________________
कोह
आव० 1 भा० यू० । " कोई परियाणर से सिग्गंथे णो कोढणे सिया " इत्यादि मृषावादविरतेर्द्वितीया भावना । श्राचा०२ श्रु० ३ चू० ।
( ६८६ ) अभिधानराजेन्द्रः ।
3
कोहणिग्गह- क्रोधनिग्रह-पुं० । क्रुध कोपे, क्रोधनं क्रोधः । निग्रहनिग्रहः। ताित्मके चरणभेदे घ० प्र० । कोहणिरोह - क्रोधनिरोध-पुं० कमायाम्, “खमति वा तितिक्खति वा कोह निरोह त्ति वा एगट्ठा। " आ० चू० ४ श्र० । कोहणिस्सिय फोपनिचित- न० को निधितं कोधानीतथ क्रोधाश्रिते वृथाशब्दार्थे तच्च यथा क्रोधाभिभूतोऽदासमपि दासमनिधत्त इति । स्था० १० वा० । क्रोधे च माने च मूच्छभेदे, स्था० २ ० ४ उ० ।
"
-
कोसि (ए) क्रोपदर्शिन-त्रि० कोचस्व स्वरूपो बेसरि, 'जे कोहहंसी से मानसी' यो हि स्वरूप केल्यनर्थपरित्यागरूपत्वात् ज्ञानस्य परिहरति च समानमपि पश्यति परिहरति चेति, यदि वा यः क्रोधं पश्यत्याचरति समानमपि प श्यति मानाध्मातो भवतीत्यर्थः । आचा० १ ० ३ ० ४४० । कोप मिली कोपमतिसंज्ञीन भि० को प्रतिद निरोधेनोदप्राप्तविफल करणेन प्रतिसंीननिरोधति, स्था० १ ० १ उ० । कोमि-क्रोधपिएड पुं० क्रोधः कोपस्तकेतुका पिण्डः को६७ द्वार विद्यातपःप्रभावानं राजपूजादि पापमं क्रोधफलदर्शनं या भिकार्य कुर्वतः सप्तमे उत्पादना दोषे, ध० ३ अधि० । पञ्चा० । उस० ।
-
अस्य सम्भवमाह
निम्नातप्पा, रायकुले वा विवलभतं ।
से ना उरस्सवलं, जो लब्भर कोहपिंमो सो ॥ (से) साधोर्विद्यात्रभावमुच्चाटन मरणादिकं तपप्रभाव सायदानादिकं राजकृले पत्यं वा काल्या, यदि वा उरस्वं बलसह योषित्वादिकं ज्ञात्वा यः पिएको सभ्य गृहस्थे न दीयते स क्रोधपिण्डः ।
अथवा वृथा कोषपिण्डसंजय स्तमेव दर्शयति
नेसि दिज्जमाणे, जार्चेतो वा अलको कुप्पे । कोफलम् विदिडे, जो लग्नइ कोपिंटो सो ॥ अम्बेभ्यो ब्रह्मादयो यमाने याचमानोऽपि साधुर्यदा न बनते तदा अलब्धिमान् सन् कुप्येत् कुपिते च सति तस्मात् साधुः कुपितो नव्यो न प्रयतीति यद्दीयते स कोचपिण्ड य दिया तमिप्येवं वा कोषको मरणादिशाफलवति लभ्यते स क्रोधपिण्डः ।
Jain Education International
श्रत्रैवोदाहरणमाह
करकुपनृत्तमल, अनहि दाहित्य एरवतो । येरा भोषण तर आवणा वामडा दाणे || हस्तकल्पे नगरे कचित् ब्राह्मणगृहे मृतकनक्ते मासिके दीयमा ने कोऽपि साधुः मास कृपणपर्यवसाने भिक्कार्थे प्रविवेश, दृष्टातेन घृतपूरा ब्राह्मणेभ्यो दीयमानाः सोऽपि च साधुः
कोहविजय
प्रतिषिको दौवारिकेण, ततः कुपितोऽवादीत ( अनहिं दाहित्य (त) अस्य चायमर्थः - अस्मिन् मासिके तावन्मया न लब्धं ततोअन्यस्मिन् मासिके दास्यथेति । एवं अनुयानिगत हैवयोगेन
तत्राम्यमानुषं पश्चमदिनमध्ये मृतं ततस्तस्य मासिके दीयमाने भूकः स एव साधुमखकृपणपारणे यतः तयेव च प्रतिपिको दीवारिकेण ततो भूयोऽपि कुपितोऽवादीत - ( दाहित्य ततः पुनरपि देवयोगतस्तत्रान्यमानुषं मृतं ततस्तस्यापि मासिके स पच साधुर्मास कृपणपारणे मिकार्थमागतः तथैव च प्रतिषिद्धो दोचारिकेण भणति (मादित्य
मुबा तेन स्थविरेण दीवारिकेण चिन्तितम्-पुराना
शापतिस्ततो मानुष उपगते, संप्रति तृतीया तमाम मानुषं प्रियतामिति निजानुकम्पया सर्वोपिवृतान्तो गृहनायकाय निवेदितः, तेन च समागत्य सादरं साधुं शमयित्वा पृतपूरादिकं ती यथेच्छं व्यतारि सोपमः। सुत्रं सुगमं, नवरं करडुककं मृतकभोजनं मासिकादि, पिं० । अत्राचामाम्लं प्रायश्वितम् । जी० १ प्रति० ।
जे चिक्यू कोइर्पिदं मुंज,
अंत या साइलाइ ॥ ६५ ॥
क्रोधात् प्रमादात् यः पिण्डो लभ्यते स कोपपिएमः । जे भिक्खु कोविंद, इंजेज सर्व तु अब साविना । सो प्राणा प्रणवत्थं, मिच्छत्तविराहणं पावे ।। १७७ ॥ पूर्ववत् । नि० ० १३ ४० । कोहपच क्रोधमाप्त-० को वर्तमाने "कोप्य को ही समावदेजा मोसचयणा । " आचा० २ श्रु० ३ ० । कोहद क्रोधमुहम० को मुका कोधमुडा कोषच्छेदनान्मुमशब्दार्थतां प्राप्ते, स्था० ५ ० ३ उ० । कोट्स ० " या मयूख सचण-चतुर्गुण-चतुर्थ तुर्दशचतुरसुकुमारकुतूहलोलूखले ८ ११७१ 'कोहलं, कोलम' श्रौत्सुक्ये, "तहमने कोहलिए" प्रा०१पाद । कोइली कृष्णादी श्री० झोत्कृष्यापढीतूणीरकूरस्थूलत म्बूलगुडूची मूल्ये । " ८ १ १२४ । इति उत श्रोत्वम् । प्रा० १ पाद | "कूष्माण्ड्यां मो लस्तुएडो वा" ।। २ । ७३ । कृष्णाराज्यां मा इत्येतस्य हो भवति, एक इत्येतस्य तु वा खो भवति । "कोहली, कोहंडी ।" पुष्पफल्याम, प्रा० २ पाद । कोह विजय - क्रोधविजय पुं० । क्रोधस्य विजयो दुरन्तादिपरिभावनेनोदयनिरोधः क्रोधविजयः । क्रोधनिप्रदे, उत्त० २९ ० । क्रोधफलं प्रश्नपूर्वकमाह
-
66
कोहविजयेणं नंते ! जीवे किं जाय ? । कोइ विजएणं खंति नणय, कोहयणिलं कम्पं न बंध, पुव निज्जरे || ६७ ||
हे भगवन्! विजयेन जीवः किं जनयति गुरुराह दे शिष्य ! क्रोधविजयेन जीवः कान्तिं जनयति, क्रोधविजयी का न्तिमान् जवति इत्यर्थः । पुनः क्रोधवेदनीयं न कर्म बध्नाति, कोधोदयेन वेद्यते इति क्रोधवेदनीयं क्रोधदेतुभूतं पुत्रलरूपं मोहनी - कर्मबनाति पूर्वषयं च कर्म निर्जरयति तत्र कोधस्य विजय पुरादिपरिभावनेनोदय निरोधः क्रोध
।
For Private & Personal Use Only
www.jainelibrary.org