________________
गोणपोत्तय अनिधानराजेन्द्रः ।
गोत्तास गोणपोत्तय-गोपुत्रक-पुं० । गोवत्से, उत्त०५ अ०
मण्डोरपत्यानि मएमवाः । वसिष्ठस्यापत्यानि वासिष्ठाः-षष्ठगगोणगोनूत-गौणगोनूत-नि० । बलीवर्दकल्पे, बृ०२ उ० ।
णधरायसुहस्त्यादयः। तथा ये काश्यपास्ते सप्तविधाः । एके
काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एव ।मन्ये तु काश्यपगोत्रगोणनखण-गोशक्षण-न० । सास्नाविलरूदयो मूषिकन
विशेषततशपिमल्यादिपुरुषापत्यरूपाः शाएिकल्यादयोऽवगन्त. यनाश्च न शुभदा गाव इत्यादिके गोजातीयसकणे, जं. २
व्याः । स्था० ७ ग० । पते च प्रत्येक सप्तसप्तेति सवक० । द्वात्रिंशतकलाभेदे, साक्षा।
संकनया एकोनपञ्चशत् । सः । का० । भ० । स्था०। गोणस-गोनश(स)-पुं०।निःफणाहिविशेषे,प्रश्न०१ श्राश्र द्वार। नं० । निः । तद्विपाकवेधे कमर्माण च । कारणे कार्योजी। प्रशा० । सरीसृपभेदे, का०१ श्रु० ८ अ०।।
पचारात् कर्मण सपादानविवक्षया गूयते शम्मयते सच्चागोणसखाश्याइ-गोनसखादितादि-पुं० । स्त्री० । "गोणसखइ- बचैः शब्दैरात्मा यस्मात् कर्मण उदयप्राप्तास झोत्रम् । याद रप्पुए वा वि" । (७) श्राव०५ अागोनससरीसृपनक्षित
पं० सं०३द्वार। कर्म । दशा । प्रव० । पूज्योऽपूज्योऽयमिप्रभृती,पादिशब्दात गोधेरकादिपरिग्रहः । पञ्चा०१६ विव०।
त्यादिव्यपदेश्यरूपां गां वाचं त्रायते इति गात्रम् । स्था०२ गोणागिति-गवाकृति-पुं० । गवये, नि० चू० १ उ० ।
ठा० उ० । सप्तमे कर्मणि, उत्त० ३३ अ० । तच्च
द्विधा -" गोत्ते कम्मे दुविहे पम्मत्ते । तं जहा-नचागोए चेव, गोणिय-गाविक-त्रि० । गोक्रयविक्रयकारिषु, व्य०१ 101
णीयागोए चेव" । स्वरूपं चास्येदम-"जह कुंभारो भएमा गोणिपाण-गोपान-ज०। गवां यत्र पानं तस्मिन, वृ०३० ।
कुणा पुज्जेयराज लोयस्स ॥श्य गोयं कुण जिय,सोए पुज्जेयगोणिवच्छ-गोवत्स-पुंगधेनुवत्से, पिं०।।
रा वत्थु" ॥१॥ उचैर्गोत्रं पूज्यत्वनिबन्धनम्, इतरविपरीतगोणिसजा-गोनिषद्या-स्त्री० । गोरिवोपवेशने, स्था० ५ मा स्था०२ ग० ४०० । प्रका। ग०१०।
सम्प्रति द्विन्नेदगोत्रकर्माभिधित्सुराहगोणी-गो-स्त्रीजगवि, "गोणीणं संगेल्लं' गवां स्त्रीगवानां 'सं.
गोयं मुहुच्चनीयं, कुलाल व मुघम भलाईयं । (५१) गेलं ' समुदायः । व्य०४ उ० । श्रा० चू० । विशे० प्रा०म०।
गोत्र प्राग्वर्णितशब्दार्थ द्विधा द्विभेदम् ।कथमित्याह-'उपनीचं' (प्राचार्यशिध्ययोग्यायोग्यत्वे गोदृष्टान्तोऽन्यत्र)
उचंच नीचं च उच्चनीचम, उच्चैर्गोत्रं, नीचैर्गोत्रमित्यर्थः। पतच गोतित्य-गोतीर्थ-न० । ६ त० । गवां तडागादाववतारमार्ग,
कुबालश्य कुम्नकारतुल्यं शोजनोघटः सुघटः पूर्णकलशः,'भुम्भगोतीर्थमिव गोतीर्थम् । बवणसमुघादेवतारवयां भूमौ, स्था० सं' मध्यस्थानं सुघरभुम्भले आदी यस्य तत्कृतोपकरणस्य तस्सु१००।क्रमेण नीचतरे प्रवेशमार्गे, जी०३प्रति०। (लवणस- घटभुम्नलादि, करोतीति शेषः । अयमत्र भावा-यथा हि कुनामा मुष्शब्देऽस्य व्याख्या)
पृथिव्यास्तादृशं पूर्णकलशादिरूपं करोति यारशं लोकात कुसुगोतित्थविरहिय-गोतीर्थविरहित-पुं० । समनूसी, दी। "गो- मचन्दनाक्षतादिनिः पूजां लभते, स एव नुम्भलादि तादृशं तित्थेहि बिरहियं, खेत्तं नलिणोदगसमुद्दे" ॥१६॥ द्वी०।। विदधाति यादशमप्रक्किप्तमद्यमपि लोकानिन्दा सनते । कर्म०१ विषमेश्वतारनूमिर्जवति । स्था० १० वा।
कर्म०॥ पं०सं०। कल्प० । आचा।श्रा०।(अनुभागादयोऽस्य गोतिहाणी-गोत्रिहायनी-स्त्री० । त्रिवर्षजातायां गोवत्सि। प्रथमभागे अनुन्नागादिशब्दषु तृतीयभागे २०० पृष्ठे 'कम्म'
शम्दे च संबन्ध उक्तः ) गां वाचं त्रायतेऽर्थाषिसंबाकायाम, तं०।
दनतः पालयतीति गोत्रम् । समस्तागमाधारभूते, सूत्र०१ गोत्त-गोत्र-न । 'गूई' शब्दे, गूयते संशब्दयते उच्चावचैः श
धु० १० अ० । पर्वते, संभावनीबोधे, कानने, केत्र, मागे, मैर्यत् तद् गोत्रम् । उच्चनीचकुलोत्पत्तिलक्षणे पर्यायविशेषे,
छत्रे, सके, को, विते. धने, वाच० । (गोत्राणां भेदाः स्वपं० सं० ३ द्वार । तथाविधैकपुरुषप्रभवे वंशे, ध०१अधि०।
स्वशब्दे) यथार्थकुले, विपा० १ श्रु०१०। सत्त मूलगोत्ता पसात्ता। तं जहा-कासवा, गोयमा,वस्था,
गोत्तजोगि (ण )-गोत्रयोगिन-पुं०। गोत्रवन्तो योगिनो गोत्रयो
गिनः । पो०१३ विव० । गोत्रमात्रेण योगिषु, द्वा०१८ द्वा। कोत्था, कोमिया, मंमवा, वसिट्ठा । 'सत्तमनगोत्ता' इत्यादिना ग्रन्थेन गोत्रविनागमाह। सुगमश्चा
गोत्तफस्सिया-गोत्रस्पर्शिका-स्त्री० । वल्लीभेदे, प्रज्ञा० १ पद। यम,नवरं गोत्राणि तथाविधैकैकपुरुषप्रजवा मनुष्य सन्ताना -गोत्तमय-गोत्रमद-पुं० । उच्चैोंने इक्ष्वाकुवशहरिवंशादि के सं. सरगोत्रापेक्तया मूलभूतानि श्रादिनूतानि गोत्राणि मूलगोत्राणि, | जातोऽहमित्येवमात्मकेमदे, सूत्र० श्रु०१३ १०। काशे नवः काश्यो रसस्तं पीतवानिति काश्यपः,तदपत्यानि काम
गोतागार-गोत्राकार-पुं० ई०स०। नामाकृतिषु,चं०प्र०१०पाहु। श्यपाः, यथा-मुनिसुव्रतनमिवर्जा जिनाचकवादयश्च क्षत्रियाः | सप्तमगणधरादयो द्विजा जम्बूस्वाम्यादयो गृहपतयश्चेति । इह
| गोत्रागार-न० । कुलगृहे, चं०प्र० १० पाहुः । स्था। च गोत्रस्य गोत्रवदभ्यो भेदादचं निर्देशः, अन्यथा काश्यपमिति गोतावमय-गोत्रापगत-त्रि० । गोत्रादेरपगते, सूत्र० १ ० वाच्य स्यात्। एवं सर्वत्र । तथा गोतमस्याऽपत्यानि गौतमाः क
| १३ अ०। त्रियादयः। यथा-सुब्रतनोमजिनौ नारायणपद्मवर्जवासुदेवबलदेवा नूत्यादिगणनाथत्रयं वैरस्वामीचा तथा वत्सस्यापत्या
गोतास-गोत्रास-पुं० । श्रीमस्य कूटग्राहस्य पुने, स्था० । नि बत्सा:-शय्यम्भवादयः। एवं कुत्सा:-शिवनृत्यादयः, "को- | गात्रासितवानिति गोत्रासः । अयं दि इस्तिनागपुरे भीमाज्छ सिवनूक्ष्मपि य" इति वचनात् एवं कौशिकाः षडबकादयः।। निधानकटग्राहस्योत्पमाभिधानाया भार्यायाः पुत्रोऽनुत्, प्रस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org