________________
(५८३) अभिधानराजेन्द्रः ।
कुलक (ग) र
कुलकराणां पूर्वजवा वक्तव्याः, ततो जन्म, तदनन्तरं नामानि सत्प्रमाणानि, तदनन्तरं संहननं वक्तव्यम्, एवशब्दः पूरणार्थः । तथा संस्थानं ततो वर्णाः प्रतिपादयिताः तदनन्तरं स्त्रिय श्रायुर्वक्तव्यम्, ततो भागा वाच्याः कस्मिन् वयोभागे कुलकराः संवृत्ता इति । भवनेषु उपपातो वक्तव्यः, जवनग्रहणं भवनपतिनिकायेषु तेषामुपपातो नान्येवेति प्रदर्शनार्थम तथा या यस्य हकारादिलक्षणा ला तस्य वक्तव्येति गाथाऽकरार्थः । अवयवार्थे तु प्रतिद्वारं स्वयमेव वक्ष्यति ।
तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहअवरविदेहे दो वणि-यवयंमा माइ उज्जुगे चैव कालगया इह नरहे, इत्थी मणुओ व आपाया ॥ द सिणेहकरणं, गयमाणं च नामनियुती । परिहाणि हि कलहो, सामत्यण विनवण इत्ति ॥ अपरविदेदे है। वयस्यावभूताम्। तद्यथा-एको मायी, अपर ऋजुतागताविह भरते आयाती, मायी हस्ती, स्तरो मनुष्य इति । ततो 'दृष्ट्वा परस्परं स्नेह करणं, ततो गजारोहणं तदनन्तरं नामनिर्वृत्तिः। गच्छता च कालेन कल्पद्रुमाणां परिहाणिः, ततः प्रभूता प्रभूततरा गृद्धिः, तदनन्तरं कलहः, ततः "सामत्थणं ति" देशीयमेतत् पर्यालोचनमित्यर्थः ततो नन्तरं दा इति हक्कारलक्षणा या नीतिः प्रवृत्तिः । भावार्थः कथानकादवसेयः । तच्चेदम् - "अवरविदेहे दो मित्ता वाणिया, तत्थेगो माई गते पुन बगतो व यवहरति सत्य जो माई सो तं उज्जुगं अश्संधेइ, श्यरो सव्वमगूढतो सम्मं ववहरह। दो विदारुई, ततो सो उज्जुगो का काऊण इहेव दाहिमिलो जातो को पुरा तम्मि चैव पर से हत्थरय । सोय सेतो से उतो व जादे से दो विपप्पखरगा जाया ताहे ते हिंडिनमारका तेण य हत्थिणा हिंमतेण सोमदुगो दिठो, दद्दू य से परमा पीई उपपन्ना, तं च से श्रमिओनियतियं कम्म उदितततेमधे विश्यं ततो सव्येण लोगेण तं मिट्टसगं ताकद अम्देहिंतो म एस इमंच से विमलं वाहणं, ति से 'विमलवाद' त्ति नाम क यं, तेसिं च जाईसरणं च जायं, ताड़े कालदो से इमे सत्त कप्परुक्खा परिहायंति - "मसंगया य भिंगा, चिशंगा चैव तह य चित्तरसा । गेहागारअणिगणा, सत्तमया कप्परुक्खन्ति " ॥ १ ॥ तेसु परिहार्यतेसु कसाया उप्पा । श्रयं मम मा इत्थ कोइ अलियच इति भणिडं पवित्ता, जो ममीकयमल्लियइ, तेण इयरो कसाइजइ, ततो परोपरमसंखमं ताई विर्तिति-कंचि अहिवई ठवेमो, जो ववत्थाचे तादे तर्हि सो विमलवाहणो, एस अम्हेहिंतो अहिवो इति अहिवई उधितो । ताई तेण तेसिं रुक्खा विरिक्का, भणियाय जो तुम्भं श्यामरं मतं मम कज, जेणा सेदं यतेम सो वि क जागर, भवर-सो जाइस्सरो सं वाणियत्तं सारइ, तेरा जागर, ताहे तेसि जो को वि श्रवरज्भइ सो तस्स कहिज्जर, ताड़े सो तेहि दंमं वत्ते, सो पुरा मो हकारो-हा तुमे दुडु कथं ति । ताहे सो जाण, अहं सवस्सह
कतो, परंतो होतो, सीसं या मे परं निम्नं होतं न प रिसं विवणं पावितो ति । एवं बहुं कालं हक्कारदंको अवन्तियो त व जातीय समं नोगे भुजंतस्स अब मिड जायं, तस्स वि कालंतरेण अवरं, एवं ते एगवंसम्मि सत्त १४६
Jain Education International
कुलक (ग) र कुद्रगरा उपपन्ना ॥ पूर्वभयाः खल्वषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम्, व्याख्यातं पूर्वज जन्मरूपं द्वारद्वयम् । श्रा० म०प्र० ।
संप्रति कुलकरनामप्रतिपादनार्थमाहजंबुद्दी दी जारहे वासे इमीसे सप्पिणीए सत्त कुगरा होत्या । तं जहा - ' पढमित्थ विमलवाहण, चक्खुम जससं चउत्थमभिचंदे | तत्तो पसेाई पुण, मरुदेवे चेव नाभी य' ॥ १॥ स्था० ७ ० ।
प्रथमोऽविमलवाहनो, द्वितीयधनुष्मान् तृतीयो पस्वी, चतुर्थोऽमिचन्द्रः, पञ्चमः प्रसेनजित्, षष्ठो मरुदेवः, सप्तमो नाभिरिति । गतं नामद्वारम् । श्रा० म० प्र० । श्रा० चू० । श्रा०क० ।
श्रधुना प्रमाणद्वारावयवार्थमभिधित्सुराहनवसपाइ पढयो, अट्ट व सत्तसमाई च । मेवा, पंचसया पासा
।।
प्रथमो विमलवाहन उचैस्त्वेन नवधनुःशतानि द्वितीयश्च क्षुष्मान् श्रप्रैौ धनुःशतानि तृतीयो यशस्वी सप्तधनुःशतानि, चतुर्थोऽनियतमानि चशतानि पञ्चमः प्रसेनजित्
धनुशतानि षष्ठो देवोपानि पानि सप्तमो नामः पानि पधिकानि पञ्चशतानि २५॥ गतं प्रमाणद्वारम् ।
अधुना संहननसंस्थानप्रतिपादनार्थमाहबरिसजसंघपणा, समचारंसा व होति संठाणे । व विथ वोच्छामी, पत्तेयं जस्स जो आसी ॥
सर्व एव विमलवादनादयो वज्रसंहनना संस्थाने चि अन्त्यमाने समचतुरस्राश्च 'भवन्ति । वर्णद्वार संबन्धाभिधानार्थमा(ब) "वोत्यादि" परमपि च पश्ये प्रत्येक प स्य य भासीदिति ।
प्रतिज्ञातमेव निर्वाहयति
म जससे च पसेाई य एए पिगुणाभा चिंदो ससिगोरा, निम्मलकरणगप्पभा सेसा ॥ चक्षुष्मान यशस्वी प्रसेनजित् पते द्वितीयतृतीयपञ्चमाः प्रिश्यामा छाया येषां ते तथा प्रियश्यामाः । भभि तुः करः शशिचद् मीरः निर्मलकनकप्रभा गया येषां ते तथा शेषा विमलवाहनमरुदेवनाभयः। गतं वर्णद्वारम् ।
आ० म० प्र० ।
श्रीद्वारतिपादनार्थमाह
एसि णं सतरहं कुलगराणं सत्त जारिया होत्या । तं जहा - 'चंदजस चंदकता, सुरूपमिरूवचक्खुकंताय । सिरिकंता मरुदेवी, कुलगरइत्वीय लामाई' || १ || स० । स्था० ।
विमानस्य पत्नी चन्द्रयशाः चक्षुष्मतश्चन्द्रकान्ता, यशस्विनः सुरूपा, अभिचन्द्रस्य प्रतिरूपा, प्रसेनजितकान्ता नार्मदेवी इमानि यथाक्रमं कुकरपत्नीनां नामानि पता संहननादिभिः कुलकरतुल्या एव रूष्टव्याः ।
।
For Private & Personal Use Only
www.jainelibrary.org