________________
(६५२) केवलदंसण अभिधानराजेन्द्रः।
केवणि (ण) केवलदंस (दरि ) ण-केवलदर्शन-न। केवलेन संपूर्ण
(१) लकणम्वस्तुतस्वग्राहकबाधविशेषरूपेण यदर्शनं सामान्यांशग्रहणं न- कसिणं केवलकप्पं,लोगं जाणंति तह य पासंति । केवलदर्शनम् । कर्म०१ कर्म०। केवलदर्शनावरणकर्मज्ञयावि- केवलिचरित्तनाणी,तम्हा ते केवली होति।।४०॥आव०नि भूने कारणक्रमव्यवधानानिवर्तिसकललोकालोकविषयत्रिका
कृत्स्नं संपूर्ण, कंवलकल्पं केवलोपमम्,इह कल्पशब्द औपम्ये लस्वभावपरिणामभेदानन्तपदार्थसामान्यसाकातकरणप्रवृत्ते, सम्मकाएक। सकलजगद्भाविवस्तुसामान्यपरिच्छेदरूपे
गृह्यते । उक्तं च-“सामर्थ्य वर्णनायांच,छेदने करणे तथा । श्रीदर्शनभेदे, पं० सं०१द्वार । स्था। "जया से दरिसणावर
पम्ये वाऽधिवासे च, कल्पशन्द विदुर्वधाः" ॥१॥ लोकं पञ्चाणे सव्वं होश खयं गयं । तो लोगमसोगं च, जिणो पासर
स्तिकायात्मकं,जानन्ति विशेषरूपतया,तथैव संपूर्णमेव,चशब्दकेवली" ॥६॥दशा०५०।
स्यावचारणार्थत्वात्,पश्यन्ति सामान्यरूपतया। इह शानदर्शन
योः संपूर्णलोकविषयत्वे बहुवक्तव्यं, तत्तु नोच्यते,प्रन्थविस्तरभकेवलदंस ( दरिस ) णावरण-केवलदर्शनावरण-न० । के
यात शति,केवलं निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते,विशिष्टबलमुक्तस्वरूपं, तच्च दर्शनं च,तस्यावरणं केवलदर्शनावरणम्।
ग्रहणं ज्ञानमेवं सर्वगं द्वयमित्यनया दिशा स्वयमेवाज्यूह्यामिति । दर्शनावरणकर्मण उत्तरप्रकृती, स्था०८ ठा। स०।
धर्मसंग्रहणिकायाः परिभावनीया यतश्चैवं केवचारित्रिणः केकेवलग-केवादिक-न० । केबलकानकेवलदर्शनरूपे केवल- वलशानिनश्च तस्मात्ते केवलिनो भवन्ति,केवलमेषां विद्यते इति युग्मे, पं० सं० ११ द्वार।
केवलिन एषां व्युत्पत्तेः। अहो अत्राकाएक एव केवबचारित्र इनि केवलवोहि-केवनबोधि-स्त्री०। शुद्धे सम्यग्दर्शने, “ केवलं किमर्थमुक्तम्। उच्यते-केवाचारित्रप्राप्तिपूर्विका नियमतः केवलयोहिं बुज्झज्जा" इति सूत्रे समासाभावेऽपि समाससंभवा
झानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः । तदेवं व्याख्याता लोदेवमुपन्यस्तः शब्दः । भ०९ श०३१ न०। (अश्रुत्वा केवलबो
कस्येत्यादिरूपस्तत्र प्रथमश्लोकः ॥ ४० ॥(श्राव०) श्रा० म० धिलानो 'असोचा' शब्द प्र. भा० ८५६ पृष्ठे उक्तः)
द्वि०। (अस्य भवसिद्ध केवल्यादिभेदाः 'केवमणाण'शकेवझवरणाणसण-केवावरज्ञानदर्शन-न। केवलमभि
ब्देऽनन्तरमेव तद्विशेषणभूताः प्रोक्ताः सुविचक्कणैः स्वयमूह्याः) धानतो वरं झानान्तरापेक्षया प्रधानं च दर्शनं च झामदर्शनम्।स.
___ भवस्थकेवली तुमाहारद्वन्दः केवलज्ञानकेवलदर्शनयुगे,भ० श०३१८०स्था। उप्परमणाणदंसणधरे एं अरहा जिणे केवली चत्तारि केवलसिरि-केवाश्री-स्त्री० । केवलज्ञानलदम्याम्,द्वा०५५द्वा०। कम्मं से वेदेति । तं जहा-वेयाणिज,मानयं, णाम, गोयं । केवलियाराहणा- केवल्याराधना-स्त्री० । पाराधनाभेदे, स्था०
स्था० ४ ठा० उ०। २ ठा० १ उ० । (केवल्याराधनाऽपि द्विविधा 'आराहणा' शब्दे,
(२) शल्योरणानुसारेण केवत्रिभेदाःद्वि० भा० ३८३ पृष्ठे सव्याख्याऽवसेया ) केवलि (ण) केवलिन्-पुं०। कवनं परिपूर्ण केवलं शुभमनन्तं परमत्यतत्तसारत्यं, सल्लुकरणमिमं सुणे । बा। उपा०७अाज्ञानादित्रयमस्यास्तीति केवली । स्था०५ ग०
मुणेत्ता तह मालोए, जह आलोयतो चेव ।। ६५ ।। ३ उ० । अनु आव० । श्रा० म० । औला संपूर्णासहायज्ञाना- उप्पाएँ केवलं गाणं, दिन्ने रिसभावत्यहिं । दित्रययोगात् सर्वई, स्था०ए ठा० । आतु। सूत्र० । कल्प० । नीसवाऽऽनोयणा जेण ( आलोयमाणाणं चेव) आचा० । भ० । उत्पन्नकेवलज्ञाने, ध०२ अधि० । तीर्थकृति,
उप्पन्न तत्येव केवलं ।। ६६ ।। सूत्र० १ श्रु० १२ अ०।" लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्स, चवीसं पि केवली" ॥श्रा०
केसिंचि साहिमो नामे, महासत्ताण गोयमा !। म० द्विसमस्तवस्तुस्तोमवेदिनि, ध०३ अधिक। अतीताना- जेहिं भावणालोययंते-हिं केवझणाणमुप्पाइयं ।। ६७॥ गतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनि, सूत्र.१ श्रु०५ अ०१
हा हा उद्दु कडे साहू , हा हा दुडु विचिंतिरे । उ० । जिने, भ०५ श०४३० (१) केवलिसकणम् ।
हा हा दुट्ट नाणिरे साहू, हा हा दुइ मणुमते ॥६८|| (२) शल्योकरणानुसारेण केवलिभेदाः।
संवेगालोयगे तह य, जावालोयणकेवन्न।। (३) अनुत्तराणि केवलिनः।
पयखेवकेवली चेव, मुहणंतगकेवली ॥ ६६ ।। (४) अन्तक्रिया।
तह पच्चित्तकेवली सम्म, महावरग्गकेवनी । (*) अवगाहना।
आलोयणकेवन्त्री तह य, हाहं पावित्तिकेवली ॥७॥ (६) अनुत्तरोपपातिकैः सहाऽऽलापः। (७) केवझिनामादारविषये दिगम्बरैः सह विप्रतिपत्तिः।
उस्सुत्तमम्गं पनवए, हा हा अणयारकेवली। (८) उन्मेषनिमेषौ।
सावजं न करेमि त्ति, अस्खमियसीलकेवली ॥७॥ (ए) केवलिपरिक्षानम् ।
तवसंजमवयसंरक्खे, निंदणगरहणे तहा। (१०) केवलिनोऽन्तरबानम् ।
सव्वतो सीलसंरक्खे, कोमीपच्चिने विय ॥ ७॥ (११) चरमकर्मणो कानम् ।
निप्परिकम्मे अकंमु-पणे प्रणिमिसच्ची य केवली । (१२) जाषणम्। (१३) मनोवागयोगः।
एगपासित्तदोपहरे, मृणव्वयकेवली सहा ।। ७३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org