________________
गब्भ
(०३७) अभिधानराजेन्द्रः |
शति
कृतिपरियामो, न तु गर्म एवं पते कथं जायस (अप्यं०) अल्पशुक्रम [ बहुचति] बहुम [ भोयंति ] ऋतुरार्तवं स्त्री तत्र गर्भाशये जायते उत्पद्यते १, अबहुकं पुरुषस्तन जायते २ द्वयोरपियोनावे समाये सति नपुंसक जायते
( इस्थिति ) स्त्रिया नायः [ श्रयति ] भोजसा ( समाश्रोगे (ति) समायोगो वातवशेन तत्स्थिरीभवनलक्षणं स्योजः समायोगस्तस्मिन् सति, बिम्बं तत्र गर्भाशये प्रजायते ४ । तं । कथं स्वपिति
अह णं पसत्रएकालसमयंसि सीसेण वा पाएहिं वा आगच्छममा तिरियमागच्छा स्पि "कोइ पुण पावकारी, वारस संवच्छराइ नकोसं । अत्थरगन्जवासे, अध्यनये अमुषम्मि" ॥ १ ॥ (अह णं इत्यादि) अथानन्तरं '' वाक्यालंकारे, प्रसवकालसमये जन्मकालावसरे शीर्षेण वा मस्तकेन वा पादाच्यां चरणाया समागच्छति इति सम
"सम्मं गच्छति " पाठे सम्यग् अनुपघातहेतुत्वादागविमातु योग्या नियमति (तिरियम) तिरधीनो विना मरणमापद्यते, निर्गमाभावादिति (कांश पु०) कोऽपि पुनः पापका प्रघात रामाजविदारण जनमुनि महाशातनाविधावापा तपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः। द्वादश संवत्स राणि उत्कृष्टतः (अत्थर सि) तिष्ठति । तुशब्दाद् गर्भोक्तं प्रबलं दुसमन गर्नाले गर्भगृहे किंभूते शु प्रभवे चिके अशुयात्मके इति । तं० । स्था० । गर्भान्निर्गतस्य च यत्स्यात्तदाह
वाणि य से कम्माई बढाई पुढाई विहिताई कडाई पडत्रियाई अभिनिविडाई अभिसमयागयाई उदिमा णो वसंता भवंति, तओ जवइ बुरूवे दुब्ब दुधे बुरसे फासे ते अए अमु अमशुभमणामे हीस्सरे दीणस्सरे अस्सिरे अकंतस्मरे अप्पियस्सरे अस्सरे अमयस्सरे अणामस्सरे अणाएज्जवयणं पच्चायाए त्रि जवइ, बसवज्जाणि य से कम्माई नो बदाई पसत्थं नेयं जात्र आदेज्जवयणं पच्चायाए वि जब से वे नंवे ।
(वाणि यत्ति ) वर्णः इत्राघा, बध्यो हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि, अशुजानीत्यर्थः । चशब्दो वाक्यान्तरत्वद्योतनार्थः । ( से (स) तस्य गर्भमितस्य ( बढाई ति ) सामान्यतो बद्धानि (बुद्धाति) पोषितानि गाढतरबन्धतो निधतानि उमाप वर्तनकरणवशेषकरणयोग्यत्वेन व्यवस्थापितानीत्यर्थः । अथवाकयतः पूर्व स्पृशनीति ( कमाई ति ) निकालि तानि, सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः । ( पट्ठवियाई ति ) मनुष्यगतिपञ्चेन्द्रियजातित्र सादिनाम कर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः । ( अभिनिविडाई ति ) तीमा - नुजावतया निविष्टानि ( अभिसमन्नागयाई ति ) उदयाभि
२१०
Jain Education International
मुखीभूतानि (द) उस् व्याकरणेन दिन व्यतिरेकमाह ( जो उता निष्टादीनि व्यापाताम्येकाचोनिया ( दीनस्सरेमि स्वरः (दणस्सरे ) स्थितस्य स्वये यस्य स दीनस्थ (अणादेयाविति टना प्रत्याजातश्चापि समुत्पन्नोऽपि चाऽनादेयवचनो भवति । भ० १ ० ७ ० ।
ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह
जायमाणस्स जं दुक्खं परमाणस्स वा पुणो । तेन क्स्त्रेण संमूढो, नाइसर न अपणो ॥ २ ॥ बीसरसरं रसंतो, सो जोणिमुहाल निष्फिकइ जीयो । माएँ अप्पयो विय, वेयराम जयेमाणो ॥ २ ॥ जायमानस्य गर्भाभिःसरमाणस्य उत्पद्यमानस्य वा दुःखं न पति वा अथवा पुनप्रियमासस्य पञ्चत्वं कुर्वाणस्य च दुःखं भवति तेन खेन संमुद्रा महामोहमा प्रजातिया चलनवमात्मीयं स्वकीय मुद्रामा प्राणी न स्मरति कोऽहं पूर्वभवेदेवादिकोऽयमिति न जानातीति ॥२॥ (बीस) परम करुणामयं (सरं तिस्रं सगर्भस्थ जीवो योनिमुखात् [निफिटर ति] निष्कामति मातरात्मनोऽपि च वेदनामतुलां जनयन उत्पादयन् ॥३॥ तं० । महा० ।
"
कुर्वन्
गग्भ
गम्भपरयम्पि जीवो, कुंजीपागम्य नरयसंकासे । वृत्थो प्रमिज्जमज्जे, प्रसुप्पनवे असुइयम्मि ॥ ४ ॥ पित्तस्स पस्सिय फरस य सोयिस्स विव मम । सुचस्स पुरीसस्स य, जाया जह यच किमित व्व ॥ ए ॥ [ गम्नध० ] गर्भगृहे जीवः कुम्भीपाके कोष्ठिका कृतितप्तलोदभाजनसह नरकसह नारकोत्पत्तिस्थान [] उपस्थितः स्थितः, श्रमेध्यं गूथं, मध्ये यस्य गर्भस्य स श्रमेध्यमयास्मिन् चित्रम्य अशुबिके अपवित्र स्वरूपे ॥ ७ ॥ [ पिस०] पित्तस्य 'सिम्भस्य' श्रेष्मणः शुक्रस्य शोषितस्य सूत्रस्य पुरीषस्य विद्वाया मध्ये मध्यभाजायते उत्पद्यते ? [ वच्चकिमित व्य]ि वर्चस्कमिक विष्ठानिलङ्गवत् । यथा कृमिद्वन्द्रियजन्तुविशेष उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति ॥ ५ ॥ तं । संथा | शौचादि जगतस्य
तं दाणि सोयकरणं, केरिसयं होइ तस्स जीवस्स १ । सुकरुहिरागराओ, जस्सुप्पती सरीरस्थ ॥ ६ ॥ एयारिसे सरीरे, कलमलजरिए मिज्जसंनूए । निययं विगणितं सोपमयं केरिसं तस्स ॥ ७ ॥ (दा०) (दाति दान करणं शरीरसं स्कारकरणं कीदृशं भवति तस्य गर्भनिर्गतस्य जीवस्य ? यस्य प्रङ्गुरशरीरस्योत्पत्तिः प्रादुर्भावः शुक्ररुधिराकरात् वीर्यखनेः वर्तत इति ॥ ६ ॥ [ पया० ] एतादृशे शरीरे कलमलभूते उजलाकर्मादिपूर्ण श्रमेयसंभूते विभ निश्रयं विगणिज्जत' इति पदद्वये सप्तम्या द्वितीया
4
6
For Private & Personal Use Only
2
www.jainelibrary.org