________________
(७६०) अभिधानराजेन्द्र
खेत
निकारण विस्सामा पच्छा ते ताउ न लभन्ति । पूर्व विनिता सन्तो यदि ग्लानादिभिः करपादा गच्छन्ति तदा तेषां पश्चादनियतमागच्छतां भवति क्षेत्रम् । अथ निष्कारणं यत्र तत्र वा स्थितास्तेन पश्चात् गतास्तदा ते प श्रादागच्छन्तो न लभन्ते क्षेत्रम, गतो द्वितीयो नङ्गः । तृतीयमधिकृत्याह
हु,
पच्छा ओवि पूराऽऽसमा समाव अाणं । सिम्यगई सभाषा, पुण्यं पत्तो लभति लेत्तं ॥
गाथायामेकवचनं स्पर्ककस्वाम्यपेक्षया परचाद्विनिर्गतोऽपि 'हु' निश्चितं दूरात् श्रासन्नात् समाद्वा श्रध्वनः स्वजावात् शीगतिरिति कृत्वा पूर्व प्राप्तस्तदा स लभते क्षेत्रम् । ग्रह प्रजावो, गतिभेदं काल बच्चती पुरतो । मा एए गच्छति य, पुरोगी ताहे न सर्पति ॥
श्रथ पुनर्माते, श्रन्ये, पुरतो न गच्छन्तीति, यास्यन्तीति । एवमको गति हत्वा पुरतो याति तदा स पुरोगाम्य न लभते क्षेत्रम् | भावस्याऽशुद्धत्वात् ।
समयं पि पत्थियाणं, सजावसिम्यगतिणो भवे खेत्तं । एमेव आसन्ने, दूरकाणी व जो पति ॥
समकमपि विवचितानां प्रस्थितानां मध्ये यः स्वनावशीघ्रगतिः ः सन् पुरतो याति तस्य तत् क्षेत्रम् । एवमासन्ने आसन्नावीरानो वा यः पुरतः समागच्छति अनुज्ञापयति च स लभते क्षेत्रम् |
अवासम पत्ता, समयं देव अभावितो दाहिं । सादारणं तु तेसिं, दोएड वि वरमाण तं होर ||
अथवा श्रासन्नात् दूरात् वा समध्वा अध्वनः समकमेव तत् क्षेत्रं प्राप्ताः समकमेत्र द्वाभ्यामपि वर्गाभ्यां तत् क्षेत्रमनुज्ञापितं तदा तयोर्द्वयोरपि वर्गयोः साधारणं तत् क्षेत्रम् । गततृतीयो ङ्गतुन यदि पूर्वप्रविटे सह समनुज्ञापितं सदा साधारणम् । अथ पश्चात् पूर्वमाताबामिति । तदेवमुक्ता चतुर्भङ्गिका ।
सम्प्रति " समसीमं पसारा ” इत्येतदूव्याख्यानमादवासमयं दो वि, सीमं पत्ता उतत्य मे पुत्रं । जाणा वो तेसिं, न जे उदप्पेण अच्छंति || (अथ वेति प्रागुकापेया प्रकारान्तरी कापि वर्गी समर्थ सीमान प्राप्ती तत्र ये पूर्वमापयन्ति तेषां तत्त्रं न ये दश निष्कारणमेव तिष्ठन्ति तेषामिति श्रीमाग्रहणं द्वारा थायामुद्यानादीनामुपलक्षणम् ।
तेन तद्विषयामपि मार्गणामादउज्जा - गामदारे, सहिं पत्ताल मग्गरणा एवं । समयमणुन्ने सादर - गं, तु न लभंति जे पच्छा ॥ उद्यानं ग्रामद्वारं ग्रामग्रहणं नगरादीनामुपलकणम्। तथा वससिम प्राप्तानामेवमुक्तप्रकारेण माणा कर्तव्या । तामेव दर्शयति-यदि समकमनुज्ञापयन्ति ततः साधारणं, ये पुनः प श्चादनुज्ञापयन्ति से न लजन्ते ।
से पुण दोषी वग्गा, गणि आपरिवाण होत दोष तु गणिणं व होज्ज दोएहं, आयरियाणं व दाऐहं तु ॥
Jain Education International
खेत
तौ पुनद्व वर्गों द्वयोर्गण्याचार्ययोर्जवेताम् | गणी नामात्र वृषभः । एको वर्गो वृषभस्य, अपर आचार्यस्य । अथवा- -द्वयोर्गणिनोः यदि वा द्वयोराचार्ययोद्वाँ वर्गाविति ।
सत्रेयं मार्गणा
श्रच्छंति मंथरे सव्वे, गणी नीति असंथरे । जत्य तुला भवे दो उवी, तत्विमा होति मग्गणा ।।
यदि तत्र क्षेत्रं संस्तरणं तदा सर्वेऽपि तिष्ठन्ति । श्रथ सर्वेषामसंस्तरणं तदा असंस्तरेण गणी वृषभो निर्गच्छति । आचास्तिष्ठति । श्रथ द्वावपि वर्गों तुल्यौ द्वावपि गणिनौ द्वावप्याचार्यौ वा तदा तत्रेयं भवति मार्गणा । तामेवाह
निष्फल्म
29
से जुंगियपायच्चिनासकरकया। एमेव संगतीणं, नवरं वृष्ट्वा उ नातं ॥
एकस्य निष्पन्नः परिवारः, एकस्याऽनिष्पन्नः । यस्य निष्पन्नः स ग च्छतु । इतरस्तिष्ठतु । अथ द्वयोरपि परिवारो निष्पन्नः केवलमेकस्य तरुणः, एकस्य वृषास्तिष्ठन्तु । इतरे गच्छन्तु । अय द्वयोरपि तरुणा वृद्धा वा । नवरमेकस्य शैका अपरस्य चिरप्रवजितास्ते गच्छन्तु । इतरे तिष्टन्तु । श्रथ द्वयोरपि शैकाः चिरप्रवजिता वा केवलमेकस्य जुङ्गितपादाकिनासाकरकर्णाः अपरस्याऽजुङ्गितास्तत्र जुङ्गितास्तिष्ठन्तु । इतरे गच्छन्तु । मथ द्वयोरपि जुहितास्तत्र ये पादजुङ्गिताः ते तिष्ठन्तु इतरे गच्छन्तु । सम्प्रति प्रवर्त्तिन्या संपतीनां अभिषेकयोश्ध मार्गणा कर्मव्या । ततस्तामाह - ( एमेव ) अनेनैव प्रकारेण संयतीनां मार्ग
9
कर्त्तव्या न वृद्धास्तु नानात्वतच्चेदान तरुण्यस्तिष्ठन्ति वृद्धा गच्छन्ति । शेषं तथैव ।
सम्प्रति संयतानां संयतीनां च समुदायेन मार्गणां करोतिसमरणाण संजतीण य, समणी अच्छंति नेति समणा उ । संजोगे विय बहुसो, अप्पा संघरणे ॥
भ्रमणानां संयतीनां व एकस्थाने उपस्थितानामसंस्तरणे धमएयस्तिष्ठन्ति । निर्गच्छन्ति भ्रमणाः। संयोगेषु च बहुशः प्रवर्त्तमा मेष्वसंस्तरणे अस्पषट्टै परिभाव्य बक्तव्यम् । अथैवम्-यत्र संयता जुङ्गिताः श्रमरायो वृद्धाः, तत्र जुङ्गितास्तिष्ठन्ति । वृद्धाः श्रमरायी निति । एवं गुरुनाघवं परिमण्यं स्वयुद्ध भावनीयम् । संप्रति क्षेत्रिकाऽक्षेत्रका संस्तरणासंस्तरणयोमीगणां करोति
एमे जचसट्टा, तसाम्मि अप्य निति | जुंगियमादीएसु य, वयंति खेत्तीण ते तेसि || एवमेव श्रनेनैव प्रकारण क्षेत्रिकाऽक्षेत्रिकाणामपि संस्तरणे, असंस्तरणे व भावनीयम् तचैवम्-यदि संस्तरणं तदा क्षेत्रका श्रपि नवरम क्षेत्रिका भक्तसंतुष्टास्तिष्ठन्तु । सचित्तमुपधि चनल भन्ते । तस्मात् (तस्साऽनम्मित्ति) तस्य नक्कस्य भक्ताने असंस्तरणे इत्यर्थः । अप्रनवोऽक्क्षेत्रिका निर्गच्छन्ति । अथ केत्रिका जुङ्गिता, आदिशब्दादाता थियो
व्रजन्ति यस्तिष्ठन्तु येषां च संस् दतिष्ठन्तु येषां यासंस्ता वृषावा क्षेत्रम् श्रनवति । उपलणमेतत् तेनादेशिनां कुरुकादीनां च न श्रभवति क्षेत्रम् |
For Private & Personal Use Only
www.jainelibrary.org