________________
(२३) गणावक्कमण अभिधानराजेन्सः।
गगिट्टी विनीतस्वात्स्वस्य वा सुखत्रम्पटत्वाद् मन्दप्रज्ञत्वाति गणादप- गणाचारये, उत्त० ३ अ० । अनु। सः । गच्छाधिपती, व्य०१ कामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः (सगणियाए त्ति) | १० । प्राचा० । सूत्र० । अस्य पाव आचार्याः सूत्राधम. स्वगणासंबन्धियां (परगणियाए त्ति) परगणसरकायां निम्रन्थ्यां ज्यस्यन्ति । कल्प. ६ कण। तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौ
एकं पि जो मुहत्तं, सत्तं पमिवोहि वे मग्गे। । धमध्याद् बहिलेश्यान्तःकरणं यस्यासौ बाहिलेश्य भासक्तो अवतीत्यर्थः । एवं गणादपक्रामतीति न चेदमधिकगुणत्वे
समुरासुरम्मि वि जगे, तेण हुँ घोसिय ऑणाघोस ।। नास्याऽसंभाव्यम् । यतः पठ्यते-“कम्माइ तूणिघणचि-क
नए अस्थि विस्सं, ति केइ जगवंदणीयकमजुयझे। णा गरुयाइ वज्जसारा । नाणयिं पि पुरिस, पंथाओ जोसि परिहियकरणे-कवकमक्खाणवोनिहीकालं ।। उप्पर नेति" ॥१॥ इति चतुर्थम् । तथा मित्रज्ञातिगणो वा जूऍ प्रणागऍ काले, ण केइ इह होति गोयमा ! सूरी । सुहत स्वजनवर्गो वा ( से ) तस्याचार्यादेः कुतोऽपि कार
णामग्गहणेण विजे-सि होज नियमेण पच्चितं ।। णादणादपक्रामेदतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थ गणाद
एयं गच्छववत्थं, दुप्पसहाणंतरं तु जो खंमे। पक्रमणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकारे उपग्रहो वखादिभिरुपष्टम्भ इति पञ्चमम् । स्था०५ ठा०२ उ०। (गणादरम्य
तं गोयम ! जाण गणि, निच्छयोऽणतसंसारी॥ किश्चिदकृत्यं कृत्वा पुनः स्वगणमुपसम्पद्येत तत्र विधिः 'उ- जसयलजीवजगम-गलेककराणपरमकल्लाणं । वसंपया' शब्दे दि० भागे १००८ पृष्ठे अष्टव्यः)
सिद्धिपए वोच्चिन्ने, पच्छित्तं होइ तं गणियो ।। गणावच्छेइय-गणानच्छेदक-त्रि०। गणस्यावच्छेदो विभागों
तम्हा गणिणं समस-तुमित्तपक्खेण परहियरएणं । शोऽस्यास्तीति । स्था० ३ ठा० ४ उ० । गणका-चन्तके,
कल्लाणकंखुणा अ-प्पणो वि आणाण संघेया।। प्राचा०२ श्रु०१ अ०१० उ० । यो हितं गृहीत्वा गच्चगेपष्टम्भायेवोपधिमार्गणादिनिमित्तं विहरति । स्था० ४ ग०३ उ०।
एवं मेरा ण लंघेयव्व ति ॥ अधुना गीतार्थस्य स्वरूपमाह
एयं गच्छववत्यं संघित्तु नगारबेहि पमिवके। नकावणा पहावण-खेत्तोवहिमग्गणासु अविसादी। । संखाईए गणिणो, अज वि बोहिं न पावति ।। मुत्तत्थतदुभयविऊ, गीयत्याए वि साहुं ति ।।
ण अनंति हि य अने, अणंतहुत्तो वि परिजमंतित्यं । उत्प्राबल्येन धावनमुद्धावनं, प्राकृतत्वाच स्त्रीत्वनिर्देशः, कि- चउगइभवसंसारे, चेडिज चिरं सुदुक्खत्ते । महा०५अण मुक्तं भवति?-तथाविधे गच्चप्रयोजने समुत्पन्ने प्राचार्येण संदि- "सुत्तत्थे निम्माल, पियवधम्मोऽणुवत्तणाकुसलो। होऽसंदिष्टो वा प्राचार्य विज्ञप्य यथैतत्कार्यमहं करिष्यामीति । जाईकुलसंपन्नो, गंभीरो सद्धिमंतो य ॥१॥ सस्य कार्यस्यात्मानुग्रहवुना करणं उद्धावनम, शीघ्रं तस्य
संगहुधम्गहनिरओ, कयकरणो पवयणाणुरागी य । कार्यस्य निष्पादनं प्रधावनम्, केत्रमार्गणा केत्रप्रत्युपेक्षणा,नप- एवंविहो य भणिो गणसामी जिणवारदेहि" ॥२॥ धिरुत्पादनम्, एतासु येऽविषादिनो विषादं न गच्छन्ति,तथा सू.
स्था०६ ठा। प्रार्थतदुभयविदः, अन्यया हेयोपादेयपरिझानायोगात, ते पता
गणी आवश्यके प्रमाद्येत तदा प्रायश्चित्तम्रशा एवंविधा गीतार्याः, गणावच्छेदिन इत्यर्थः । व्य०१०। भाव। ध।
से जयवंजेणं गणी किंचि आवस्सगंपमाएजा। गोयमा! अथ गणावच्छेदकयोग्य गुणानाह
जे णं गणा अकारणिगे किंचि खणमेगमवि पमाए, से गं प्रनावनोछावनयोः, क्षेत्रोपध्येपणासु च ।
आवस्सगं उवइसेज्जा जओणं तु सुमहाकारणिगे वि संते गअविषादी गणावच्चे-दकः सूत्रार्थविन्मतः ।। ७४॥ णी खणमेगमवी ण किंचि णिययावस्सगं पमाए से णं वंदे प्रत्रावना जिनशासनस्योत्सर्पणाकरणम्, उझावना उत्प्राबल्ये. पूए दहब्वे जाव णं सिके बुझे पारगए खोणकम्पमले न धावना, गोपग्रहार्थ दूरक्षेत्रादौ गमनामत्यर्थः। तयोश्च पुनः केवं प्रामादियोग्यस्थानम, उपधिः कल्पादिः, तयोरेषणा मार्ग
नीरए उबइसेन्जा; सेसं तु महयाए बंधेणं मत्थाणे व गा, गवेषणेति यावत् । श्रासु अविषादी खेदरहितः। तथा सू
नाणिहिए। एवं पच्छिते विहिं सो न णाणुढती अदीणमत्रार्थवित् उचितसूत्रार्थज्ञाता, ईदृशो गणावच्छेदकस्तत्संको
णोज जइ य जहायामं जे से आराहगे भणिए ।। मतः प्राप्तो जिनैरिति शेषः, न पुनर्गुणरहित इति जावः । महा० ७ अगणावच्छेदके, व्य०४०। घ. ३अधि(कियत्पर्यायस्य गणावच्छेदकत्वं कल्पत इति गणिगणसमकिय-गणिगुणस्वनन्धिक-पु० । गाणना गुणा 'आयरिय' शब्दे द्वि० भागे ३३१ पृष्ठ उक्तम् )
यस्य स्वा च स्वकीया चलब्धिर्थस्य स गणिगुणस्वलब्धि. गणावच्छेदय-गणावच्छेदक-पुं० । 'गणावच्छेश्य' शब्दार्थे,
| कः । प्रवाजितुमुपग्रहीतुं च शक्ते, पश्चा० १८ विव०। स्था० ३ ०४०।
गणिनि-गणर्द्धि-स्त्री० । ज्ञानदर्शनचारित्ररूपसम्पदि, स्या० । गणि-गणिन्-त्रि० । गणः साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौगणी स्था० ३ ठा०३ उ० प्र०ागणः साधुस
गणिकी तिविहा परमत्ता । तं जहा-णाणिही दसणिकी मुदायो जुयानतिशयवान् वा गणानां साधूनां वा यस्यास्ति स
चरित्तिही | अहवा गणिही तिविहा पमत्ता । तं जहा-सगयो । खासमठा गुणगणो वाऽस्यास्तीति।नं। प्रवका आचाग । चित्ता अचित्ता पीसिया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org