु कोहगं नाम उज्जाणं, तम्मी नगरमंमले ।
कारणं को हेतुः, कारणभेदे हि कार्यमेदसम्भवः,कार्य तु उभफासुए सिज्जसंथार, तत्थ वाममुवागए ।
योरेकमेव, कारणं च पृथक २ कामति भावः? किमिति प्रो, तस्याः श्रावस्त्या नग- मएमसे परिसरे क्रोएकं नाम उद्या- नुरिति वितर्के ।। १३॥ नं वत्तते तंत्र प्रासुके 'सिज्जासंधारे' बासम अवस्थानम् उ.
अह ते तत्थ सीसाणं, विनाय पवियक्कियं । पागतः प्राप्तः ॥ ८॥
समागमे कयमई, उनमो केसिगोयमा ॥१४॥ केसीकुमारसमणो, गोयमो य महायसे ॥ भो वि तत्थ विहरिसु, अहीणा सुसमाहिया ॥॥
अथानन्तरं तयोरुभयोस्तत्र श्रावस्त्याम् आगमनानन्तरं के
शिगौतमौ तौ उनी समागमे कृतमती अभूताम् । किं कृत्वा १, केशिकुमारश्रमणध पुनर्गौतमः, पतो उभौ अपि व्यवहाष्टम
शिष्याणां च क्षुल्लकानां प्रवितर्कितं विज्ञाय विकल्पं शात्वा ।१४। भागाताम, कारशौ तौ उभौ ?, महायशासौ, पुनः कीदृशौ ?,
गोयमो पमिरूवन्नू, सिस्ससंघसमानले । मनीनो मनोवाकायगुप्तिवाधितो, पुनः कीदृशौ ?, सुसमाहिती सम्यक समाधियुक्तौ ॥६॥
जेट्टं कुलमविक्खंतो, तिंदुअं वणमागो॥ १५ ॥
गौतमस्तिन्मुकं वनम् आगतः केशिकुमाराधिष्ठिते बने आगतः, उत्तयो सीससंघाणं, संजयारणं तवस्सिएं ।
कीरशो गौतमः, प्रतिरूपः प्रतिरूपो यथोचितविनयः तं तत्थ चिंता समुप्पन्ना, गुणवंताण ताणं ॥१०॥ जानातीति प्रतिरूपक्षः, पुनः कीदृशः १, शिष्यससमाकुलः नत्र तस्यां श्रावस्त्यामुन्नयोः केशिगौतमयोः शिप्यसकानां
शिष्यवृन्दसहितः, गौतमः किंकुर्वाणः ?, ज्येष्ठं फुलम् अपेसंयतानां तपस्विनां साधूनां गुणवतां ज्ञानदर्शनचारित्रवतां
दयमाणः ज्येष्ठं वृहं प्रथमभवनात्पार्श्वनाथस्य, कुलं सन्तानं विनायिणां परजीवरक्षाकारिणां परस्परावलोकनात् चिन्ता स.
चाग्यत इत्यर्थः ॥ १५॥ मुम्पन्ना विचारः समुत्पन्नः ॥२०॥
केसीकुमारसमणे, गोयमंदिस्समागयं । केरिसो वा इयो धम्मो,इमो धम्मो व केरिसो।।
पमिरुवं पमीवत्ति, सम्मं च पदिवज्जइ ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org