________________
को उहल
सिवेजता मा पोता घरं मंतु मासिजति अदि महिला से भष्ट्पति, अक्खेज्जासि सावगस्स साधुणो दट्टुमागता, ते श्रासिसो अविरईए समीवे सोउं भह भावेण वा श्रागता, सव्वं से घरगमणं कहिज्जति, कारणं च से दीविज्जति ततो जयपाए श्रोभासिजति, ज सो भणति घरं पज्जह, ताहे तेव समंतमा अनि काहिति असुवा एवं राबट्टादि सुवि पत्तियसुत्तातो पोहत्तिपसु सविसेसतरा दोसा । पुरिसारणं जो उगमा, णियमा सो चेव होड़ इत्थी । श्राहारे जो उगमो, शियमा सो चैत्र उवधिम्मि ||२०|| जो पुराणं गमो दांते विसो क्षेत्र दो सु तेसु वत्तव्यो । जो आहारे गमो सो चैत्र श्रवसेसिओधकरणो दो | नि० चू० ३ ० ॥ कोलकिया की गृहलमतिज्ञा श्री० कीतुकार्थमित्यर्थे रा० । नि० चू० ।
( ६७३ ) निधानराजेन्द्रः ।
कोंकण - कोङ्कण-पुं० | कोङ्क एव स्वार्थे अए कौक्कणः । पुं० । अनार्यक्षेत्र (देश) दे, सूत्र० २ ० १ भ० । नि० चू० । विशे० । श्रा॰ चू० । तस्य राजा अग् । तद्देशनृपे च । वाच० । ० चू० आ० म० । श्राव० नि० चू० । श्रातु० । कोकणदारग-कोणदारक पुं० [कोपदेशमियादारविशे० 'शब्दे २०७ पृष्ठे कथा निरूपिता) कोकणावरियको स्वनामध्या साथी, आचार १ श्रु० ४ श्र० २ उ० ।
,
कोंच- क्रौञ्च- पुं० | कुञ्च श्रच् वा गुणः । कैलाशे, धनदावा से ते इति । वाच अनादेशभेदेवासनि सू०२०१० प्र०] [] स्वार्थ हा "श्री त श्रोत्" ॥ ८ ॥ १॥१४९॥ इत्यौकारस्य श्रोकारः । वकपतिभेदे खियामयत्वात्कीएकी
|
र
खगे, वाच० । " बधं च सारसा कौंचा,
1:
सायं सत्तमं गया 'स्था० ७ डा० । मयदानवपुत्रे च वाच० । कॉपी कोई ०, सिंहलीपे, हंस पे, श्री सुमतिनाथदेवपाडुकाः । ती० ४५ कल्प । कोचवर क्रौञ्चवर पु०कुशचीपादसंधान पानति क्रम्य स्थिते द्वीपभेदे, अनु०
कोंचवीरग-क्रौञ्चवीरक-पुं० । पेटासदृशे जलयाननेदे, वृ० १४० । कॉचस्सर-कोचस्वर त्रियमरः स्वरो यस्य स तथा क्रोम्चस्येव मधुरारायके जी०३ प्रति०० को यस्येपायासेन व येषां ते कास्पराः श्रीसशेषु निर्द्धादिस्वरेषु सं० रा० कोंचासण - क्रौञ्चासन-२० श्रासन, यस्मादभागेचा व्यवस्थिताः। जी० ३ प्रति० ॥ जं० । कोंचिय कुञ्चितत्रियते "पसंकोचिपवरधरा"
प्रश्न० ४ आश्र० द्वार १६ए
Jain Education International
कोंमिआ कुमिका-श्री० मी० [सं०] द्वार कोमिक० ० कुनिः यकृतिमनगोत्रापत्ये पाचतार्थी प्रभासश्च । श्रा० म० द्वि० । शिवभूतेः (बोटिक निवाचाय्र्यस्य) शिध्ये विशे० । महागिरेराचाय्र्यस्य शिष्ये, “ महिला नगरी लच्छीघरं चेतियं महागिरी य श्रायरिया सीसो कोडिये, तस्म वि श्रसमितो सीसो " श्र० चू० १ श्र० । स्त्रियां तु पि यलोपः । वंशब्राह्मणे, कुणिमनस्य युवाऽपत्यम् गर्गा० यञन्तात् फक्, कौण्डिन्यायनः । कुण्डिनस्य युवापत्ये, पुंग स्त्री० । वाच० । कॉमिकोवीर कौटिल्यको वीर-१० कीमिया कोट्टवीरश्चेति सर्वो द्वन्द्वो विभाषया एकवद् भवतीति वचनात् । की को शिव शिष्यइये, विशे० । कोकंतिया - कोकन्तिका -स्त्री० । लोमटिकायाम्, झा० १ श्रु० १
I
1
अ० प्रश्न० | जीवा० 1 जं० । प्रज्ञा० । सा च शृगालाकृतिः बोमटिका रात्रौ 'कोको' इत्येवं रारटीति । आाचा० २ ० १ ०५ उ० । त्रसकायाम्, प्रति० जी० । कोकणव कोफनदन० कोकानाम अन्तर्भूतयर्थे नद श्रच् । रक्तकुमुदे, रक्तपद्मे च । वाच० । प्रज्ञा० । कोक एयच्छवि-कोकनदच्छवि-पुं० । कोकनदस्य चिरिव बविप्तिर्यस्य । रक्तवर्णे, तद्वति च त्रि० । वाच० । प्रज्ञा० । कोकय-फोकक पुं० [कोकाचखतियानाथ सी० ४० कल्प | ( 'कोकावसहिपासणाह ' शब्दे कथा वक्ष्यते ) कोक (ग) स्पर-कोकस्वर-० णस्वरेण बसाले जी० ३ प्रति० ।
कोकासहिपासणाह फोकायसविपार्श्वनाथ पुं० [कोकावसतिस्थे पाश्नाती
नमिऊण पासणाहं, पचमावइनागरायकय सेवं ।
कोकावसही पास स्स किंपि वत्तव्ययं मणिमो " ॥ १ ॥ सिरिचाणसं हरि साकार मीश्री अजयदेवरी हो या गामाहरंतो हिचामा डियो बाहि सपरिवारों, अन्नया सिरिजयसिंहदेवनरिंद्रेण गयखंधारूढेण रायवाडियागरण दिठो मलमलिणवत्थदेहो, रण्णा गयखंधा
ओ ओअरिजण दुक्करकारन त्ति दिएं 'मलधारि'ति नामं श्रन्नस्थिऊण नयरमज्झे नंओ रमा, दियो उबस्सश्र घयवसहीसमीचे, तत्थ द्विश्रा सूरिणो, तस्स पट्टे कालकमेणं श्राणगगंधनिम्मायी सिरिमाओ दि
अहं वासारच उम्मासीए घयवसहीए गंतॄण वक्खाणं करेंति, अन्नया कस्स विघयवसहीए गुट्टियस्स पिउकज्जे बलिवित्थाराश्करणं घयवसहीचेइए आढतं, तश्रो वक्खाणकरणत्थमाया सिरिहमेचंद्र पसिद्ध डिजि
कोकासहिपासाह
कोड-एम १० प्र० ३ ० द्वार कोंडलमेत्तग- कुएमलमित्रक- पुं० । स्वनामख्याते व्यन्तरे, "कोतपासे, चुपपादन वाढम्म "कुलमंत्रानो वाणमन्तरस्य यात्रायाम, बृ० ३३० ।
-
For Private & Personal Use Only
www.jainelibrary.org