________________
( ६०७ ) अभिधानराजेन्द्रः ।
कुसील
पालोएज्जा जाणं जो पायच्चित्तमचरेज्जा से णं असत्य सवण कुसीले ए, तहा जे जिक्खू पसत्थाई सिर्द्धताबरियपुराणधम्मक हाओ य अन्नाई च गंधसत्याइ मुणेचा न किंचि भावहियं अणुद्दे णाणमय वा करेइ से णं पसत्य सवण - कुर्सीले ए, तहा जिन्ना कुसले से अणेगहा । तं जड़ा-तिकसायमदुराई लवणाई रसाई भासायंते दिघासु या हियरलोगोभयविरुद्धाई सदोसाई मयारजयारुचारलाई आय सज्जाखाणासंताजिभोगाई वा जयंते असमयन्नुधम्मदेसावणारा य जिन्भाकुसीले ऐए । से जयवं ! किं नासा विभासियाए कुसीलचं भवति ।। गोयमा ! भव । मे भयवं ! जइ एवं नात्र धम्मदेसेणं ण कायव्वं । गोयमा ! मात्र जाणवज्जाणं वयणाएं जो न जाएइ विसेसं बुत्तं पि तस्तन खयं किमंग ! पुरण देसणं काओ, तहा सरीरकुसीले सुविहे - चिद्वाकुमीले विसाकुसीले य । तत्थ जे निक्खू एयं किमिकुलनिलयं सिकण सालाइभत्तं समण पकल विधम्मं सूर्य असासयं प्रसारं सरीरगं भारादीह शिनं चेद्वेज्जा णो णं इणमो जवसयसुझद्धनाणं दंसलाई समन्निएणं सरीरेणं श्रश्चंतघोरवी रुग्गकटुघोरतत्रसंयममणु
,
जाएं चेहाकुसीले तहा जे णं विनूसाकुसीले से वि अगद्दा । तं जहा-तेलानंगण विमद्दरण संवादए सिलावट्टर परिहसण तंबोलधूवणवासणे दसणग्यसणसमान्नदगपुप्फोमाक्षणकेससमारणे सोबाहणदुवियट्टगइ भणिहसि - हरउव विडुडिइयसत्तिवनेक्खिया विनूसा वत्ति से विगारलियं सणुत्तरीयपाचरणं दंरुगगहणमाई सरीरविजू साकुसी ने एएए पत्रयण डाढ परे दुरंतपंतझक्खणे प्रदट्ठब्बे महापावकम्मकारी विमाकुसीले भवंति । यदाकुमी ले तहा चारितकुसी अगड़ा - मूलगुण उत्तरगुणे । तमूलगुणा पंचमहन्वयागि राईभायत्यद्वाणि तेसु जे पत्ते भवेज्जा तत्य पाणाइवायं पुढविदगागणिमारुयवफईविनिच उपचिदियाईणं संघट्टणपरियावरण किल्लाम
मात्रासुमं बायरं च । तत्थ मुहूमपयाउला उामरूप एवमादि वादरा कनालिगादि दिनं दाएं सूदुमं बादरं च । तत्थ सुदुमं तडगलबार मलगा दी ग द वादरं हिरणवादी मेहुणं दिव्बोरालियं नकायकरणकारावणामभेदेण अट्ठारसडा, तहा करकम्मादी सचित्ताचित्त देणं एवगुत्तीविराहणेणं वा विजूमावत्तिएण वा परिग्गहं सुडुमं बायरं च । तत्य सुमं कम्मट्टगरकाव
त्यो बादरं रमादीणं गढ़णे धारणे वा राई जोयणं दिया गहियं दिया नृतं एवमाइ उत्तरगुणा । "पिंदस जा विसोही समिती जावा तवो दुविहो । परिमा अजिग्गहा चिय, उत्तरगुण सो बिया
Jain Education International
For Private
कुसील
हि । तत्थ पिंकविसोही "सोलस उग्गमदोमा, सोनम पाणाय दोसाओ। दस एसलाऍ दोसा, संजोगमाइ पंचैव" । तत्य उग्गमदोसा “आहाकम्मुद्देसिय-पूर्वकम्मे यमीसजाए । वा पाहुडियाए, पाउयरकीयपामिचे । परि
एहिमे उधिन्ने मालोहमे इम अच्छिने । प्र-मिट्ठेयज्जोरए य, मोलसमे पिंडुग्गमे दोसा " । इमे उपायलादोसा “धाईद्र्शनमित्ते, आजीववण मगतिगिच्छाए। कोई माणे मायाझां य इवंति इस एए ॥ पुत्रि पच्छा संयत्र-विजाते नजोगे य । उप्पायलाइ दोमा, सालसमे मूलकम्मे य" । एस दोसा- “संकियमखियनिखित्त-पिदियसाहरिदासे । परिणयनित छडिय - एसए दोसा हवंति एए य"। तत्युग्गमदोसे गिहत्यसमुत्ये । उप्पायणाय दोसे साहुसमुत्ये । एसलादोसे उभयसमुत्थे । संजोया पमाणे इंगालधूमकरणे पंचमं लीम दासे नवति । तत्थ - जोयणा नवकरणचत्तपाणसन्नितरबाई एवं पमाणं "वत्ती किर कवले, माहारो कुच्छिपूरओ नणिभो । रागेश सयंगानं, दोसेण सधूमगं ति नायव्वं”। कारणं “बेयणवेयात्रच्चे, इरियडाए य संजमहाए। तह पाणवतियाए, ब पुण धम्मचिंताए । नत्थि बुहाए सरसिया, विय भुज्जिज्ज तपऩमण्डाए" । तम्रो वैयावचं या तरइ काउं अओ भुंजे "इरियं पिन सोहिस्सं, पेडाइयं च संजयं काजं । घामो वा परिहायड़, गुणप्पेहास् य असतो " । पिंड - विसोही गया। ईयाणिं समितं । उ पंच तं जहा इरियासमिई, जासासमिई, एसलासभिई, आयाणभंगमत्त निक्खेवणासमिई, उच्चारपासवण खेल सिंघाणजल्लपारिहाणियासमिई। तहा गुत्ती श्री तिनि-माणगुती, त्रयगुत्ती, कायागुती । तह जावणाओ वालसं । तं जहा - प्रणिचत्तनावला,
सरणजावना, अन्नत्तभावणा, असुजावणा, विचित्तसंसारभावणा, कम्पासवभावरणा, संवरजावणा, विनिज्जरजाबपा, लोगवित्यरजावा, धम्मं सुयवखायं सुपन्नत्तं तित्ययरे तत्य चिंताजावणा, वोहिसुदुलहा जम्मंतरको मीहिं वित्ति भांबणा । एत्रमादिया ंतरेसुं जे पमाई कुज्जा से णं चरित कुसील ए । तदा तत्रकुसीले विहे ए-बज्जतवकुर्सीले, अन् व्यंतर तवकुमीले य । तत्थ जे के विचित्त असणऊणोदरिया वित्तसंखेवणं रसपरिवाओ। कायकिलेमो संझीया
बिहान उज्जमेजा, मे णं वज्जतवकुमले । तदा जे केइ विचित्तपच्छित्तवियवेयावचे सज्जायज्झाज़उस्सग्गम्मिविएस ब्रट्ठाणेसु ए उज्जमेज्जा से - रतवकुमीले । तहा परिमाओ बारमा । तं जहा मासा सता एगदुतिसत इंदिणा हरातिगराती भिक्खुपाकर्माबारसगं, वहा अजिम्मदा दव्वच स्वतम्रो कालमे
Personal Use Only
www.jainelibrary.org